ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         13. Udayasuttavaṇṇanā
      [1112-3] Jhāyinti udayasuttaṃ. Tattha aññāvimokakhanti
paññānubhāvanijjhātaṃ vimokkhaṃ pucchati. Atha bhagavā yasmā udayo catutthajjhānalābhī,
tasmāssa paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento
gāthādvayamāha. Tattha pahānaṃ kāmacchandānanti yadidaṃ paṭhamajjhānaṃ
nibbattentassa kāmacchandappahānaṃ, tampi aññaṃ vimokkhaṃ pabrūmi, evaṃ
sabbapadāni yojetabbāni.
      [1114] Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ.
Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni
vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayutta-
sammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha "dhammatakkapurejavan"ti.
Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedasaṅkhātaṃ nibbānaṃ
nissāya jātattā kāraṇopacārena "avijjāya pabhedanan"ti pabrūmīti.
      [1115-6] Evaṃ avijjāpabhedanavacanena vuttaṃ nibbānaṃ sutvā "taṃ
kissa vippahānena vuccatī"ti pucchanto "kiṃsu saññojano"ti gāthamāha. Tattha
kiṃsu saññojanoti kiṃ saṃyojano. Vicāraṇanti vicaraṇakāraṇaṃ. 1- Kassassa vippahānenāti
kiṃnāmakassa assa dhammassa vippahānena. Athassa bhagavā tamatthaṃ byākaronto
"nandisaññojano"ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.
      [1117-8] Idāni tassa nibbānassa maggaṃ pucchanto "kathaṃ satassā"ti
gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ. Athassa maggaṃ kathento bhagavā
@Footnote: 1 ka. kiṃsu vicāraṇoti kiṃ vicāraṇaṃ
"ajjhattañcā"ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa.
Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       udayasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 29 page 450-451. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=437              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11341              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]