ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page37.

Pariharitvā gocare cāretvā sīhabyagghādibhayā parittāyitvā āneti. Tathārūpo usabhopi gavampati idha mayhaṃ gomaṇḍale atthīti dassesi. [27] Evaṃ vutte bhagavā tatheva dhaniyaṃ ovadanto imaṃ paccanīkagāthaṃ āha "natthi vasā"ti. Ettha cesa adhippāyo:- idha amhākaṃ sāsane adamitaṭṭhena vuḍḍhaṭṭhena ca vasāsaṅkhātā pariyuṭṭhānā vā, taruṇavacchake sandhāya vasānaṃ mūlaṭṭhena khīradāyiniyo sandhāya paggharaṇaṭṭhena vā dhenupāsaṅkhātā anusayā vā, paṭisandhigabbhadhāraṇaṭṭhena godharaṇisaṅkhātā puññāpuññāneñjābhisaṅkhāracetanā vā, saṃyogapatthanaṭṭhena paveṇisaṅkhātā patthanā taṇhā vā, ādhipaccaṭṭhena pubbaṅgamaṭṭhena seṭṭhaṭṭhena ca gavampatiusabhasaṅkhātaṃ abhisaṅkhāraviññāṇaṃ vā natthi, svāhaṃ imāya sabbayogakkhemabhūtāya natthitāya tuṭṭho, tvaṃ pana sokādivatthubhūtāya atthitāya tuṭṭho. Tasmā sabbayogakkhematāya tuṭṭhassa mamevetaṃ yuttaṃ vattuṃ "atha ce patthayasī pavassa devā"ti. [28] Tampi sutvā dhaniyo taduttarimpi subhāsitāmatarasaṃ adhigantukāmo attano gogaṇassa khilabandhanasampattiṃ dassento āha "khilā nikhātā"ti. Tattha khilāti gunnaṃ bandhanatthambhā. Nikhātāti ākoṭetvā bhūmippavesitā 1- khuddakā mahantā khaṇitvā ṭhapitā. Asampavedhīti akampakā. Dāmāti vacchakānaṃ bandhanatthāya katā gaṇṭhipāsayuttā 2- rajjubandhanavisesā. Muñjamayāti muñjatiṇamayā. Navāti acirakatā. Susaṇṭhānāti suṭṭhu saṇṭhānā, suvaṭṭitasaṇṭhānā vā. Na hi sakkhintīti neva sakkhissanti. Dhenupāpī chettunti taruṇavacchakāpi chindituṃ. [29] Evaṃ vutte bhagavā dhaniyassa indriyaparipākakālaṃ ñatvā purimanayeneva taṃ ovadanto imaṃ catusaccaparidīpikaṃ gāthaṃ abhāsi "usabhoriva chetvā"ti. Tattha usabhoti gopitā gopariṇāyako goyūthapati balibaddo. Keci @Footnote: 1 cha.Ma. bhūmiyaṃ pavesitā 2 Sī. ganthitā nandipāsayuttā, cha.Ma. ganthitapāsayuttā

--------------------------------------------------------------------------------------------- page38.

Pana bhaṇanti "gavasatajeṭṭho usabho, gavasahassajeṭṭho vasabho gavasatasahassajeṭṭho 1- nisabho"ti. Apare "ekagāmakkhette jeṭṭho usabho, dvīsu jeṭṭho vasabho, sabbattha appaṭihato nisabho"ti. Sabbe ete papañcā, apica kho pana usabhoti vā vasabhoti vā nisabhoti vā sabbepete appaṭisamaṭṭhena veditabbā. Yathāha "nisabho vata bho samaṇo gotamo"ti. 2- Rakāro padasandhikaro. Bandhanānīti rajjubandhanāni kilesabandhanāni ca. Nāgoti hatthī. Pūtilatanti gaḷocīlataṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo, vassasatikopi sunakho kukkuro, tadahujātopi sigālo "jarasigālo"ti vuccati. Evaṃ abhinavāpi gaḷocīlatā asārakaṭṭhena "pūtilatā"ti vuccati. Dālayitvāti 3- chinditvā. Gabbhañca seyyañca gabbhaseyyaṃ. Tattha gabbhaggahaṇena jalābujayoni, seyyaggahaṇena avasesā. 4- Gabbhaseyyamukhena vā sabbāpi tā vuttāti veditabbā. Sesamettha padatthato uttānameva. Ayaṃ panettha adhippāyo:- dhaniya tvaṃ bandhanena tuṭṭho, ahaṃ pana bandhanena aṭṭīyanto thāmavīriyūpeto mahāusabhoriva bandhanāni pañcuddhambhāgiyasaṃyojanāni catutthaariyamaggathāmavīriyena chetvā, nāgo pūtilataṃva pañcorambhāgiyasaṃyojanabandhanāni heṭṭhimamaggattayathāmavīriyena dālayitvā, atha vā usabhoriva bandhanāni anusaye nāgo pūtilataṃva pariyuṭṭhānāni chetvā dālayitvāva ṭhito. Tasmā na puna gabbhaseyyaṃ upessaṃ. Sohaṃ jātidukkhavatthukehi sabbadukkhehi parimutto sobhāmi "atha ce patthayasī pavassa devā"ti vadamāno. Tasmā sace tvampi ahaṃ viya vattumicchasi, chinda tāni bandhanānīti. Ettha ca bandhanāni samudayasaccaṃ, gabbhaseyyā dukkhasaccaṃ, "na upessan"ti ettha anupagamo anupādisesavasena, "../../bdpicture/chetvā dāletvā"ti ettha chedo padālanañca saupādisesavasena nirodhasaccaṃ, yena chindati padāleti ca, taṃ maggasaccanti. Evametaṃ catusaccadīpikaṃ gāthaṃ sutvā gāthāpariyosāne dhaniyo ca pajāpati cassa dve ca dhītaroti cattāro janā sotāpattiphale patiṭṭhahiṃsu. @Footnote: 1 cha.Ma. satasahassajeṭṭho 2 saṃ.sa. 15/38/31 3 ka. padālayitvāti @4 Ma. avasesā gabbhaseyyā

--------------------------------------------------------------------------------------------- page39.

Atha dhaniyo aveccappasādayogena tathāgate mūlajātāya patiṭṭhitāya saddhāya paññācakkhunā bhagavato dhammakāyaṃ disvā dhammakāyasañcoditahadayo 1- cintesi:- "bandhanāni chindiṃ, gabbhaseyyā ca me natthī"ti avīciṃ pariyantaṃ katvā yāva bhavaggā ko añño evaṃ sīhanādaṃ nadissati aññatra bhagavatā, āgato nu kho me satthāti. Tato bhagavā chabbaṇṇarasmijālavicitrasuvaṇṇarasasekapiñjaraṃ viya sarīrābhaṃ dhaniyassa nivesane muñci "passa dāni yathāsukhan"ti. [30] Atha dhaniyo anto paviṭṭhacandimasūriyaṃ viya samantā pajjalitapadīpasahassasamujjalitamiva ca nivesanaṃ disvā "āgato bhagavā"ti cittaṃ uppādesi, tasmiṃyeva ca samaye meghopi pāvassi. Tenāhu saṅgītikārā "ninnañca thalañca pūrayanto"ti. Tattha ninnanti pallalaṃ. Thalanti ukkūlaṃ. Evametaṃ ukkūlavikūlaṃ sabbampi samaṃ katvā pūrayanto mahāmegho pāvassi, vassituṃ ārabhīti vuttaṃ hoti. Tāvadevāti yaṃ khaṇaṃ bhagavā sarīrābhaṃ muñci, dhaniyo ca "satthā me āgato"ti saddhāmayaṃ cittābhaṃ muñci, taṃ khaṇaṃ pāvassīti. Keci pana "sūriyuggamanampi tasmiṃyeva khaṇe"ti vaṇṇayanti. [31-32] Evaṃ tasmiṃ dhaniyassa saddhuppādatathāgatobhāsapharaṇa- sūriyuggamanakkhaṇe vassato devassa saddaṃ sutvā dhaniyo pītisomanassajāto imamatthaṃ abhāsatha "lābhā vata no anappakā"ti. Dve gāthā vattabbā. Tattha yasmā dhaniyo saputtadāro bhagavato ariyamaggapaṭivedhena dhammakāyaṃ disvā lokuttaracakkhunā rūpakāyaṃ disvā lokiyacakkhunā saddhāpaṭilābhaṃ labhi, tasmā āha "lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāmā"ti. Tattha vataiti vimhayatthe nipāto. Noiti amhākaṃ. Anappakāti vipulā. Sesaṃ uttānameva. Saraṇaṃ taṃ upemāti ettha pana kiñcāpi maggapaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasena vā sanniyyātanasaraṇataṃ acalasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātasaraṇagamanaṃ gacchati. Cakkhumāti @Footnote: 1 cha. dhammatāya coditahadayo. Ma. dhammakāyacoditahadayo

--------------------------------------------------------------------------------------------- page40.

Bhagavā pakatidibbapaññāsamantabuddhacakkhūhi pañcahi cakkhūhi cakkhumā. Taṃ ālapanto āha "saraṇaṃ taṃ upema cakkhumā"ti. Satthā no hohi tuvaṃ mahāmunīti idaṃ pana vacanaṃ sissabhāvūpagamanenāpi saraṇagamanaṃ pūretuṃ bhaṇati, gopi ca ahañca assavā, brahmacariyaṃ sugate carāmaseti idaṃ samādānavasena. Tattha brahmacariyanti methunaviratimaggasamaṇadhammasāsanasadārasantosānametaṃ adhivacanaṃ. "brahmacārī"ti 1- evamādīsu hi methunavirati brahmacariyanti vuccati. "idaṃ kho pana me pañcasikha brahmacariyaṃ ekantanibbidāyā"ti 2- evamādīsu maggo. "abhijānāmi kho panāhaṃ sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā"ti 3- evamādīsu samaṇadhammo. "tayidaṃ brahmacariyaṃ iddhañceva phītañcā"ti 4- evamādīsu sāsanaṃ. "mayañca bhariyā nātikkamāma amhe ca bhariyā nātikkamanti aññatra tāhi brahmacariyaṃ carāma tasmā hi amhaṃ daharā na miyyare"ti 5- evamādīsu sadārasantoso. Idha pana samaṇadhammabrahmacariyapubbaṅgamaṃ uparimaggabrahmacariyamadhippetaṃ. Sugateti sugatassa santike. Bhagavā hi antadvayaṃ anupagamma suṭṭhu gatattā, sobhanena ca ariyamaggagamanena samannāgatattā, sundarañca nibbānasaṅkhātaṃ ṭhānaṃ gatattā sugatoti vuccati. Samīpatthe cettha bhummavacanaṃ, tasmā sugatassa santiketi attho. Carāmaseti carāma. Yañhi taṃ sugatena 6- carāmasīti vuccati, taṃ idha carāmaseti. Aṭṭhakathācariyā pana "seti nipāto"ti bhaṇanti, teneva cettha āyācanatthaṃ sandhāya "carāma se"tipi pāṭhaṃ vikappenti. Yaṃ ruccati, taṃ gahetabbaṃ. Evaṃ dhaniyo brahmacariyacaraṇāpadesena bhagavantaṃ pabbajjaṃ yācitvā pabbajjāpayojanaṃ dassento 7- āha "jātimaraṇassa pāragā, 8- dukkhassantakarā @Footnote: 1 ma mū 12/83/56 2 dī. mahā. 10/329/214 3 Ma.mū. 12/155/119 @4 dī. pā. 11/174/107 5 khu. jā. 27/1415/289 (syā) @6 Sī. sakkatena, cha. sakkate, Ma. sugate 7 cha.Ma. dīpento 8 cha.Ma. pāragū

--------------------------------------------------------------------------------------------- page41.

Bhavāmase"ti. Jātimaraṇassa pāraṃ nāma nibbānaṃ, taṃ arahattamaggena gacchāma. Dukkhassāti vaṭṭadukkhassa. Antakarāti abhāvakaRā. Bhavāmaseti bhavāma, atha vā aho vata mayaṃ bhaveyyāmāti. "carāmase"ti ettha vuttanayeneva taṃ veditabbaṃ. Evaṃ vatvāpi ca puna ubhopi kira bhagavantaṃ vanditvā "pabbājetha no bhagavā"ti evaṃ pabbajjaṃ yāciṃsūti. [33] Atha māro pāpimā evaṃ te ubhopi vanditvā pabbajjaṃ yācante disvā "ime mama visayaṃ atikkamitukāmā, handadāni nesaṃ 1- antarāyaṃ karomī"ti āgantvā gharāvāse guṇaṃ dassento imaṃ gāthamāha "nandati puttehi puttimā"ti. Tattha nandatīti tussati modati. Puttehīti puttehipi dhītāhipi. Sahayogatthe karaṇatthe vā karaṇavacanaṃ, puttehi saha nandati, puttehi karaṇabhūtehi nandatīti vuttaṃ hoti, puttimāti puttavā puggalo. Itīti evamāha. Māroti vasavattibhūmiyaṃ aññataro dāmarikadevaputto. So hi taṇṭhānaṃ atikkamitukāmaṃ 2- janaṃ yaṃ sakkoti, taṃ māreti. Yaṃ na sakkoti, tassapi maraṇaṃ icchati. Tena "māro"ti vuccati. Pāpimāti lāmakapuggalo. Pāpasamācāro vā. Saṅgītikārānametaṃ vacanaṃ, sabbagāthāsu ca īdisāni vacanasesāni. 3- Yathā ca puttehi puttimā, gopiyo 4- gohi tatheva nandati. Yassa gāvo atthi, sopi gopiyo, gohi saha, gohi vā karaṇabhūtehi tatheva nandatīti attho. Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati "upadhī hi narassa nandanā"ti. Tattha upadhīti cattāro upadhayo kāmūpadhi khandhūpadhi kilesūpadhi abhisaṅkhārūpadhīti. Kāmāpi hi "yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti 5- evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhiyati ettha sukhanti iminā vacanaṭṭhena upadhīti vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana @Footnote: 1 cha.Ma. handa nesaṃ 2 cha.Ma. saṭṭhānātikkamitukāmaṃ 3 cha.Ma. ayaṃ pāṭho na dissati @4 Sī. gomiyo 5 Ma.mū. 12/166/129

--------------------------------------------------------------------------------------------- page42.

Kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho padhāno, taṃ dassento "puttehi gohī"ti vatvā kāraṇaṃ āha "upadhī hi narassa nandanā"ti. Tassattho:- yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ "nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī"ti. Idāni tassapi atthassa sādhakakāraṇaṃ niddisati "na hi so nandati, yo nirūpadhī"ti. Tassattho:- tasmā yassete upadhayo natthi, so piyehi ñātīhi 1- vippayutto nibbhogūpakaraṇo na nandati, tasmā tvaṃ ime upadhayo vajjetvā pabbajito dukkhitova bhavissasīti. [34] Atha kho bhagavā "māro ayaṃ pāpimā imesamantarāyāya āgato"ti viditvā phalena phalaṃ pātento viya tāyeva mārenābhatāya upamāya māravādaṃ bhindanto tameva gāthaṃ parivattetvā "upadhi sokavatthū"ti dassento āha "socati puttehi puttimā"ti. Tattha sabbaṃ padatthato uttānameva. Ayaṃ pana adhippāyo:- mā pāpima evaṃ avaca "nandati puttehi puttimā"ti. Sabbeheva hi piyehi manāpehi nānābhāvo vinābhāvo, anatikkamanīyo ayaṃ vidhi, tesañca piyamanāpānaṃ puttadārānaṃ gavāssavaḷavahiraññasuvaṇṇādīnaṃ vinābhāvena adhimattasokasallasamappitahadayā sattā ummattakāpi honti khittacittā, maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Tasmā evaṃ taṇhāya 2- :- socati puttehi puttimā. Yathā ca puttehi puttimā, gopiyo gohi tatheva socatīti. Kiṃkāraṇā? upadhī hi narassa socanā. Yasmā ca upadhī hi narassa socanā tasmā eva. Na hi so socati, yo nirūpadhi. Yo upadhisaṃsaggappahānena 3- nirupadhi hoti, so santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, @Footnote: 1 Ma. upadhīhi 2 cha. gaṇha 3 cha.Ma. upadhīsu saṅgappahānena

--------------------------------------------------------------------------------------------- page43.

Yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo .pe. Nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā na hi so socati, yo nirupadhīti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe upadhayo sokamūlāva 1- honti, kilesappahānā pana natthi sokoti. Evampi arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca ubhopi pabbajiṃsu, bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā arahattaṃ sacchikariṃsu, vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So ajjāpi gopālakavihārotveva 2- paññāyatīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya dhaniyasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 28 page 37-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=925&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=925&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6800              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]