ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        16. Piṅgiyasuttavaṇṇanā
      [1127] Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo
vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca
@Footnote: 1 cha.Ma. uddharitvā, i. uttaritvā

--------------------------------------------------------------------------------------------- page454.

"idha padaṃ karissāmī"ti aññattheva karoti, vinaṭṭhapurimacchavivaṇṇo ca. Tenāha "jiṇṇohamasmi abalo vītavaṇṇo"ti. Māhaṃ nassaṃ momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarā eva avidvā hutvā anassiṃ. Jātijarāya idha vippahānanti idheva tava pādamūle pāsāṇake vā cetiye jātijarāya vippahānaṃ nibbānadhammaṃ yamahaṃ vijaññaṃ, tamme ācikkha. [1128] Idāni yasmā piṅgiyo kāye sāpekkhatāya "jiṇṇohamasmī"ti gāthamāha. Tenassa bhagavā kāye sinehappahānatthaṃ "disvāna rūpesu vihaññamāne"ti gāthamāha, tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakaraṇādīhi upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti bādhīyanti. [1129-30] Evaṃ bhagavatā yāva arahattaṃ, tāva kathitaṃ paṭipattiṃ sutvāpi piṅgiyo jarādubbalatāya visesaṃ anadhigantvāva puna "disā catasso"ti imāya gāthāya bhagavantaṃ thomento desanaṃ yācati. Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento "taṇhādhipanne"ti gāthamāha. Sesaṃ sabbattha pākaṭamevāti. Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi "evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhi mayhaṃ mātulo bāvarī savanāyā"ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsino panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu, sabbe eva iddhimayapattacīvaradharā ehibhikkhavo ahesunti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya piṅgiyasuttavaṇṇanā niṭṭhitā. ---------------

--------------------------------------------------------------------------------------------- page455.

Pārāyanatthutigāthāvaṇṇanā ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu. Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa paricārakena piṅgiyena saha soḷasannaṃ, buddhassa vā bhagavato paricārakasoḷasānaṃ. Te eva ca brāhmaṇā. Tattha soḷasaparisā pana purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanā nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito. Atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti pāḷidhammamaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayantā "ajito tissametteyyo .pe. Buddhaseṭṭhamupāgamun"ti āhaṃsu. [1131-7] Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ. Sesaṃ pākaṭameva. Tato paraṃ brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu. Tasmā pārāyananti tassa pārabhūtassa nibbānassa ayananti vuttaṃ hoti. Pārāyanānugītigāthāvaṇṇanā [1138] Pārāyanamanugāyissanti assa ayaṃ sambandho:- bhagavatā hi pārāyane desite soḷasasahassajaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosīti. Vuttañhetaṃ porāṇehi:- "tato pāsāṇake ramme pārāyanasamāgame amataṃ pāpayī buddho cuddasa pāṇakoṭiyo"ti. Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva

--------------------------------------------------------------------------------------------- page456.

Agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivutoti. Tattha piṅgiyo bhagavantaṃ vanditvā āha "gacchāmahaṃ bhante bāvarissa buddhuppādaṃ ārocetuṃ, paṭissutañhi tassa mayā"ti. Atha bhagavatā anuññāto jhānagamaneneva godhāvarītīraṃ gantvā pādagamanena assamābhimukho agamāsi. (1)- Sampattañcāpi naṃ pucchi "kiṃ piṅgiya buddho loke uppanno"ti. Āma brāhmaṇa uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desissāmīti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo "pārāyanamanugāyissan"tiādimāha. Tattha anugāyissanti bhagavatā gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo. "nikkamo"tipi 2- pāṭho, vīriyavāti attho, nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti. [1139-41] Vaṇṇūpasañhitanti guṇūpasañhitaṃ. Saccavhayoti "buddho"ti sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati. Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitaṃ kānanaṃ āgamma vaseyya. Appadasseti bāvariyappabhutike parittapaññe. 3- Mahodadhinti anotattādimahantaudakarāsiṃ. [1142-4] Yeme pubbeti ye ime pubbe. Tamanudāsinoti tamonudo āsino. Bhūripaññāṇoti ñāṇaddhajo. Bhūrimedhasoti vipulapañño. @Footnote: 1 cha.Ma.,i. tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova @khārijaṭādivirahitaṃ bhikkhuvesena āgacchantaṃ disvā "buddho loke uppanno"ti @niṭṭhaṃ agamāsi 2 Sī.,i.,Ma. nikkhāmotipi 3 ka. pahāya

--------------------------------------------------------------------------------------------- page457.

Sandiṭṭhikakālikanti sāmaṃ passitabbaphalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti kilesādiītivirahitaṃ. 1- [1145-50] Atha naṃ bāvarī āha "kinnu tamhā"ti dve gāthā. Tato piṅgiyo bhagavato santikā avippavāsameva dīpento "nāhaṃ tamhā"ti- ādimāha. Passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ ahaṃ cakkhunā viya manasā passāmi. Namassamāno vivasemi 2- rattinti namassamānova rattiṃ atināmemi. Tena teneva natoti yena disābhāgena buddho, tena tenevāhampi nato tanninno tappoṇoti dasseti. [1151] Dubbalathāmakassāti appathāmakassa, atha vā dubbalassa dutthāmakassa ca, balavīriyahīnassāti vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalathāmakattena kāyo na gacchati, yena vā buddho, tena na gacchati. "na paretī"tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti 3- saṅkappagamanena. Tena yuttoti yena buddho, tena yutto avippayutto 4- anuyuttoti dasseti. [1152] Paṅke sayānoti kāmakaddame 5- sayamāno. Dīpā dīpaṃ upallavinti satthārādito satthārādiṃ adhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ duddiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ. [1153] Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva obhāsaṃ disvā "kiṃ idan"ti @Footnote: 1 cha.Ma. kikesaītivirahitaṃ 2 Sī. namassamānova vasemi 3 Sī. saṅkappayattāyāti @4 cha.Ma.,i. payutto 5 ka. kāmapaṅkesu

--------------------------------------------------------------------------------------------- page458.

Vilokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvarissa brāhmaṇassa "buddho āgato"ti ārocesi. Brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno "yathā ahū vakkalī"ti imaṃ gāthaṃ abhāsi. Tassattho:- yathā vakkalitthero saddhādhimutto ahosi, saddhādhurena ca arahattaṃ pāpuṇi, yathā ca soḷasannaṃ eko bhadrāvudho nāma, yathā ca āḷavi gotamo, evameva tvampi pamuñcassu saddhaṃ, tato saddhāya adhimuccanto "sabbe saṅkhārā aniccā"tiādinā nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissasīti arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne piṅgiyo arahatte, bāvarī anāgāmiphale patiṭṭhahi, bāvarissa brāhmaṇassa pana sissā pañcasatā sotāpannā ahesuṃ. [1154-5] Idāni piṅgiyo attano pasādaṃ pavedento 1- "esa bhiyyo"tiādimāha. Tattha paṭibhānavāti paṭibhānapaṭisambhidāupeto. Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Varovaranti 2- hīnappaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbadhammajātaṃ vedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ "nikkaṅkhamhā"ti paṭijānantānaṃ. [1156] Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti akuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesanibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo "evameva tvampi pamuñcassu saddhan"ti iminā bhagavato ovādena attani saddhaṃ uppādetvā @Footnote: 1 ka. nivedento 2 ka. parovaranti

--------------------------------------------------------------------------------------------- page459.

Saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttataṃ pakāsento bhagavantaṃ āha "evaṃ maṃ dhārehi adhimuttacittan"ti. Ayamettha adhippāyo "yathā maṃ tvaṃ avaca, evameva adhimuttaṃ dhārehī"ti. Iti paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya soḷasabrāhmaṇasuttavaṇṇanā niṭṭhitā. Niṭṭhito ca pañcamo vaggo atthavaṇṇanānayato, nāmena pārāyanavaggoti. ------------------

--------------------------------------------------------------------------------------------- page460.

Nigamanakathā ettāvatā ca yaṃ vuttaṃ:- "uttamaṃ vandaneyyānaṃ vanditvā ratanattayaṃ yo khuddakanikāyamhi khuddācārappahāyinā. Desito lokanāthena lokanittharaṇesinā tassa suttanipātassa karissāmatthavaṇṇanan"ti. Ettha uragavaggādipañcavaggasaṅgahitassa uragasuttādisattatisuttappabhedassa suttanipātassa atthavaṇṇanā katā hoti. Tenetaṃ vuccati:- "imaṃ suttanipātassa karontenatthavaṇṇanaṃ saddhammaṭṭhitikāmena yaṃ pattaṃ kusalaṃ mayā. Tassānubhāvato khippaṃ dhamme ariyappavedite vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇātu ayaṃ jano"ti. Pariyattippamāṇato catucattāḷīsamattā bhāṇavāRā. Paramavisuddhasaddhābuddhivīriyaguṇapaṭimaṇḍitena 1- sīlācārajjavamaddavādiguṇa- samudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiya- samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇa- paṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma suttanipātaṭṭhakathā:- @Footnote: 1 cha.Ma......buddhavīriyappaṭimaṇḍatena

--------------------------------------------------------------------------------------------- page461.

Tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ paññāya suddhiyā. 1- Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. 2- Buddhaguṇodadhimahattasattasattā bhavantu sukhitā visadā averā kāyo arogo paridhāvataṃ mato jighañño sabbo jano samudayoti khayaṃ yathāhaṃ uppādabhaṅgakkhaṇamajjhagatā aniccā khandhā rajorāgabhayādinā nāgarukkhā māyā marīci kadaliva asārakā attattaniyarahitā avasāmanattā evaṃ vivāyatī sukhena bhavattayena dantena kāyavacīmanotena hitvā alokavidhapāpagati aniṭṭhaṃ seṭṭhagatinti. Samudayātu sivañca antevāsīti. 2- Suttanipātatthavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 29 page 453-461. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10200&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10200&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11392              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11392              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]