ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                        6. Parabhavasuttavannana
      evamme sutanti parabhavasuttam. Ka uppatti? mangalasuttam kira sutva
devanam etadahosi "bhagavata mangalasutte sattanam vuddhinca sotthinca
@Footnote: 1 Si.,ka. kimkaranam   2 i. itaram samanattayam suddham samanattayameva parisuddhakayasamacara-
@  tadihi,  cha.Ma. itaram samanattayam, suddham samanattayamevam aparisuddhakayasamacaratadihi

--------------------------------------------------------------------------------------------- page170.

Kathayamanena ekamsena bhavo eva kathito, no parabhavo, handa dani yena satta parihayanti vinassanti, tam nesam parabhavampi pucchama"ti. Atha mangalasuttakathitadivasato dutiyadivase dasasahassacakkavalesu devatayo parabhavasuttam sotukama imasmim ekacakkavale sannipatitva ekavalaggakotiokasamatte dasapi visampi timsampi cattalisampi pannasampi satthipi sattatipi asitipi sukhumattabhavam 1- nimminitva sabbadevamarabrahmano siriya ca tejena ca adhigayha virocamanam pannattapavarabuddhasane 2- nisinnam bhagavantam parivaretva atthamsu. Tato sakkena devanamindena anatto annataro devaputto bhagavantam parabhavapanham pucchi, atha bhagava pucchavasena imam suttam abhasi. Tattha "evamme sutan"tiadi 3- ayasmata anandena vuttam, "parabhavantam purisan"tiadina nayena ekantarika gatha devaputtena vutta, "suvijano bhavam hoti"tiadina nayena ekantarika eva avasanagatha ca bhagavata vutta, tadetam sabbampi samodhanetva "parabhavasuttan"ti vuccati. Tattha "evamme sutan"tiadisu yam vattabbam, tam sabbam mangalasuttavannanayam vakkhama. [91] Parabhavantam purisantiadisu pana parabhavantanti parihayantam vinassantam. Purisanti yam kinci sattam jantum. Mayam pucchama gotamanti 4- sesadevehi saddhim attanam dassetva 5- okasam karonto 6- so devaputto gottena bhagavantam alapati. Bhagavantam putthumagammati 7- mayam hi bhagavantam pucchissamati tato tato cakkavala agatati attho. Etena adaram dasseti. Kim parabhavato mukhanti evam agatanam amhakam bruhi parabhavato purisassa kim mukham kim dvaram ka yoni kim karanam, @Footnote: 1 cha.Ma. sukhumattabhave 2 cha.Ma. pannattavara...evamuparipi @3 ka. adikam 4 cha.Ma. gotamati 5 cha.Ma. nidassetva @6 cha.Ma. karento 7 cha.Ma. bhavantam putthumagamhati

--------------------------------------------------------------------------------------------- page171.

Yena mayam parabhavantam purisam janeyyamati attho. Etena "parabhavantam purisan"ti ettha vuttassa parabhavato purisassa parabhavakaranam pucchati. Parabhavakarane hi nate tena karanasamannena sakka yo koci parabhavapuriso janitunti. [92] Athassa bhagava sutthu pakatikaranattham patipakkham dassetva puggaladhitthanaya desanaya parabhavamukham dipento aha "suvijano bhavan"ti. Tassattho:- yvayam bhavam vaddhanto aparihayanto puriso, so suvijano hoti, sukhena akasirena akicchena sakka vijanitum. Yo cayam 1- parabhavatiti parabhavo, parihayati vinassati, yassa tumhe tam 2- parabhavato purisassa mukham mam pucchatha, sopi suvijano. Katham? ayam hi dhammakamo bhavam hoti dasakusalakammapathadhammam kameti piheti pattheti sunati patipajjati, so tam patipattim disva sutva ca janitabbato suvijano hoti. Itaropi dhammadessi parabhavo, tameva dhammam dessati na kameti na piheti na pattheti na sunati na patipajji, so etam 3- vippatipattim disva sutva ca janitabbato suvijano hotiti. Evamettha bhagava patipakkham dassento atthato dhammakamatam bhavato mukham dassetva dhammadessitam parabhavato mukham dassetiti veditabbam. [93] Atha sa devata bhagavato bhasitam abhinandamana aha "iti hetan"ti. Tassattho:- iti hi yatha vutto bhagavata, tatheva 4- etam vijanama ganhama dharema, pathamo so parabhavo so dhammadessitalakkhano 5- pathamo parabhavo. Yani mayam parabhavamukhani vijanitum agatamha, 6- tesu idam tava ekam parabhavato @Footnote: 1 cha.Ma. yopayam 2 cha.Ma. ayam patho na dissati 3 cha.Ma. tam @4 Ma. iti yathavuttadhammadessitameva 5 cha.Ma....dessita... 6 cha.Ma. agatamha

--------------------------------------------------------------------------------------------- page172.

Mukhanti vuttam hoti. Tattha viggaho:- parabhavanti etenati parabhavo. Kena ca parabhavanti? yam pana 1- parabhavato mukham karanam, tena. Byanjanamattena eva hi ettha nanakaranam, atthato pana parabhavoti va parabhavato mukhanti va nanakaranam natthi. Evametam parabhavato mukham vijanamati abhinanditva tato param natukama mayanti aha 2- "dutiyam bhagava bruhi, kim parabhavato mukhan"ti. Ito paranca tatiyam catutthantiadisupi imina eva nayena attho veditabbo. [94] Byakaranapakkhepi ca yasma te te satta tehi tehi 3- parabhavamukhehi samannagata, na ekoyeva sabbehi, na ca sabbe ekeneva, 4- tasma tesam tesam tani tani parabhavamukhani dassetum "asantassa piya honti"ti- adina nayena puggaladhitthanaya eva desanaya nanavidhani parabhavamukhani byakasiti veditabba. 5- Tatthayam 6- sankhepato atthavannana:- asanto nama cha sattharo, ye va panannepi avupasantena kayavacimanokammena samannagata, te asanto assa piya honti sunakkhattadinam acelakakorakkhattiyadayo viya. Santo nama buddhapaccekabuddhasavaka, ye va panannepi vupasantena kayavacimanokammena samannagata, te sante na kurute piyam, attano piye itthe kante manape na kuruteti attho. Veneyyavasena hettha vacanabhedo katoti veditabbo. Atha va sante na kurute iti sante na sevatiti attho yatha "rajanam sevati"ti. Etasmim hi atthe rajanam piyam kuruteti 7- saddavidu vannenti. 8- Piyanti piyamano @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma. natukamatayaha @3 Ma. yehi yehi 4 Ma. na ekoyeva na ca dve, atha kho aneka @5 ka. veditabbo 6 cha.Ma. tatrayam 7 Si. pakuruteti @8 cha.Ma. mantenti

--------------------------------------------------------------------------------------------- page173.

Tussamano modamanoti attho. Asatam dhammo nama dvasatthi ditthigatani, dasakusalakammapatha va. Tam asatam dhammam roceti piheti pattheti sevati. Evametaya gathaya asantapiyata santaappiyata asatam dhammarocananca 1- tividham parabhavato mukham vuttam. Etena hi samannagato puriso parabhavati parihayati, neva idha na huram vuddhim papunati, tasma "parabhavato mukhan"ti vuccati. Vittharam panettha "asevana ca balanam, panditananca sevana"ti gathavannanayam vakkhama. [96] Niddasili nama yo gacchantopi nisidantopi titthantopi sayanopi niddayati eva. Sabhasili nama sanganikaramatam bhassaramatamanuyutto. Anutthatati viriyatejavirahito utthanasilo na hoti, annehi codiyamano gahattho va samano gahatthakammam, pabbajito va pabbajitakammam na arabhati. Alasoti jatialaso, accantabhibhuto thinena thitatthane thito eva hoti, nisinno 2- nisinnatthane nisinno eva hoti, attano ussahena annam iriyapatham na kappeti. Atite aranne aggimhi dapite 3- apalayanaalasa cettha nidassanam. Ayamettha ukkatthaparicchedo tato lamakaparicchedenapi pana alaso alasotveva veditabbo. Dhajova rathassa, dhumova aggino, kodho pannanamassati kodhapannano. Dosacarito khippakodho 4- arukupamacitto puggalo evarupo hoti. Imaya gathaya niddasilata sabhasilata anutthanasilata 5- alasata kodhapannanatati pancavidham parabhavamukham vuttam. Etena hi samannagato neva gahattho gahatthavuddhim, na pabbajito pabbajitavuddhim papunati, annadatthu parihayatiyeva parabhavatiyeva, tasma "parabhavato mukhan"ti vuccati. @Footnote: 1 cha.Ma. asaddhammarocanancati 2 cha.Ma. ayam patho na dissati @3 cha.Ma. utthite 4 cha.Ma. khippakopi 5 cha.Ma. anutthanata

--------------------------------------------------------------------------------------------- page174.

[98] Matati janika veditabba. Pitati janakoyeva. Jinnakam sarirasithilataya. Gatayobbanam yobbanatikkamena asitikam va navutikam va sayam kammani katumasamattham. Pahusantoti samattho samiddho 1- sukham jivamano. Na bharatiti na poseti. Imaya gathaya matapitunam abharanam aposanam anupatthanam ekamyeva parabhavamukham vuttam. Etena hi samannagato yam tam:- "taya nam paricariyaya matapitusu pandita idheva nam pasamsanti pecca sagge pamodati"ti 2- matapitubharane anisamsam vuttam, tam na papunati, annadatthu "matapitaropi na bharati, kam annam bharissati"ti nindanca vajjaniyatanca duggatinca papunanto parabhavatiyeva, tasma "parabhavato mukhan"ti vuccati. [100] Papanam bahitatta brahmanam, samitatta samanam. Brahmanakulappabhavampi va brahmanam, pabbajjupagatam samanam, tato annam vapi yam kinci yacanakam. Musavadena vancetiti "vada bhante paccayena"ti pavaretva yacito va patijanitva paccha appadanena tassa tam visamvadeti. 3- Imaya gathaya brahmanadinam musavadena vancanam ekameva parabhavamukham vuttam. Etena hi samannagato idha nindam, samparaye duggatim sugatiyampi adhippayavipattinca papunati. Vuttanhetam:- "dussilassa silavipannassa papako kittisaddo abbhuggacchati"ti. 4- Tatha:- "catuhi bhikkhave dhammehi samannagato yathabhatam nikkhitto evam niraye, katamehi catuhi, musavadi hoti"tiadi. 5- @Footnote: 1 cha.Ma. samano 2 an.catukka. 21/63/80 3 cha.Ma. tam asam visamvadeti @4 vi.maha. 5/245/61, di.maha. 10/149/77, an.pancaka. 22/213/281 @5 an.catukka. 21/82/94

--------------------------------------------------------------------------------------------- page175.

Tatha:- "idha sariputta ekacco samanam va brahmanam va upasankamitva pavareti `vada bhante paccayena'ti, so yena pavareti, tam na deti. So ce tato cuto itthattam agacchati, so yannadeva 1- vanijjam payojeti sassa hoti chedagamini. Idha pana sariputta .pe. So yena pavareti, na tam yathadhippayam deti, so ce tato cuto itthattam agacchati, so yannadeva vanijjam payojeti, sassa na hoti yathadhippaya"ti. 2- Evamimani nindadini papunanto parabhavatiyeva, tasma "parabhavato mukhan"ti vuttam. [102] Pahutavittoti pahutajataruparajatamaniratano. Sahirannoti sakahapano. Sabhojanoti anekasupabyanjanabhojanasampanno. Eko bhunjati saduniti saduni 3- bhojanani attano puttanampi adatva paticchannokase bhunjatiti eko bhunjati saduni. 4- Imaya gathaya bhojane giddhataya bhojanamacchariyam ekamyeva parabhavamukham vuttam. Etena hi samannagato nindam vajjaniyam duggatinti evamadini papunanto parabhavatiyeva, tasma "parabhavato mukhan"ti vuttam. Vuttanayeneva ca sabbam suttanusarena yojetabbam, ativittharabhayena pana idani yojananam nayam adassetva atthamattameva bhanama. [104] Jatitthaddho nama yo "aham jatisampanno"ti manam janetva tena thaddho vatapuritabhasta viya uddhumato hutva na kassaci onamati. Esa @Footnote: 1 cha.Ma. yam yadeva 2 an.catukka. 21/79/92 @3 ka. sadhuni 4 ka. sadhuni bhunjati

--------------------------------------------------------------------------------------------- page176.

Nayo dhanagottatthaddhesu. Sannatimatimannetiti attano natimpi jatiya atimannati sakya viya vidudabham. Dhanenapi ca "kapano ayam daliddo"ti atimannati, samicimattampi na karoti, tassa te natayo parabhavameva icchanti. Imaya gathaya vatthuto catubbidham lakkhanato ekameva parabhavamukham vuttam. [106] Itthidhuttoti itthisu saratto, yam kinci atthi, tam sabbampi datva aparaparam itthim sanganhati. Tatha sabbampi attano santakam nikkhipitva surapanappayutto suradhutto. Nivatthasatakampi nikkhipitva jutakilanamanuyutto akkhadhuttoti. 1- Etehi tihi thanehi yam kincipi laddham hoti, tassa vinasanato 2- laddham laddham vinasetiti veditabbo. Yo 3- evamvidho so 4- parabhavatiyeva. Tenassetam imaya gathaya tividham parabhavamukham vuttam. [108] Sehi darehiti attano darehi. Yo attano darehi asantuttho hutva vesiyasu padussati, tatha paradaresu, so yasma vesinam dhanuppadanena 5- ca paradarasevanena ca rajadandadihi ca parabhavatiyeva, tenassetam imaya gathaya duvidham parabhavamukham vuttam. [110] Atitayobbanoti yobbanamaticca asitiko va navutiko va hutva aneti parigganhati. Timbarutthaninti timbaruphalasadisatthanim tarunadarikam. Tassa issa na supatiti "daharaya nama mahallakena saddhim rati ca samvaso ca amanapo, ma heva kho tarunam pattheyya"ti 6- issaya tam rakkhanto na supati. Yasma kamaragena ca issaya ca dayhanto bahiddha kammante ca appayojento parabhavatiyeva, tenassetam imaya gathaya issaya 7- asupanam ekamyeva parabhavamukham vuttam. @Footnote: 1 cha.Ma. akkhadhutto 2 Ma. vinasanatta @3-4 cha.Ma. ima patha na pannayanti 5 cha.Ma. dhanappadanena @6 ka. pattheyyati 7 cha.Ma. imam issaya

--------------------------------------------------------------------------------------------- page177.

[112] Sondinti macchamamsadisu 1- lolam gedhajatam. 2- Vikiraninti tesam atthaya dhanam pamsukam viya vikiritva nasanasilam. Purisam vapi tadisanti puriso vapi yo evarupo hoti, yo tam issariyasmim thapeti, 3- lanchanamuddikadini datva gharavase va kammante va vanijjadivoharesu va byaparam kareti, 4- so yasma tassa dosena dhanakkhayam papunanto parabhavatiyeva, tenassetam imaya gathaya tathavidhassa issariyasmim thapanam 5- ekamyeva parabhavamukham vuttam. [114] Appabhogo nama sannicitananca bhoganam ayamukhassa ca bhagavato. Mahatanhoti mahatiya bhogatanhaya samannagato, yam laddham, tena asantuttho. Khattiye jayate kuleti khattiyanam kule jayati. So ca rajjam patthayatiti 6- so etaya rajjam patthayanakamataya 7- mahatanhataya anupayena uppatipatiya attano dayajjabhutam alabbhaneyyam va parasantakam va rajjam pattheti, so evam patthento 8- yasma tampi appakam bhogam yodhadinam 9- datva rajjam apapunanto parabhavatiyeva, tenassetam imaya gathaya rajjapatthanam ekamyeva parabhavamukham vuttam. [115] Ito param yadi sa devata "terasamam bhagava bruhi .pe. Satasahassimam bhagava bruhi"ti puccheyya, tampi 10- bhagava katheyya. Yasma pana sa devata "kim imehi pucchitehi, ekamettha vuddhikaram natthi"ti tani parabhavamukhani asuyyamana 11- ettakampi pucchitva vippatisari hutva tunhi ahosi, tasma bhagava tassa ajjhasayam 12- viditva desanam samapento 13- imam gatham abhasi "ete parabhave loke"ti. @Footnote: 1 ka. macchamamsamajjadisu 2 cha.Ma. gedhajatikam 3 cha.Ma. thapeti @4 Si. sabyaparam karoti, cha.Ma. tadeva vavatam kareti 5 cha.Ma. thapanam @6 ka. patthayatiti 7 cha.Ma. rajjam patthayanakamataya-iti na pannayanti @8 ka. patthento 9 cha.Ma. yodhajivadinam 10 ka. tepi @11 Si. asukhayamana 12 cha.Ma. tassasayam 13 cha.Ma. nitthapento

--------------------------------------------------------------------------------------------- page178.

Tattha panditoti parivimamsaya samannagato. Samavekkhiyati pannacakkhuna upaparikkhitva. 1- Ariyoti na maggena na phalena, apica kho pana etasmim parabhavasankhate anaye na iriyatiti ariyo. Yena dassanena yaya pannaya ca 2- parabhave disva vivajjeti, tena sampannatta dassanasampanno. Sa lokam bhajate sivanti so evarupo sivam khemamuttamam anupaddavam devalokam bhajati alliyati, upagacchatiti vuttam hoti. Desanapariyosane parabhavamukhani sutva uppannasamveganurupam yoniso padahitva sotapattisakadagamianagamiphalani patta devata gananapatham 3- vitivatta. Yathaha:- "mahasamayasutte ca atho mangalasuttake samacitte rahulovade dhammacakke parabhave. Devatasamiti tattha appameyya asankhiya 4- dhammabhisamayo cettha gananato asankhiyo"ti. 5- Paramatthajotikaya khuddakatthakathaya suttanipatavannanaya parabhavasuttavannana nitthita.


             The Pali Atthakatha in Roman Book 28 page 169-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4071&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4071&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7168              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7168              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]