ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         8. Mettasuttavaṇṇanā
      karaṇīyamatthakusalenāti mettasuttaṃ. Kā uppatti? himavantapassato kira
devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ sāvatthiṃ āgacchiṃsu, tesaṃ bhagavā
parittatthāya kammaṭṭhānatthāya ca imaṃ suttamabhāsi. Ayaṃ tāva saṅkhePo.
      Ayaṃ pana vitthāro:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya
vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū
@Footnote: 1 cha.Ma. vuṭṭhāpentena      2 cha.Ma. andhakāre vā
Bhagavato santike kammaṭṭhānaṃ gahetvā tattha tattha vassaṃ upagantukāmā bhagavantaṃ
upasaṅkamanti. Tatra sudaṃ bhagavā rāgacaritānaṃ saviññāṇakāviññāṇakavasena ekādasavidhaṃ
asubhakammaṭṭhānaṃ, dosacaritānaṃ catubbidhaṃ mettādikammaṭṭhānaṃ, mohacaritānaṃ
maraṇānussatikammaṭṭhānādīni, vitakkacaritānaṃ ānāpānassatipaṭhavīkasiṇādīni,
saddhācaritānaṃ buddhānussatikammaṭṭhānādīni, buddhicaritānaṃ catudhātuvavatthānādīnīti
iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti.
      Atha kho pañcamattāni bhikkhusatāni bhagavato santike kammaṭṭhānaṃ uggahetvā
sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante
himavantena saddhiṃ ekābaddhaṃ nīlakācamaṇisannibhasilātalaṃ sītalaghanacchāyā 1-
nīlavanasaṇḍamaṇḍitaṃ muttā 2- dalarajatapaṭṭasadisavālukākiṇṇabhūmibhāgaṃ sucisātasītalajalāsaya-
parivāritaṃ pabbatamaddasaṃsu. Atha kho te bhikkhū tatthevekarattiṃ 3- vasitvā pabhātāya
rattiyā sarīraparikammaṃ katvā tassāvidūre aññataraṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmo
ghananivesana 4- sanniviṭṭhakulasahassayutto. Manussā cettha saddhā pasannā, te
paccante pabbajitadassanassa dullabhatāya bhikkhū disvāeva pītisomanassajātā
hutvā te bhikkhū bhojetvā "idheva bhante temāsaṃ vasathā"ti vatvā 5- yācitvā
pañca padhānakuṭisatāni kārāpetvā tattha mañcapīṭhapānīyaparibhojanīyaghaṭādīni
sabbūpakaraṇāni paṭiyādesuṃ.
      Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu, tatthapi manussā tatheva
upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū "antarāye asatī"ti 6- adhivāsetvā taṃ
@Footnote: 1 Ma....chāYu...          2 cha.Ma. muttātala..., Sī. muttājāla...
@3 cha.Ma. tatthekarattiṃ        4 cha.Ma. ghananivesa...
@5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. asati antarāyeti
Vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā hutvā yāmagaṇḍikaṃ koṭṭetvā
yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdanti. 1- Sīlavantānaṃ
bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha
dārake gahetvā ito cito ca vicaranti. Seyyathāpi nāma rājūhi vā
rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ ghare 2- okāse gahite
gharamānusakā gharā nikkhamitvā aññatra vasantā "kadā nu gamissantī"ti dūrato
olokenti, evameva devatā attano attano vimānāni chaḍḍetvā ito
cito ca vicarantiyo dūratova olokenti "kadā nu kho bhaddantā gamissantī"ti
tato evaṃ samacintesuṃ "paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti, mayaṃ
pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sikkhissāma, handa mayaṃ
bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā"ti. Tā ca 3- rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya
bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca
karonti. Bhikkhūnaṃ tāni rūpāni passantānaṃ tañca saddaṃ suṇantānaṃ hadayaṃ
phandi. Dubbaṇṇā ca ahesuṃ uppaṇḍuppaṇḍukajātā, tena te bhikkhū cittaṃ
ekaggaṃ nāsakkhiṃsu kātuṃ. Tesaṃ tesaṃ 4- anekaggacittānaṃ tesaṃ 4- bhayena ca
punappunaṃ saṃviggānaṃ sati pammussati, 5- tato nesaṃ muṭṭhassatīnaṃ duggandhāni
ārammaṇāni payojesuṃ. Tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ
ahosi, bāḷhasīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa
ārocesuṃ.
      Athekadivasaṃ saṃghattherassa upaṭṭhānakāle sabbesu sannipatitesu saṃghatthero
pucchi "tumhākaṃ āvuso imaṃ vanasaṇḍaṃ pavisantānaṃ 6- katipāhaṃ ativiya parisuddho
@Footnote: 1 cha.Ma. nisīdiṃsu                2 cha.Ma. gharesu
@3 cha.Ma. ca-saddo na dissati       4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. sammussi               6 cha.Ma. paviṭṭhānaṃ
Chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni, etarahi panettha 1-
kisā dubbaṇṇā uppaṇḍuppaṇḍukajātā, kiṃ vo idha asappāyan"ti tato eko
bhikkhu āha "ahaṃ bhante rattiṃ īdisañca īdisañca bheravārammaṇaṃ passāmi ca
suṇāmi ca, īdisañca gandhaṃ ghāyāmi, tena me cittaṃ na samādhiyatī"ti. Eteneva
upāyena sabbe taṃ pavattiṃ ārocesuṃ. Saṃghatthero āha "bhagavatā āvuso dve
vassūpanāyikā paññattā, amhākañca imaṃ senāsanaṃ asappāyaṃ, āyāmāvuso bhagavato
santikaṃ, gantvā aññaṃ sappāyaṃ senāsanaṃ pucchāmā"ti. "sādhu bhante"ti te
bhikkhū therassa paṭissuṇitvā sabbeva 2- senāsanaṃ saṃsāmetvā pattacīvaramādāya
anupalitattā 3- kulesu kañci anāmantetvā eva yena sāvatthi tena cārikaṃ
pakkamiṃsu. Te 4- anupubbena sāvatthiṃ gantvā bhagavato santikaṃ agamaṃsu.
      Bhagavā te bhikkhū disvā etadavoca "na bhikkhave antovassaṃ cārikā
caritabbāti 5- mayā sikkhāpadaṃ paññattaṃ, kissa tumhe cārikaṃ carathā"ti. Te
bhagavato sabbaṃ ārocesuṃ. Bhagavā āvajjento sakalajambudīpe antamaso
catuppādapīṭhakaṭṭhānamattampi tesaṃ sappāyasenāsanaṃ nāddasa. Atha te bhikkhū āha
"na bhikkhave tumhākaṃ aññaṃ sappāyasenāsanaṃ atthi, tattheva tumhe viharantā
āsavakkhayaṃ pāpuṇeyyātha, gacchatha bhikkhave tameva senāsanaṃ upanissāya viharatha,
sace pana devatāhi abhayaṃ icchatha, imaṃ parittaṃ uggaṇhatha, etañhi vo parittañca
kammaṭṭhānañca bhavissatī"ti imaṃ suttaṃ abhāsi.
      Apare panāhu:- "gacchatha bhikkhave tameva senāsanaṃ upanissāya viharathā"ti
idañca vatvā bhagavā āha "apica kho āraññakena pariharaṇaṃ ñātabbaṃ.
@Footnote: 1 cha.Ma. panattha           2 cha.Ma. sabbe    3 cha.Ma. anupalittattā
@4 cha.Ma. ayaṃ pāṭho na dissati                5 vi.mahā. 4/185/204
Seyyathidaṃ? sāyaṃpātaṃ karaṇavasena dve mettā dve parittā dve asubhā dve
maraṇassatī aṭṭhamahāsaṃvegavatthusamāvajjanañca. Aṭṭha mahāsaṃvegavatthūni nāma
jātijarābyādhimaraṇāni 1- cattāri apāyadukkhānīti, atha vā jātijarābyādhimaraṇāni
cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ
paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhan"ti. Evaṃ bhagavā pariharaṇaṃ ācikkhitvā
tesaṃ bhikkhūnaṃ mettatthañca parittatthañca vipassanāpādakajjhānatthañca imaṃ
suttamabhāsīti.
      [143] Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṃ
padavaṇṇanā:- karaṇīyanti kātabbaṃ, karaṇārahanti attho. Atthoti paṭipadā, yaṃ vā kiñci
attano hitaṃ, taṃ sabbaṃ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato.
Atthe kusalena atthakusalena, atthe chekenāti 2- vuttaṃ hoti. Yanti aniyamitapaccattaṃ.
Tanti niyamitaupayogaṃ. Ubhayampi vā yantanti paccattavacanaṃ. Santaṃ padanti
upayogavacanaṃ. Tattha lakkhaṇato santaṃ, pattabbato padaṃ, nibbānassetaṃ adhivacanaṃ.
Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṃ hoti.
Ujūti ājjavayutto. Suṭṭhu ujūti suhuju. Sukhaṃ vaco asminti suvaco. Assāti
bhaveyya. Mudūti maddavayutto. Na atimānīti anatimānī.
      Ayaṃ panettha atthavaṇṇanā:- karaṇīyamatthakusalena yantaṃ santaṃ 3- padaṃ abhisameccāti
ettha tāva atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhāttayaṃ 4-
karaṇīyaṃ sīlavipatti diṭṭhivipatti ācāravipatti ājīvavipatti evamādi akaraṇīyaṃ.
Tathā atthi atthakusalo, atthi anatthakusalo.
@Footnote: 1 cha.Ma. jātijarābyādhimaraṇaṃ          2 cha.Ma. atthachekenāti
@3 cha.Ma. yanta santaṃ. evamuparipi       4 cha.Ma. sikkhattayaṃ
      Tattha yo imasmiṃ sāsane pabbajitvā na attānaṃ sammā payojeti,
khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ?
veḷudānaṃ pattadānaṃ pupphadānaṃ phaladānaṃ dantakaṭṭhadānaṃ mukhodakadānaṃ sinānadānaṃ
cuṇṇadānaṃ mattikādānaṃ 1- pātukamyataṃ muggasuppataṃ pāribhatyataṃ 1- jaṅghapesanīyaṃ
vejjakammaṃ dūtakammaṃ pahīnagamanaṃ piṇḍapaṭipiṇḍadānānuppadānaṃ 2- vatthuvijjaṃ 3-
nakkhattavijjaṃ aṅgavijjanti. Chabbidhe ca agocare carati. Seyyathidaṃ? vesiyagocare
vidhavathullakumārikapaṇḍakabhikkhunipānāgāragocareti. Saṃsaṭṭho ca viharati rājūhi
rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena. Yāni vā pana
tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni
anatthakāmāni ahitaaphāsukaayogakkhemakāmāni bhikkhūnaṃ .pe. Upāsikānaṃ,
tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ anatthakusalo.
      Yo vā pana 4- imasmiṃ sāsane pabbajitvā attānaṃ sammā payojeti,
anesanaṃ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasaṃvaraṃ
satisīsena indriyasaṃvaraṃ vīriyasīsena ājīvapārisuddhiṃ, paññāsīsena paccayapaṭisevanaṃ
pūreti. Ayaṃ atthakusalo.
      Yo vā sattāpattikkhandhasodhanavasena pātimokkhasaṃvaraṃ, chadvāre
ghaṭṭitārammaṇesu abhijjhādīnaṃ anuppattivasena indriyasaṃvaraṃ, anesanaparivajjanavasena
viññupasatthabuddhabuddhasāvakavaṇṇitapaccayasevanena ājīvapārisuddhiṃ,
yathāvuttapaccavekkhaṇavasena paccayapaṭisevanaṃ, catuiriyāpathaparivattane sātthakādīnaṃ
paccavekkhaṇavasena 5- sampajaññañca sodheti, ayampi atthakusalo.
@Footnote: 1-1 cha.Ma.,i. cāṭukamyataṃ muggasūpyataṃ pāribhaṭutaṃ
@2 Ma. piṇḍadānaṃ                   3 Ma. vatthuvijjaṃ khettavajjaṃ
@4 khuddaka.A. 213                 5 cha.Ma. yo pana
      Yo vā yathā usodakaṃ paṭicca saṅkiliṭṭhavatthaṃ pariyodāyati, chārikaṃ
paṭicca ādāso, ukkāmukhaṃ paṭicca jātarūpaṃ, tathā ñāṇaṃ paṭicca sīlaṃ vodāyatīti
ñatvā ñāṇodakena dhovanto sīlaṃ pariyodāpeti. Yathā ca kikīsakuṇikā aṇḍaṃ,
cāmarīmigī 1- vāladhiṃ, ekaputtikā nārī piyaṃ ekaputtakaṃ, ekanayano puriso taṃ
ekanayanañca 2- rakkhati, tathā ativiya appamatto attano sīlakkhandhaṃ rakkhati,
sāyaṃpātaṃ paccavekkhamāno anumattampi vajjaṃ na passati, ayampi atthakusalo.
      Yo vā pana avippaṭisārakaraṇasīle patiṭṭhāya kilesavikkhambhanapaṭipadaṃ
paggaṇhāti, taṃ paggahetvā kasiṇaparikammaṃ karoti, kasiṇaparikammaṃ katvā
samāpattiyo nibbatteti, ayampi atthakusalo. Yo vā pana samāpattito vuṭṭhāya
saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayaṃ atthakusalānaṃ aggo.
      Tattha yepīme 3- yāva avippaṭisārakaraṇasīle patiṭṭhānena, yāva vā
kilesavikkhambhanapaṭipadāya paggaṇhanena 4- maggaphalena vaṇṇitā atthakusalā, te
imasmiṃ atthe atthakusalāti adhippetā. Tathāvidhā ca te bhikkhū. Tena bhagavā te
bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya "karaṇīyamatthakusalenā"ti āha.
      Tato "kiṃ karaṇīyan"ti tesaṃ sañjātakaṅkhānaṃ āha "yantaṃ santaṃ padaṃ
abhisameccā"ti. Ayaṃ 5- adhippāyo:- taṃ buddhānubuddhehi vaṇṇitaṃ santaṃ
nibbānapadaṃ paṭivedhavasena abhisamecca viharitukāmena yaṃ karaṇīyanti. Ettha ca
yanti imassa gāthāpādassa ādito vuttameva karaṇīyanti adhikārato anuvattati, taṃ
santaṃ padaṃ abhisameccāti. Ayaṃ pana yasmā sāvasesapāṭho attho, tasmā
"viharitukāmenā"ti vuttanti veditabbaṃ.
@Footnote: 1 cha.Ma. camarīmigo                      2 cha.Ma. casaddo na dissati
@3 cha.Ma. ye ime     4 cha.Ma....paggahaṇena     5 cha.Ma. ayamettha
      Atha vā santaṃ padaṃ abhisameccāti anussavādivasena lokiyapaññāya
nibbānapadaṃ santanti ñatvā taṃ adhigantukāmena yantaṃ karaṇīyanti adhikārato
anuvattati, taṃ karaṇīyamatthakusalenāti, evamettha 1- adhippāyo veditabbo. Atha
vā "karaṇīyamatthakusalenā"ti vutte "kin"ti cintentānaṃ āha "yantaṃ santaṃ
padaṃ abhisameccā"ti. Tasseva 2- adhippāyo veditabbo:- lokiyapaññāya santaṃ
padaṃ abhisamecca yaṃ karaṇīyaṃ, tanti. Yaṃ kātabbaṃ, taṃ karaṇīyaṃ, karaṇārahameva tanti
vuttaṃ hoti.
      Kiṃ pana tanti? kimaññaṃ siyā aññatra tadadhigamūpāyato. Kāmañcetaṃ
Karaṇārahaṭṭhena 3- sikkhattayadīpakena ādipadeneva vuttaṃ, tathā hi tassa
atthavaṇṇanāyaṃ avocumhā "atthi karaṇīyaṃ atthi akaraṇīyaṃ. Tattha saṅkhepato
sikkhattayaṃ karaṇīyan"ti. Atisaṅkhepadesitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ,
kehici na viññātaṃ, tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato
āraññakena bhikkhunā kātabbaṃ, taṃ vitthārento "sakko ujū ca suhujū ca,
suvaco cassa mudu anatimānī"ti imaṃ tāva upaḍḍhagāthaṃ āha.
      Kiṃ vuttaṃ hoti? santaṃ padaṃ abhisamecca viharitukāmo lokiyapaññāya vā
Taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅga-
samannāgamena kāye ca jīvite ca anapekkho hutvā saccapaṭivedhāya paṭipajjituṃ
sakko assa, tathā kasiṇaparikammavattasamādānādīsu, attano pattacīvara-
paṭisaṅkharaṇādīsu ca, yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tesu
aññesu ca evarūpesu sakko assa dakkho analaso samattho. Sakko hontopi ca
tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṃ ujubhāvena
@Footnote: 1 cha.Ma. evampettha             2 cha.Ma. tassevaṃ
@3 Sī. karaṇārahattena cha.Ma. karaṇārahatthena
Santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju assa.
Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju,
manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena
uppannalābhassa anadhivāsanena suhuju. Evaṃ ārammaṇūpanijjhānalakkhaṇūpanijjhānehi 1-
purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa.
      Na kevalañca uju ca suhuju ca, apica pana suvaco ca assa. Yo hi
puggalo "idaṃ na kātabban"ti vutto "kinte diṭṭhaṃ, kinte sutaṃ, ko me
hutvā vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto vā"ti vadati,
tuṇhībhāvena vā taṃ viheṭheti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa
dūre hoti. Yo pana ovadiyamāno "sādhu bhante suṭṭhutaraṃ 2- vuttaṃ, attano
vajjaṃ nāma sududdasaṃ 3- hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ
upādāya, cirassaṃ me tumhākaṃ santikā ovādo laddho"ti vadati, yathānusiṭṭhañca
paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ
sampaṭicchitvā karonto suvaco ca assa.
      Yathā ca subbaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanapahīnagamanādīsu
niyuñjiyamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattappaṭipattiyaṃ
sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṃ viya tattha tattha viniyogakkhamo. Atha
vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya
sukhāvaggāho assa. Na kevalañca mudu, apica anatimānī assa, jātigottādīhi
atimānavatthūhi pare nāvamaññeyya, 4- sāriputtatthero viya caṇḍālakumārakasamena
cetasā vihareyyāti.
@Footnote: 1 cha.Ma. ārammaṇalakkhanūpanijjhānehi           2 cha.Ma. suṭṭhu
@3 cha.Ma. duddasaṃ                        4 cha.Ma. nātimaññeyya
     [144] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya
vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna
taduttarimpi 1- vattukāmo "santussako cā"ti dutiyaṃ gāthamāha.
      Tattha "santuṭṭhī ca kataññutā"ti ettha vuttappabhedena dvādasavidhena santosena
santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena
tussako, samena tussakoti santussako. Tattha sakaṃ nāma "piṇḍiyālopabhojanaṃ
nissāyā"ti 2- evaṃ upasampadamaṇḍale 3- uddiṭṭhaṃ attanāva 4- sampaṭicchitaṃ
catuppaccayajātaṃ, tena sundarena vā asundarena vā sakkaccaṃ vā asakkaccaṃ vā dinnena
paṭiggahaṇakāle paribhogakāle ca vikāraṃ adassetvā 5- yāpento "sakena tussako"ti
vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano vijjamānaṃ, tena santeneva tussanto
tato paraṃ apatthento 6- atricchataṃ pajahanto "santena tussako"ti vuccati.
Samaṃ nāma iṭṭhāniṭṭhesu anunayapaṭighappahānaṃ, tena samena sabbārammaṇesu
tussanto "samena tussako"ti vuccati.
      Sukhena bhariyatīti subharo, suposoti vuttaṃ hoti. Yo hi bhikkhu
sālimaṃsodanādīnaṃ pattena 7- pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca
dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ "kiṃ tumhehi dinnan"ti apasādento
sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova
parivajjenti "dubbharo bhikkhu na sakkā positun"ti. Yo pana yaṃ kiñci lūkhaṃ vā
paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano attamano vippasannamukho
hutvā yāpeti, 8- esa subharo. Etaṃ disvā manussā ativiya vissaṭṭhā honti
@Footnote: 1 cha.Ma. tatuttaripi, evamuparipi   2 vi.mahā. 4/73/74
@3 cha.Ma. upasampadamāḷake       4 cha.Ma. attanā ca  5 cha.Ma. vikāramadassetvā
@6 ka. apaṭṭhento, cha.Ma. na patthento   7 cha.Ma. patte    8 Sī. yāti
"amhākaṃ bhadanto subharo thokathokenapi 1- tussati, mayameva taṃ posissāmā"ti 2-
paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto.
      Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatā-
saṅgaṇikārāmatādianekakiccabyāvaṭo. Atha vā sakalavihāre navakammasaṃghagaṇa 3-
sāmaṇeraārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvara-
parikammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti.
      Sallahukā vutti assāti sallahukavutti, yathā ekacco bahubhaṇḍikabhikkhu 4-
disāpakkamanakāle bahupattacīvarapaccattharaṇatelaguḷādiṃ mahājanena sīsabhārakaṭibhārādīhi
uccārāpetvā 5- pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādi-
aṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya
samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni
indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatin-
driyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya
cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti
adhippāyo.
      Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena
vacīpāgabbhiyena anekaṭṭhānena manopāgabbhiyena ca virahitoti attho.
      Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ 6- nāma saṃghagaṇapuggalabhojanasālājantāghara-
nhānatitthabhikkhācāramaggaantaragharappavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ?
idhekacco saṃghamajjhe pallatthikāya vā nisīdati, pāde pādamodahetvā 7- vāti
@Footnote: 1 Ma. appakenapi                         2 cha.Ma. naṃ posessāmāti
@3 cha.Ma. navakammasaṃghabhoga...  4 cha. bahubhaṇḍo bhikkhu   5 i. uddharāpetvā
@6 khuddaka.A. 217 saṃyutta.A. 188      7 Sī. pādamādahitvā, cha.Ma. pādamodahitvā
Evamādi, tathā gaṇamajjhe, gaṇamajjheti catuparisasannipāte. Tathā vuḍḍhatare
puggale. Bhojanasālāyaṃ pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanena 1-
paṭibāhati, tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti.
Nhānatitthe ca yadidaṃ "daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā
nhāyitabban"ti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā
vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ
vuḍḍhānaṃ purato purato yāti bāhāya bāhaṃ paharanto, antaragharappavesane
vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi.
      Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṃghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ.
Seyyathidaṃ? idhekacco saṃghamajjhe anāpucchā dhammaṃ bhāsati, tathā
Pubbe vuttappakāre gaṇe vuḍḍhatarapuggale ca. Tattha manussehi pañhaṃ puṭṭho
vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana "itthannāme kiṃ atthi, kiṃ
yāgu udāhu khādanīyaṃ, kiṃ me dassasi, kiṃ ajja khādissāmi, kiṃ bhuñjissāmi,
kiṃ pivissāmī"ti evamādikaṃ 2- bhāsati.
      Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi
ajjhācāraṃ anāpajjitvā 3- manasā eva kāmavitakkādinānappakāraṃ appatirūpavitakkanaṃ.
      Kulesu ananugiddhoti 4- yāni kulāni upasaṅkamati, tesu paccayataṇhāya vā
ananulomiyagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na
sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā
vā yotamāpajjitāti 5- vuttaṃ hoti. Imissā ca gāthāya yaṃ "suvaco cassā"ti
@Footnote: 1 cha.Ma. āsanaṃ    2 cha.Ma. evamādiṃ    3 cha.Ma. anāpajjitvāpi
@4 cha.Ma. kulesvananugiddho        5 Sī. attanāvuyyogamāpajjitāti
Ettha vuttaṃ "assā"ti vacanaṃ, taṃ sabbapadehi saddhiṃ "santussako ca assa,
subharo ca assā"ti evaṃ yojetabbaṃ.
      [145] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya
vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno taduttarimpi karaṇīyaṃ
ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo:-
               "na ca khuddaṃ samācare kiñci
                yena viññū pare upavadeyyun"ti
imaṃ upaḍḍhagāthamāha. Tassattho:- evamimaṃ karaṇīyaṃ karonto yantaṃ
kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare. Asamācaranto
ca na kevalaṃ oḷārikaṃ, kiṃ pana kiñci na samācare, appamattakaṃ anumattakampi 1-
na samācareti vuttaṃ hoti.
      Tato tassa samācāre sandiṭṭhikameva ādīnavaṃ dasseti "yena viññū pare
upavadeyyun"ti. Ettha ca yasmā aviññū pare appamāṇaṃ. Tepi hi anavajjaṃ
vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ karonti, viññū eva pana
pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti,
vaṇṇārahassa ca vaṇṇaṃ bhāsanti, tasmā "viññū pare"ti vuttaṃ.
      Evaṃ bhagavā imāhi aḍḍhaḍheyyagāthāhi santaṃ padaṃ abhisamecca
viharitukāmassa, tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa
āraññakasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ
karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa
@Footnote: 1 cha.Ma. aṇumattampi
Paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca "sukhino vā
khemino hontū"tiādinā nayena mettakathaṃ kathetumāraddho.
      Tattha sukhinoti sukhasamaṅgino. Kheminoti khemavanto, abhayā nirupaddavāti
vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā.
Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi
sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ?
mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā "sabbe sattā sukhito
hontū"ti vā, "khemino hontū"ti vā, "sukhitattā hontū"ti vā.
      [146] Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ
dassetvā idāni vitthāratopi taṃ dassetuṃ "ye kecī"ti gāthādvayamāha. Atha
vā yassa 1- puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekagge 2- saṇṭhāti,
ārammaṇappabhedaṃ pana anugantvā kameneva 3- saṇṭhāti, tasmā tassa tasathāvarādi-
dukattikappabhede ārammaṇe anugantvā anugantvā saṇṭhāpanatthampi 4- "ye
kecī"ti gāthādvayamāha. Atha vā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa
tattha cittaṃ sukhaṃ tiṭṭhati, tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa
tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukattikārammaṇappabhedadīpakaṃ "ye kecī"ti
imaṃ gāthādvayamāha.
      Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesidukanti
cattāri dukāni, dīghādīhi ca chahi padehi majjhimapadassa tīsu, aṇukapadassa ca
dvīsu tikesu atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ
@Footnote: 1 cha.Ma. yasmā                 2 cha.Ma. ethatte
@3 cha.Ma. kamena                 4 cha.Ma. saṇṭhānatthampi
Thūlāṇukamajjhimattikanti tayo tike ca dīpeti. Tattha ye kecīti anavasesavacanaṃ.
Pāṇā eva bhūtā  pāṇabhūtā. Atha vā pāṇantīti pāṇā. Etena
assāsapassāsapaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā. Etena
ekavokāracatuvokārasatte gaṇhāti. Atthīti santi saṃvijjanti.
      Evaṃ "ye keci pāṇabhūtatthī"ti iminā vacanena dukattikehi saṅgahetabbe
sabbe satte ekajjhaṃ dassetvā idāni sabbepi te tasā vā thāvarā vā
anavasesāti iminā dukena saṅgahetvā dasseti.
      Tattha tasantīti tasā, sataṇhānaṃ sabhayānaṃ cetaṃ adhivacanaṃ. Tiṭṭhantīti
thāvarā, pahīnataṇhābhayānaṃ 1- arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti
anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ, taṃ sabbaṃ
dukattikehi sambandhitabbaṃ:- ye keci pāṇabhūtatthi tasā vā thāvarā vā
anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā
sambhavesī vā imepi sabbe sattā bhavantu sukhitattāti.
      Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu
dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi
mahāsamudde nāgādīnaṃ 2- attabhāvā anekayojanappamāṇāpi macchagodhādīnaṃ
attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale
hatthināgādayo, amanussesu dānavādayo. Āha ca "rāhuggaṃ attabhāvīnan"ti. 3-
Tassa hi attā 4- ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni,
bāhū dvādasayojanasataparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā ca 5-
@Footnote: 1 ka. pahīnataṇhāgamanānaṃ             2 cha.Ma. nāgānaṃ
@3 aṅ.catukka. 21/15/19           4 cha.Ma. attabhāvo
@5 cha.Ma. casaddo na dissati
Aṅgulantarikā, hatthalāni dve yojanasatānīti. Majjhimāti assagoṇamahiṃsasūkarādīnaṃ
attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā
sattā. Aṇukāti maṃsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā
sukhumattabhāvā sattā, ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi
thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti
parimaṇḍalattabhāvā macchakummasippikasambukādayo sattā.
      [147] Evaṃ tīhi tikehi anavasesato satte dassetvā idāni "diṭṭhā
vā ye ca 1- adiṭṭhātiādīhi tīhi dukehipi te saṅgahetvā dassetuṃ āha. 2-
      Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā.
Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. "ye ca dūre vasanti
avidūre"ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante
satte dasseti. Te upādāyupādāvasena veditabbā. Attano hi kāye vasantā
sattā avidūre, bahikāye vasantā dūre. Tathā antoupacāre vasantā avidūre,
bahiupacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe
vasantā avidūre vasanti, 3- paracakkavāḷe vasantā dūre vasantīti vuccanti.
      Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ
gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhaveSī.
Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Atha
vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na
bhindanti, tāva sambhavesī nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi
@Footnote: 1 cha.Ma. yeva           2 cha.Ma. dasseti
@3 cha.Ma. ayaṃ pāṭho na dissati
Nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma.
Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato
aññaṃ na pāpuṇanti, tāva sambhavesī nāma. 1- Tato paraṃ bhūtāti.
      [148] Evaṃ bhagavā "sukhino vā"tiādīhi aḍḍhaḍheyyagāthāhi nānappakārato
tesaṃ bhikkhūnaṃ hitasukhāgamanapatthanāvasena 2- sattesu mettābhāvanaṃ
dassetvā idāni ahitadukkhānāgamanapatthanāvasenapi taṃ dassento āha "na
paro paraṃ nikubbethā"ti esa porāṇapāṭho, idāni "paraṃ hī"tipi paṭhanti. Ayaṃ
na sundaro. 3-
      Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vambheyya. 4-
Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā
khette 5- vā ñātimajjhe vā puttamajjhe vātiādīsu. 6- Nanti etaṃ. Kañcīti
yaṃ kañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sugataṃ vā duggataṃ
vātiādi. Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca,
manovikārena paṭighasaññāya ca. "byārosanāya paṭighasaññāyā"ti hi vattabbe
"byārosanā paṭighasaññā"ti vuccati yathā "sammadaññāya vimuttā"ti vattabbe
"sammadaññā vimuttā"ti, 7- yathā ca "anupubbasikkhāya anupubbakiriyāya
anupubbapaṭipādāyā"ti vattabbe "anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
aññārādhanā"ti. 8- Nāññamaññassa dukkhamiccheyyāti aññamaññassa
dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? na kevalaṃ "sukhino vā khemino
@Footnote: 1 ka. sambhavesī        2 cha.Ma.... gamapatthanā..., ka....gamahapaṭṭhanā...
@3 cha.Ma. sobhano        4 cha.Ma.,i. na vañceyya
@5 Ma. nigame vā khette vā     6 cha.Ma. pūgamajjhe vātiādi
@7 saṃ.mahā. 19/988/283, Ma.u. 14/147/129
@8 aṅ.aṭṭhaka. 23/109/203, 110/210 (syā) khu.u. 25/45/168, vi.cūḷa. 7/385/208
Hontū"tiādimanasikāravaseneva mettaṃ bhāveyya, kiṃ pana "aho vata yo
koci parapuggalo yaṃ kañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha,
jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃ kañci parapuggalaṃ nātimaññeyya,
aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā"ti
evampi manasikaronto bhāveyyāti.
      [149] Evaṃ ahitadukkhānāgamanapatthanāvasena atthato mettābhāvanaṃ
dassetvā idāni tameva upamāya dassento āha "mātā yathā niyaṃ puttan"ti.
      Tassattho:- yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca
ekaputtameva āyusā anurakkhe, tassa dukkhāgamanapaṭibāhanatthaṃ 1- attano
āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettamānasaṃ bhāvaye,
punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte
anavasesapharaṇavasena aparimāṇaṃ bhāvaye iti.
      [150] Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva
vaḍḍhanaṃ dassento āha "mettañca sabbalokasmin"ti.
      Tattha mijjati tāyati cāti mittā, 2- hitajjhāsayatāya siniyhati,
ahitāgamanato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbanti anavasesaṃ. 3-
Lokasminti sattaloke. Manasi bhavaṃ 4- mānasaṃ. Tañhi cittasampayuttattā evaṃ
vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, aparimāṇasattārammaṇatāya
evaṃ vuttaṃ. Uddhanti upari. Tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā.
Tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ. Tena rūpabhavaṃ gaṇhāti. Asambādhanti
@Footnote: 1 Sī. dukkhopagamapaṭibāhanatthaṃ            2 cha.Ma. mitto
@3 cha.Ma. sabbasmiṃ anavasese            4 cha.Ma. manasi bhavanti
Sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati,
tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāva-
virahitanti vuttaṃ hoti. Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo
manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti,
tenassa taṃ mānasaṃ vigatapaccatthikattā "asapattan"ti vuccati. Pariyāyavacanaṃ hi
etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā.
      Ayaṃ panettha adhippetatthavaṇṇanā:- yadetaṃ "evampi sabbabhūtesu mānasaṃ
bhāvaye aparimāṇan"ti vuttaṃ, tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ
bhāvaye vaḍḍhaye, vuḍḍhiṃ virūḷhiṃ vepullaṃ gamaye. Kathaṃ? uddhaṃ adho ca tiriyañca,
uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesasadisā. Uddhaṃ vā
āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca
taṃ yathā asambādhaṃ averaṃ asapattañca hoti, tathā sambādhaverasapattābhāvaṃ
karonto bhāvaye. Yaṃ vā taṃ vā bhāvanāsampadaṃ pattaṃ sabbattha okāsalokavasena 1-
asambādhaṃ, attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ
āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ aparimāṇaṃ mettaṃ
mānasaṃva 2- uddhaṃ adho tiriyañcāti tividhaparicchedena sabbalokasmiṃ bhāvaye
vuḍḍhayeti.
      [151] Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni tāva 3- taṃ
bhāvanaṃ anuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha tiṭṭhaṃ caraṃ .pe.
Adhiṭṭheyyā"ti.
      Tassattho:- evaṃ cetaṃ 4- mettaṃ mānasaṃ bhāvento so "nisīdati pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhantiādīsu 5- viya iriyāpathaniyamaṃ akatvā
@Footnote: 1 cha.Ma.,i. okāsalābhavasena          2 cha.Ma. mānasaṃ
@3 cha.Ma. ayaṃ pāṭho na dissati           4 cha.Ma. evametaṃ
@5 dī.mahā. 10/374/248, Ma.mū. 12/107/77, abhi.vi. 35/508/294
Yathāsukhaṃ aññataraaññatarairiyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno
vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettajjhānassatiṃ adhiṭṭheyya.
      Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ
dassento āha "tiṭṭhañcaran"ti. Vasībhāvappatto hi tiṭṭhaṃ vā caraṃ vā nisinno
vā sayāno vā yāvatā 1- iriyāpathena etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo
hoti, atha vā tiṭṭhaṃ caraṃ nisinnoti 2- na tassa ṭhānādīni antarāyakarāni
honti. Apica kho so yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti,
tāvatā vigatamiddho 3- hutvā. Adhiṭṭhāti, natthi tassa tattha bandhāyitattaṃ. Tenāha
"tiṭṭhañcaraṃ nisinno vā sayāno vā yāvatassa vigatamiddho. Etaṃ satiṃ
adhaṭṭheyyā"ti
      tassāyaṃ adhippāyo:- yantaṃ "mettañca sabbalokasmiṃ, mānasaṃ bhāvaye"ti
vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena, ṭhānādīni vā
anādiyitvā yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo assa, tāvatā
vigatamiddho hutvā etaṃ satiṃ adhiṭṭheyyāti.
      Evaṃ mettābhāvanāya vasībhāvaṃ dassento "etaṃ satiṃ adhiṭṭheyyā"ti tasmiṃ
mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha brahmametaṃ vihāraṃ
idhamāhū"ti.
      Tassattho:- yvāyaṃ "sukhino vā khemino hontū"tiādiṃ katvā yāva
"etaṃ satiṃ adhiṭṭheyyā"ti saṃvaṇṇito 4- mettāvihāro, etaṃ catūsu
dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha
ariyassa dhammavinaye brahmavihāramāhu seṭṭhavihāramāhūti. Yato satataṃ samitaṃ
@Footnote: 1 Sī. yāvatā yāvatā              2 cha.Ma. tiṭṭhaṃ vā caraṃ vāti
@3 cha.Ma. vitamiddho, evamuparipi        4 cha.Ma. saṃvaṇṇito
Abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vigatamiddho, etaṃ
satiṃ adhiṭṭheyyāti.
      [152] Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā
idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā
diṭṭhiggahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettajjhānaṃ pādakaṃ katvā
ariyabhūmippattiṃ dassento āha "diṭṭhiñca anupagammā"ti. Imāya desanaṃ
samāpesi.
      Tassattho:- yvāyaṃ "brahmametaṃ vihāraṃ idhamāhū"ti saṃvaṇṇito
mettajjhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca
vatthādianusārena rūpadhamme pariggahetvā arūpadhamme pariggahetvā 1- iminā
nāmarūpaparicchedena suddhasaṅkhārapuñjoyaṃ na idha sattūpalabbhatī"ti 2- evaṃ diṭṭhiñca
anupagamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva
sotāpattimaggasammādiṭṭhisaṅkhātena dassanena sampanno. Tato paraṃ yo cāyaṃ 3-
vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi
ca tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā
na hi jātu gabbhaseyyaṃ puna reti ekaṃseneva puna gabbhaseyyaṃ na eti,
suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.
      Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha "gacchatha bhikkhave tasmiṃ 4-
vanasaṇḍe viharatha, imañca suttamādāya 5- māsassa aṭṭhasu dhammassavanadivasesu
gaṇḍiṃ ākoṭetvā osāretha, dhammakathaṃ karotha sākacchatha anumodatha, kammaṭṭhānaṃ
@Footnote: 1 cha.Ma. arūpadhamme pariggahetvāti ayaṃ pāṭho na dissati     2 saṃ.sa. 15/171/173
@3 cha.Ma. yopāyaṃ          4 cha.Ma. tasmiṃyeva
@5 cha.Ma. ādāyāti idaṃ na paññāyati
Āsevatha bhāvetha bahulīrotha, tepi vo amanussā taṃ bheravārammaṇaṃ na
dassessanti, aññadatthuṃ atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti
bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha
gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti
pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti,
piṭṭhiparikammaṃ karonti, pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Tepi bhikkhū
tatheva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbepi
tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya
visuddhipavāraṇaṃ pavāresunti.
                Evañhi atthakusalena tathāgatena 1-
                dhammissarena kathitaṃ karaṇīyamatthaṃ
                katvānubhuyya paramaṃ dahayassa santiṃ
                santaṃ padaṃ abhisamenti samattapaññā.
                Tasmā hi taṃ amatamabbhutamariyakantaṃ
                santaṃ padaṃ abhisamecca viharitukāmo.
                Viññū jano vimalasīlasamādhipaññā-
                bhedaṃ kareyya satataṃ karaṇīyamatthanti.
                Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       mettasuttavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,Ma. atthakusalā kusalassa dhamme



             The Pali Atthakatha in Roman Book 28 page 201-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4805              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4805              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=308              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7324              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]