ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                          3. Hirisuttavaṇṇanā
      hirintarantanti hirisuttaṃ. Kā uppatti? anuppanne bhagavati sāvatthiyaṃ
aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo. Tassa ca
ekaputtako ahosi piyo manāpo, so taṃ devakumāraṃ viya nānappakārehi
sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvāva kālamakāsi
saddhiṃ brāhmaṇiyā. Tato tassa māṇavakassa mātāpitūnaṃ accayena bhaṇḍāgāriko
sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha "idaṃ te sāmi mātāpitūnaṃ
santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭenāgatan"ti māṇavako
dhanaṃ disvā cintesi "idaṃ dhanaṃyeva dissati, yehi pana idaṃ sañcitaṃ, te na
@Footnote: 1 cha.Ma. katipāheneva
Dissanti, sabbeva maccuvasaṃ gatā. Gacchantā ca na ito kiñci ādāya agamaṃsu,
evaṃ nāma bhoge pahāya gantabbo paraloko, na sakkā kiñci ādāya gantuṃ
aññatra sucaritena, yannūnāhaṃ imaṃ dhanaṃ pariccajitvā sucaritadhanaṃ gaṇheyyaṃ, yaṃ
sakkā ādāya gantun"ti. So  divase divase satasahassaṃ vissajjento puna
cintesi "pahūtamidaṃ dhanaṃ, kiṃ iminā evamappakena pariccāgena, yannūnāhaṃ
mahādānaṃ dadeyyan"ti. So rañño ārocesi "mahārāja mama ghare ettakaṃ
dhanamatthi, icchāmi tena mahādānaṃ dātuṃ, sādhu mahārāja nagare ghosanaṃ
kārāpethā"ti. Rājā tathā kārāpesi. So āgatāgatānaṃ bhājanāni pūretvā
sattahi divasehi sabbaṃ dhanaṃ adāsi, datvā ca cintesi "evaṃ mahāpariccāgaṃ
katvā ayuttaṃ ghare vasituṃ, yannūnāhaṃ pabbajeyyan"ti. Tato parijanassetamatthaṃ
ārocesi, te "mā tvaṃ sāmi `dhanaṃ parikkhīṇan'ti cintayi, mayaṃ appakeneva
kālena nānāvidhehi upāyehi dhanasañcayaṃ karissāmā"ti vatvā nānappakārehi
taṃ yāciṃsu. So tesaṃ yācanaṃ anādiyitvā 1- tāpasapabbajjaṃ pabbaji.
      Tattha aṭṭhavidhā tāpasā:- saputtakabhariyā uñchācārikā sampattakālikā
anaggipakkikā assamuṭṭhikā 2- dantaluyyakā pavattaphalikā vaṇṭamuttikā cāti. 3-
Tattha saputtakabhariyāti 4- puttadārena saddhiṃ pabbajitvā kasivaṇijjādīhi jīvikaṃ
kappayamānā keṇiyajaṭilādayo. Uñchācārikāti nagaradvāre assamaṃ kāretvā 5-
tattha khattiyabrāhmaṇakumārādayo sippādīni sikkhāpetvā hiraññasuvaṇṇaṃ
paṭikkhipitvā tilataṇḍulādikappiyabhaṇḍapaṭiggāhakā, te saputtakabhariyehi seṭṭhataRā.
Sampattakālikāti āhāravelāya sampattaṃ āhāraṃ gahetvā yāpentā, te
@Footnote: 1 cha.Ma.,i. anādiyitvāva  2 cha.Ma. asmamuṭṭhikā
@ 3 su.vi. 1/280/243     4 cha.Ma. saputtabhariyāti
@ 5 cha.Ma.,i. kārāpetvā
Uñchācārikehi seṭṭhataRā. Anaggipakkikāti agginā apakkapattaphalāni khāditvā
yāpentā, te sampattakālikehi seṭṭhataRā. Assamuṭṭhikāti muṭṭhipāsāṇaṃ
gahetvā aññaṃ vā kiñci vāsisambukādiṃ 1- gahetvā carantā 2- yadā chātā
honti, tadā sampattarukkhato tacaṃ gahetvā khāditvā uposathaṅgāni adhiṭṭhāya
cattāro brahmavihāre bhāventi, te anaggipakkikehi seṭṭhataRā. Dantaluyyakāti
muṭṭhipāsāṇādīnipi aggahetvā carantā khudākāle sampattarukkhato dantehi
uppāṭetvā tacaṃ khāditvā uposathaṅgāni adhiṭṭhāya brahmavihāre bhāventi,
te assamuṭṭhikehi seṭṭhataRā. Pavattaphalikāti jātassaraṃ vā vanasaṇḍaṃ vā
nissāya vasantā yaṃ tattha sare bhiṃsamūlādi, 3- yaṃ vā vanasaṇḍe pupphakāle
pupphaṃ, phalakāle phalaṃ, tameva khādanti, pupphaphale asati antamaso tattha
rukkhapapaṭikampi khāditvā vasanti, na tveva āhāratthāya aññatra gacchanti,
uposathaṅgādhiṭṭhānaṃ brahmavihārabhāvanañca karonti, te dantaluyyakehi seṭṭhataRā.
Vaṇṭamuttikā nāma vaṇṭamutatāni bhūmiyaṃ patitāni paṇṇāniyeva khādanti, sesaṃ
purimasadisameva, te sabbaseṭṭhā.
      Ayaṃ pana brāhmaṇakulaputto "tāpasapabbajjāsu aggapabbajjaṃ
pabbajissāmī"ti vaṇṭamuttikapabbajjaṃyeva pabbajitvā himavati dve tayo pabbate
atikkamma assamaṃ kārāpetvā paṭivasati. Atha bhagavā loke uppajjitvā
pavattitapavaradhammacakko anupubbena sāvatthiṃ  gantvā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthivāsī eko puriso
pabbate candanasārādīni gavesanto tassa assamaṃ patvā taṃ 4- abhivādetvā
ekamantaṃ aṭṭhāsi. So taṃ disvā "kuto āgatosī"ti pucchi. Sāvatthito
@Footnote: 1 cha.Ma.,i. vāsisatthakādiṃ  2 cha.Ma.,i. vicarantā
@3 cha.Ma.,i. bhisamuḷālādi  4 cha.Ma.,i. tanti na dissati
Bhanteti. Kā tattha pavattīti. Tattha bhante manussā appamattā dānādīni
puññāni karontīti. Kassa ovādaṃ sutvāti. Buddhassa bhagavatoti. Tāpaso
buddhasaddassavanena vimhito "buddhoti tvaṃ bho purisa vadesī"ti. Āmagandhe
vuttanayeneva tikkhattuṃ pucchitvā "ghosopi kho esa 1- dullabho"ti attamano
bhagavato santikaṃ gantukāmo hutvā cintesi "na yuttaṃ buddhassa santikaṃ
tucchameva 2- gantuṃ, kinnu kho gahetvā gaccheyyan"ti. Puna cintesi "buddhā
nāma āmisagarukā na honti, handāhaṃ dhammapaṇṇākāraṃ gahetvā gacchāmī"ti
cattāro pañhe abhisaṅkhari:-
                   "kīdiso mitto na sevitabbo
                   kīdiso mitto sevitabbo
                   kīdiso payogo payuñjitabbo
                   kiṃ rasānaṃ aggan"ti.
      So te pañhe gahetvā majjhimadesābhimukho pakkamitvā anupubbena
sāvatthiṃ patvā jetavanaṃ paviṭṭho, bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane
nisinnoyeva hoti. So bhagavantaṃ disvā avanditvāva ekamantaṃ aṭṭhāsi.
Bhagavā "kacci isi khamanīyan"tiādinā nayena sammodi, sopi "khamanīyaṃ bho
gotamā"tiādinā nayena paṭisammoditvā "yadi buddho bhavissati, manasā
pucchite pañhe vācāya 3- vissajjessatī"ti manasā eva bhagavantaṃ te pañhe
pucchi. Bhagavā brāhmaṇena puṭṭho ādipañhaṃ tāva vissajjetuṃ hirintarantanti 4-
ārabhitvā aḍḍhateyyagāthāyo āha.
@Footnote: 1 cha.Ma.,i. eso  2 i. tucchakena
@3 cha.Ma.,i. vācāya eva  4 cha.Ma. hiriṃ tarantanti, evamuparipi
      [256] Tāsaṃ attho:- hirintarantanti hiriṃ atikkamantaṃ ahirikaṃ nillajjaṃ.
Vijigucchamānanti asucimiva passamānaṃ. Ahiriko hiriṃ jigucchati asucimiva passati,
tena naṃ na bhajati na allīyati. Tena vuttaṃ "vijigucchamānan"ti. Sakhāhamasmi 1-
iti bhāsamānanti "ahaṃ samma tava sahāyo hitakāmo sukhakāmo, jīvitampi me
tuyhaṃ  atthāya pariccattan"ti evamādinā nayena bhāsamānaṃ. Sayhāni kammāni
anādiyantanti evaṃ bhāsitvāpi ca sayhāni kātuṃ sakkānipi tassa kammāni
anādiyantaṃ karaṇatthāya asamādiyantaṃ. Atha vā cittena tattha ādaramattampi
akarontaṃ, apica kho pana uppannesu kiccesu byasanameva dassentaṃ. Neso
mamanti iti naṃ vijaññāti taṃ evarūpaṃ "mittapaṭirūpako eso, neso me mitto"ti
evaṃ paṇḍito puriso vijāneyya.
      [257] Ananvayanti yaṃ atthaṃ dassāmi, karissāmīti bhāsati, tena
ananugataṃ. Piyaṃ vācaṃ yo mittesu pakubbatīti yo atītānāgatehi padehi
paṭisantharanto niratthakena saṅgaṇhanto kevalaṃ byañjanacchāyāmatteneva
piyaṃ mittesu vācaṃ pavatteti. Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitāti
evarūpaṃ yaṃ bhāsati, taṃ akarontaṃ, kevalaṃ vācāya bhāsamānaṃ "vacīparamo nāmesa
amitto mittapaṭirūpako"ti evaṃ paricchinditvā paṇḍitā jānanti.
      [258] Na so mitto yo sadā appamatto, bhedāsaṅkī
randhamevānupassīti yo bhedameva āsaṅkamāno katamadhurena upacārena sadā appamatto
viharati, yaṃ kiñci vā asatiyā amanasikārena kataṃ, aññāṇakena vā akataṃ,
"yadā maṃ garahissati, tadā naṃ etena paṭicodessāmī"ti evaṃ randhameva anupassati,
na so mitto sevitabboti.
@Footnote: 1 cha.Ma. tavāhamasmi
      Evaṃ bhagavā "kīdiso mitto na sevitabbo"ti imaṃ ādipañhaṃ vissajjetvā
dutiyaṃ vissajjetuṃ "yasmiṃ ca setī"ti imaṃ upaḍḍhagāthamāha. Tassattho:- yasmiṃ ca
mittepi 1- mitto tassa hadayamanupavisitvā sayanena yathā nāma pitu urasīva 2-
putto "imassa mayi urasi sayante dukkhaṃ vā anattamanatā vā bhaveyyā"tiādīni 3-
aparisaṅkamāno nibbisaṅko hutvā seti, evameva 4- dāradhanajīvitādīsu vissāsaṃ
karonto mittabhāvena nibbisaṅko seti. Yo ca parehi kāraṇasataṃ kāraṇasahassampi
vatvā abhejjo, sa ve mitto sevitabboti.
      [259]  Evaṃ bhagavā "kīdiso mitto sevitabbo"ti dutiyampi pañhaṃ
vissajjetvā tatiyaṃ vissajjetuṃ "pāmujjakaraṇan"ti gāthamāha. Tassattho:-
pāmujjaṃ karotīti pāmujjakaraṇaṃ. Ṭhānanti kāraṇaṃ. Kiṃ pana tanti? vīriyaṃ. Tañhi
dhammūpasañhitaṃ pītipāmojjasukhamuppādanato pāmujjakaraṇanti vuccati. Yathāha
"svākkhāte bhikkhave dhammavinaye yo āraddhavīriyo, so sukhaṃ viharatī"ti. 5- Pasaṃsaṃ
āvahatīti pasaṃsāvahanaṃ. Ādito dibbamānusakasukhānaṃ, pariyosāne nibbānasukhassa
āvahanato phalūpacārena sukhaṃ. Phalaṃ paṭikaṅkhamāno phalānisaṃso. Bhāvetīti vaḍḍheti.
Vahanto porisaṃ dhuranti purisānucchavikaṃ bhāraṃ ādāya viharanto etaṃ 6-
sammappadhānavīriyasaṅkhātaṃ ṭhānaṃ bhāveti, bhagavā  7- īdiso payogo sevitabboti.
      [260] Evaṃ tatiyapañhaṃ vissajjetvā catutthaṃ vissajjetuṃ "pavivekarasan"ti
gāthamāha. Tattha pavivekoti kilesavivekato jātattā aggaphalaṃ vuccati, tassa
rasoti assādaṭṭhena taṃsampayuttaṃ sukhaṃ. Upasamassāti 8- kilesūpasamante jātattā
@Footnote: 1 cha.Ma.,i. mitte  2 cha.Ma.,i. urasi  3 cha.Ma....ādīhi
@4 cha.Ma.,i. evamevaṃ  5 aṅ.ekaka. 20/319/36  6 Sī. ekaṃ
@7 cha.Ma.,i. ayaṃ pāṭho na dissati  8 Sī.,i. upasamoti, cha.Ma. upasamopi
Nibbānasaṅkhātaupasamārammaṇattā vā tadeva, dhammapītirasoti 1- ariyadhammato
jātāya 2- nibbānasaṅkhāte vā 3- dhamme uppannāya pītiyā rasattā tadeva.
Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tadeva dhammapītirasaṃ pivaṃ niddaro hoti
nippāpo, pitvāpi kilesapariḷāhābhāvena niddaro, pivantopi pahīnapāpattā
nippāpo hoti, tasmā etaṃ rasānamagganti. Keci pana "jhānanibbānapaccavekkhaṇānaṃ
kāyacittaupadhivivekānañca vasena pavivekarasādayo tayo eva ete dhammā"ti
yojenti, purimameva sundaraṃ. Evaṃ ca 4-  bhagavā catutthapañhaṃ vissajjento
arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne brāhmaṇo bhagavato
santike pabbajitvā katipāheneva paṭisambhidappatto arahā ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                        hirisuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 29 page 60-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7787              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7787              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]