ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        16. Piṅgiyasuttavaṇṇanā
      [1127] Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo
vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca
@Footnote: 1 cha.Ma. uddharitvā, i. uttaritvā
"idha padaṃ karissāmī"ti aññattheva karoti, vinaṭṭhapurimacchavivaṇṇo ca. Tenāha
"jiṇṇohamasmi abalo vītavaṇṇo"ti. Māhaṃ nassaṃ momuho antarāvāti māhaṃ
tuyhaṃ dhammaṃ asacchikatvā antarā eva avidvā hutvā anassiṃ. Jātijarāya idha
vippahānanti idheva tava pādamūle pāsāṇake vā cetiye jātijarāya vippahānaṃ
nibbānadhammaṃ yamahaṃ vijaññaṃ, tamme ācikkha.
      [1128] Idāni yasmā piṅgiyo kāye sāpekkhatāya "jiṇṇohamasmī"ti
gāthamāha. Tenassa bhagavā kāye sinehappahānatthaṃ "disvāna rūpesu vihaññamāne"ti
gāthamāha, tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakaraṇādīhi
upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti
bādhīyanti.
      [1129-30] Evaṃ bhagavatā yāva arahattaṃ, tāva kathitaṃ paṭipattiṃ
sutvāpi piṅgiyo jarādubbalatāya visesaṃ anadhigantvāva puna "disā catasso"ti imāya
gāthāya bhagavantaṃ thomento desanaṃ yācati. Athassa bhagavā punapi yāva arahattaṃ,
tāva paṭipadaṃ dassento "taṇhādhipanne"ti gāthamāha. Sesaṃ sabbattha pākaṭamevāti.
      Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne
ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi "evaṃ
vicitrapaṭibhānaṃ nāma desanaṃ na labhi mayhaṃ mātulo bāvarī savanāyā"ti. Tena
sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsino panassa sahassajaṭilā
arahattaṃ pāpuṇiṃsu, sabbe eva iddhimayapattacīvaradharā ehibhikkhavo ahesunti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      piṅgiyasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       Pārāyanatthutigāthāvaṇṇanā
      ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu.
Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa
paricārakena piṅgiyena saha soḷasannaṃ, buddhassa vā bhagavato paricārakasoḷasānaṃ.
Te eva ca brāhmaṇā. Tattha soḷasaparisā pana purato ca pacchato ca vāmapassato
ca dakkhiṇapassato ca cha cha yojanā nisinnā ujukena dvādasayojanikā
ahosi. Ajjhiṭṭhoti yācito. Atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti
pāḷidhammamaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā
tesaṃ brāhmaṇānaṃ nāmāni kittayantā "ajito tissametteyyo .pe.
Buddhaseṭṭhamupāgamun"ti āhaṃsu.
      [1131-7] Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena
pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ. Sesaṃ pākaṭameva. Tato paraṃ
brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu. Tasmā pārāyananti tassa pārabhūtassa
nibbānassa ayananti vuttaṃ hoti.
                       Pārāyanānugītigāthāvaṇṇanā
      [1138] Pārāyanamanugāyissanti assa ayaṃ sambandho:- bhagavatā hi
pārāyane desite soḷasasahassajaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca
cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosīti. Vuttañhetaṃ porāṇehi:-
          "tato pāsāṇake ramme          pārāyanasamāgame
           amataṃ pāpayī buddho             cuddasa pāṇakoṭiyo"ti.
      Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato
ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva
Agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivutoti. Tattha piṅgiyo
bhagavantaṃ vanditvā āha "gacchāmahaṃ bhante bāvarissa buddhuppādaṃ ārocetuṃ,
paṭissutañhi tassa mayā"ti. Atha bhagavatā anuññāto jhānagamaneneva godhāvarītīraṃ
gantvā pādagamanena assamābhimukho agamāsi. (1)- Sampattañcāpi naṃ pucchi
"kiṃ piṅgiya buddho loke uppanno"ti. Āma brāhmaṇa uppanno, pāsāṇake
cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desissāmīti. Tato bāvarī
mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā
piṅgiyo "pārāyanamanugāyissan"tiādimāha.
      Tattha anugāyissanti bhagavatā gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ
saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo.
"nikkamo"tipi 2- pāṭho, vīriyavāti attho, nikkhanto vā akusalapakkhā. Nibbanoti
kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi
kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa
savane ussāhaṃ janeti.
      [1139-41] Vaṇṇūpasañhitanti guṇūpasañhitaṃ. Saccavhayoti "buddho"ti
sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati.
Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitaṃ
kānanaṃ āgamma vaseyya. Appadasseti bāvariyappabhutike parittapaññe. 3-
Mahodadhinti anotattādimahantaudakarāsiṃ.
      [1142-4] Yeme pubbeti ye ime pubbe. Tamanudāsinoti tamonudo
āsino. Bhūripaññāṇoti ñāṇaddhajo. Bhūrimedhasoti vipulapañño.
@Footnote: 1 cha.Ma.,i. tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova
@khārijaṭādivirahitaṃ bhikkhuvesena āgacchantaṃ disvā "buddho loke uppanno"ti
@niṭṭhaṃ agamāsi  2 Sī.,i.,Ma. nikkhāmotipi  3 ka. pahāya
Sandiṭṭhikakālikanti sāmaṃ passitabbaphalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti
kilesādiītivirahitaṃ. 1-
      [1145-50] Atha naṃ bāvarī āha "kinnu tamhā"ti dve gāthā.
Tato piṅgiyo bhagavato santikā avippavāsameva dīpento "nāhaṃ tamhā"ti-
ādimāha. Passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ ahaṃ cakkhunā viya manasā
passāmi. Namassamāno vivasemi 2- rattinti namassamānova rattiṃ atināmemi. Tena
teneva natoti yena disābhāgena buddho, tena tenevāhampi nato tanninno
tappoṇoti dasseti.
      [1151] Dubbalathāmakassāti appathāmakassa, atha vā dubbalassa
dutthāmakassa ca, balavīriyahīnassāti vuttaṃ hoti. Teneva kāyo na paletīti teneva
dubbalathāmakattena kāyo na gacchati, yena vā buddho, tena na gacchati. "na
paretī"tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti 3-
saṅkappagamanena. Tena yuttoti yena buddho, tena yutto avippayutto 4-
anuyuttoti dasseti.
      [1152] Paṅke sayānoti kāmakaddame 5- sayamāno. Dīpā dīpaṃ
upallavinti satthārādito satthārādiṃ adhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ
evaṃ duddiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ.
      [1153] Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca
indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo
bāvarissa buddhaguṇe vaṇṇayanto nisinno eva obhāsaṃ disvā "kiṃ idan"ti
@Footnote: 1 cha.Ma. kikesaītivirahitaṃ  2 Sī. namassamānova vasemi  3 Sī. saṅkappayattāyāti
@4 cha.Ma.,i. payutto  5 ka. kāmapaṅkesu
Vilokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvarissa brāhmaṇassa
"buddho āgato"ti ārocesi. Brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā
aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi
sappāyaṃ viditvā piṅgiyameva ālapamāno "yathā ahū vakkalī"ti imaṃ gāthaṃ abhāsi.
      Tassattho:- yathā vakkalitthero saddhādhimutto ahosi, saddhādhurena ca
arahattaṃ pāpuṇi, yathā ca soḷasannaṃ eko bhadrāvudho nāma, yathā ca
āḷavi gotamo, evameva tvampi pamuñcassu saddhaṃ, tato saddhāya adhimuccanto
"sabbe saṅkhārā aniccā"tiādinā nayena vipassanaṃ ārabhitvā maccudheyyassa
pāraṃ nibbānaṃ gamissasīti arahattanikūṭeneva desanaṃ niṭṭhāpesi,
desanāpariyosāne piṅgiyo arahatte, bāvarī anāgāmiphale patiṭṭhahi, bāvarissa
brāhmaṇassa pana sissā pañcasatā sotāpannā ahesuṃ.
      [1154-5] Idāni piṅgiyo attano pasādaṃ pavedento 1- "esa
bhiyyo"tiādimāha. Tattha paṭibhānavāti paṭibhānapaṭisambhidāupeto. Adhideve
abhiññāyāti adhidevakare dhamme ñatvā. Varovaranti 2- hīnappaṇītaṃ, attano
ca parassa ca adhidevattakaraṃ sabbadhammajātaṃ vedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti
kaṅkhīnaṃyeva sataṃ "nikkaṅkhamhā"ti paṭijānantānaṃ.
      [1156] Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti akuppaṃ
avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ
anupādisesanibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha
nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo "evameva tvampi
pamuñcassu saddhan"ti iminā bhagavato ovādena attani saddhaṃ uppādetvā
@Footnote: 1 ka. nivedento  2 ka. parovaranti
Saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttataṃ pakāsento bhagavantaṃ āha
"evaṃ maṃ dhārehi adhimuttacittan"ti. Ayamettha adhippāyo "yathā maṃ tvaṃ avaca,
evameva adhimuttaṃ dhārehī"ti.
                    Iti paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    soḷasabrāhmaṇasuttavaṇṇanā niṭṭhitā.
                Niṭṭhito ca pañcamo vaggo atthavaṇṇanānayato,
                       nāmena pārāyanavaggoti.
                       ------------------
                             Nigamanakathā
      ettāvatā ca yaṃ vuttaṃ:-
          "uttamaṃ vandaneyyānaṃ          vanditvā ratanattayaṃ
           yo khuddakanikāyamhi           khuddācārappahāyinā.
           Desito lokanāthena          lokanittharaṇesinā
           tassa suttanipātassa           karissāmatthavaṇṇanan"ti.
Ettha uragavaggādipañcavaggasaṅgahitassa uragasuttādisattatisuttappabhedassa
suttanipātassa atthavaṇṇanā katā hoti. Tenetaṃ vuccati:-
          "imaṃ suttanipātassa            karontenatthavaṇṇanaṃ
           saddhammaṭṭhitikāmena           yaṃ pattaṃ kusalaṃ mayā.
           Tassānubhāvato khippaṃ          dhamme ariyappavedite
           vuḍḍhiṃ virūḷhiṃ vepullaṃ          pāpuṇātu ayaṃ jano"ti.
               Pariyattippamāṇato catucattāḷīsamattā bhāṇavāRā.
      Paramavisuddhasaddhābuddhivīriyaguṇapaṭimaṇḍitena 1- sīlācārajjavamaddavādiguṇa-
samudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiya-
samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇa-
paṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ
mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi
gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma suttanipātaṭṭhakathā:-
@Footnote: 1 cha.Ma......buddhavīriyappaṭimaṇḍatena
         Tāva tiṭṭhatu lokasmiṃ            lokanittharaṇesinaṃ
         dassentī kulaputtānaṃ            nayaṃ paññāya suddhiyā. 1-
         Yāva buddhoti nāmampi           suddhacittassa tādino
         lokamhi lokajeṭṭhassa           pavattati mahesinoti.
2- Buddhaguṇodadhimahattasattasattā bhavantu sukhitā visadā averā kāyo arogo
paridhāvataṃ mato jighañño sabbo jano samudayoti khayaṃ yathāhaṃ uppādabhaṅgakkhaṇamajjhagatā
aniccā khandhā rajorāgabhayādinā nāgarukkhā māyā marīci kadaliva
asārakā attattaniyarahitā avasāmanattā evaṃ vivāyatī sukhena bhavattayena
dantena kāyavacīmanotena hitvā alokavidhapāpagati aniṭṭhaṃ seṭṭhagatinti. Samudayātu
sivañca antevāsīti. 2-
                      Suttanipātatthavaṇṇanā niṭṭhitā.
                         --------------


             The Pali Atthakatha in Roman Book 29 page 453-461. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10200              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10200              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11392              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11392              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]