ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      7. Brāhmaṇadhammikasuttavaṇṇanā
      evamme sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? ayamevassa
nidāne 3- "atha kho sambahulā"tiādinā nayena  vuttā tattha sambahulāti bahū
aneke kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā,
mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhaṃ 4- dhanamatthi,
@Footnote: 1 ka. vesamatte  2 ka. ekaparibhogā
@3 cha.Ma.,i. ayameva. yāssa nidāne  4 cha.Ma....saṅkhayaṃ
Te "brāhmaṇamahāsālā"ti vuccanti. Ime ca tādisā, tena vuttaṃ
"brāhmaṇamahāsālā"ti. Jiṇṇāti jajjarībhūtā jarāya khaṇḍiccādibhāvamāpāditā. Vuḍḍhāti
aṅgapaccaṅgānaṃ vuḍḍhimariyādaṃ pattā. Mahallakāti jātimahallakatāya samannāgatā,
cirakālappasutāti vuttaṃ hoti. Addhatāti addhānaṃ gatā, dve tayo rājaparivaṭṭe
atītāti adhippāyo. Vayo anuppattāti pacchimavayaṃ sampattā. Apica jiṇṇāti
porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuḍḍhāti sīlācārādi-
guṇavuḍḍhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā mahaddhanā mahābhogā. Addhagatāti
maggapaṭipannā brāhmaṇānaṃ vattacariyādimariyādaṃ avītikkamma caramānā. Vayo
anuppattāti jātivuḍḍhabhāvampi antimavayaṃ anuppattāti evamettha 1- yojanā
veditabbā. Sesamettha pākaṭameva.
      Bhagavatā saddhiṃ sammodiṃsūti khamanīyādīni pucchantā aññamaññaṃ sampavattamodā 2-
ahesuṃ. Yāya ca "kacci bhoto gotamassa khamanīyaṃ, kacci yāpanīyaṃ appābādhaṃ appātaṅkaṃ
balaṃ lahuṭṭhānaṃ phāsuvihāro"tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhāta-
sammodajananato sammodituṃ arahato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi
kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca
sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya  sammodanīyaṃ,
atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ
sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgatā, naṃ
pucchitukāmā ekamantaṃ nisīdiṃsu. Taṃ:-
          "na pacchato na purato        nāpi āsannadūrato
          na passe nāpi paṭivāte      na cāpi oṇatuṇṇate"ti-
ādinā nayena maṅgalasuttavaṇṇanāyaṃ vuttameva.
@Footnote: 1 cha.Ma. anuppattāti evampettha  2 cha.Ma. samappavattamodā, i. sammappavattamodā
      Evaṃ ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ.
Kintanti?  "sandissanti nu kho"tiādi. Taṃ sabbaṃ uttānatthameva. Kevalañhettha
Brāhmaṇānaṃ brāhmaṇadhammeti desakālādidhamme chaḍḍetvā yo brāhmaṇadhammo,
tasmiṃyeva. Tena hi brāhmaṇāti yasmā maṃ tumhe yācittha, tasmā brāhmaṇā
suṇātha, sotaṃ odahatha, sādhukaṃ manasikarotha, yoniso manasikarotha, tathā payogasuddhiyā
suṇātha, āsayasuddhiyā sādhukaṃ manasikarotha,  avikkhepena suṇātha, paggahena sādhukaṃ
manasikarothātiādinā nayena etesaṃ padānaṃ pubbe avuttopi adhippāyo
veditabbo. Atha bhagavatā vuttaṃ taṃ vacanampi 1- sampaṭicchantā "evaṃ bho"ti kho
te brāhmaṇamahāsālā bhagavato paccassosuṃ, bhagavato vacanaṃ abhimukhā hutvā
assosuṃ. Atha vā paṭissuṇiṃsu. "suṇātha sādhukaṃ manasikarothā"ti vuttamatthaṃ
kattukāmatāya paṭijāniṃsūti vuttaṃ hoti. Atha kho 2- tesaṃ evaṃ paṭissutavataṃ bhagavā
etadavoca. Kintanti? isayo 3- pubbakā"tiādi.
      [287] Tattha paṭhamagāthāya tāva saṃyatattāti sīlasaṃyamena saṃyatacittā.
Tapassinoti indriyasaṃvaratapayuttā. Attadatthamacārisunti
mantajjhenabrahmavihārabhāvanādiṃ attano atthaṃ akaṃsu. Sesaṃ pākaṭameva.
      [288] Dutiyāgāthādīsupi ayaṃ saṅkhepavaṇṇanā:- na pasū brāhmaṇānāsunti
porāṇānaṃ brāhmaṇānaṃ pasū na āsuṃ, na te pasupariggahamakaṃsu. Na hiraññaṃ
na dhāniyanti hiraññañca brāhmaṇānaṃ antamaso jatumāsakopi nāhosi,
tathā vīhisāliyavagodhūmādi pubbaṇṇāparaṇṇabhedaṃ dhāniyampi tesaṃ nāhosi.
Te hi nikkhittajātarūparajatā asannidhikārakāva hutvā kevalaṃ sajjhāyadhanaññā
attano mantajjhenasaṅkhāteneva dhanena dhaññena ca samannāgatā ahesuṃ.
@Footnote: 1 cha.Ma.,i. vacanaṃ  2 cha.Ma.,i. kho-saddo na dissati  3 ka. visayo
Yo cāyaṃ mettādivihāro seṭṭhattā anugāmikattā ca brahmanidhīti vuccati, tañca
brahmaṃ nidhimapālayuṃ, satataṃ tassa 1- bhāvanānuyogena.
      [289] Evaṃ vihārīnaṃ yaṃ nesaṃ pakataṃ āsi, yaṃ etesaṃ pakataṃ ete
brāhmaṇe uddissa kataṃ ahosi dvārabhattaṃ upaṭṭhitanti "brāhmaṇānaṃ
dassāmā"ti sajjetvā tehi tehi dāyakehi attano attano gharadvāre ṭhapitaṃ
bhattaṃ. Saddhāpakatanti saddhāya pakataṃ, saddhādeyyanti vuttaṃ hoti. Esānanti
esantīti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānanti vuttaṃ hoti.
Dātaveti dātabbaṃ. Tadamaññisunti taṃ amaññiṃsu, taṃ dvāre sajjetvā ṭhapitaṃ
bhattaṃ saddhādeyyaṃ pariyesamānānaṃ tesaṃ 2- brāhmaṇānaṃ dātabbaṃ amaññiṃsu
dāyakā janā, na tato paraṃ. Anatthikā hi te aññena ahesuṃ, kevalaṃ
ghāsacchādanaparamatāya santuṭṭhāti adhippāyo.
      [290] Nānārattehīti nānāvidharāgarattehi vatthehi vicitrattharaṇatthatehi,
sayanehi ekabhūmikadvibhūmikādipāsādavarehi. Āvasathehīti evarūpehi upakaraṇehi. Phītā
janapadā raṭṭhā ekekappadesabhūtā janapadā ca keci keci sakalaraṭṭhā ca "namo
brāhmaṇānan"ti sāyaṃ pātaṃ brāhmaṇe deve viya namassiṃsu.
      [291] Te evaṃ namassiyamānā lokena avajjhā brāhmaṇā āsuṃ na
kevalañca  avajjhā, ajeyyā vihiṃsitumpi 3- anabhibhavanīyattā ajeyyā ca ahesuṃ.
Kiṃkāraṇā? dhammarakkhitā, yasmā dhammena rakkhitā. Te hi pañcasīladhamme 4-
Rakkhiṃsu, "dhammo have rakkhati dhammacārin"ti 5-  dhammarakkhitā hutvā avajjhā
ajeyyā ca ahesunti adhippāyo. Na ne koci nivāresīti te brāhmaṇe
@Footnote: 1 cha.Ma.,i. sadā tassa  2 cha.Ma.,i. etesaṃ
@3 Sī. vihesitūnampi  4 cha.,i. pañca varasīladhamme, Ma. pañcaveramaṇidhamme
@ 5 khu.jā. 27/103,385/226,378
Kulānaṃ dvāresu sabbaso bāhiresu ca abbhantaresu ca sabbappakāresupi 1-
yasmā tesu piyasammatesu varasīlasamannāgatesu mātāpitūsu viya ativissatthā 2-
manussā ahesuṃ, tasmā "idaṃ nāma ṭhānaṃ tayā na pavisitabban"ti na koci
nivāresi.
      [292] Evaṃ dhammarakkhitā kuladvāresu anivāritā carantā  aṭṭha ca
cattāḷīsañcāti aṭṭhacattāḷīsaṃ vassāni kumārabhāvato pabhuti caraṇena komāraṃ brahmacariyaṃ
cariṃsu te, yepi brāhmaṇacaṇḍālā ahesuṃ, ko pana vādo brahmasamādīsūti evamettha
adhippāyo veditabbo. Evaṃ brahmacariyaṃ carantā eva hi vijjācaraṇapariyeṭṭhiṃ acaruṃ,
brāhmaṇā pure, na abrahmacārino hutvā. Tattha vijjāpariyeṭṭhīti mantajjhenaṃ.
Vuttampi 3- cetaṃ "so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante
adhīyamāno"ti. 4- Caraṇapariyeṭṭhīti sīlarakkhaṇaṃ 5- "vijjācaraṇapariyeṭṭhun"tipi pāṭho,
vijjācaraṇaṃ pariyesituṃ acarunti attho.
      [293] Yathāvuttañca kālaṃ brahmacariyaṃ caritvā tato paraṃ gharāvāsaṃ
kappentāpi na brāhmaṇā aññamagamuṃ khattiyaṃ vā vessādīsu aññataraṃ vā,
ye ahesuṃ devasamā vā mariyādā vāti 6- adhippāyo. Tato 7- sataṃ vā sahassaṃ
vā datvā napi bhariyaṃ kiṇiṃsu te, seyyathāpi etarahi ekacce kiṇanti. Te hi
dhammena dāraṃ pariyesanti. Kathaṃ? aṭṭhacattāḷīsaṃ vassāni brahmacariyaṃ caritvā
brāhmaṇā tadeva 8- kaññābhikkhaṃ āhiṇḍanti "ahaṃ aṭṭhacattāḷīsaṃ vassāni
ciṇṇabrahmacariyo, yadi vayappattā dārikā atthi, detha me"ti. Tato yassa
@Footnote: 1 cha. sabbadvāresu, i. sabbākāresu  2 ka. ativissaṭṭhā
@3 cha.Ma. vuttaṃ cetaṃ, i. vuttañcetaṃ  4 aṅ.pañcaka. 22/192/251
@5 Sī. sīlānaṃ rakkhaṇaṃ, i. sīlānaṃ  6 Ma. devasamā ca pariyādā cāti
@7 cha.Ma. tathā  8 Sī.,i. brāhmaṇadvāre, cha.Ma. brāhmaṇā
Vayappattā dārikā hoti. So taṃ alaṅkaritvā nīharitvā dvāre ṭhitasseva
brāhmaṇassa hatthe udakaṃ āsiñcanto "imaṃ te brāhmaṇa bhariyaṃ posāvanatthāya
dammī"ti vatvā deti.
      Kasmā pana te evaṃ ciraṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na
yāvajīvaṃ brahmacārino hontīti? micchādiṭṭhivasena. Tesañhi evaṃ diṭṭhi hoti
"yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī"ti
cattāro kira abhāyitabbaṃ 1- bhāyanti gaṇḍuppādo kikī kontinī 2- brāhmaṇāti. 3-
Gaṇḍuppādā kira mahāpaṭhavikkhayabhayena mattabhojino honti, na bahumattikaṃ
khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti.
Kontinī sakuṇikā paṭhavikampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā
kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āha cettha:-
         "gaṇḍuppādo kikī ceva         konto 4- brāhmaṇadhammiko
         ete abhayaṃ 5-  bhāyanti       sammūḷhā caturo janā"ti.
      Evaṃ dhammena dāraṃ pariyesitvāpi ca sampiyeneva saṃvāsaṃ saṅgantvā
samarocayuṃ, sampiyeneva aññamaññaṃ pemeneva kāyena ca cittena ca missībhūtā
saṅghaṭitā saṃsaṭṭhā hutvā saṃvāsamarocayuṃ, 6- na appiyena na niggahena cāti
vuttaṃ hoti.
      [294] Evaṃ sampiyeneva saṃvāsaṃ karontopi ca 7- aññatra tamhāti, yo
so utusamayo, yamhi samaye brāhmaṇī brāhmaṇena upagantabbā, aññatra
tamhā samayā ṭhapetvā taṃ samayaṃ ututo virataṃ utuveramaṇiṃ pati bhariyaṃ, yāva puna
@Footnote: 1 Sī. abhāyitabbā  2 Sī.,i. kontanī, cha. kuntanī. evamuparipi
@3 ka. brāhamaṇoti  4 cha.Ma. kuntī  5 Sī. abhāyā
@6 Sī. saṃvāsamarocesuṃ, cha.Ma. saṃvāsaṃ samarocayuṃ  7 Sī.,i. rocentāpi ca
So samayo āgacchati, 1- tāva aṭhatvā antarāyeva. Methunadhammanti methunāya
dhammāya. Sampadānavacanapattiyā kiretaṃ upayogavacanaṃ. Nāssu gacchantīti neva
gacchanti. Brāhmaṇāti ye honti devasamā ca mariyādā cāti adhippāyo.
      [295] Avisesena pana sabbepi brahmacariyañca .pe. Avaṇṇayuṃ.
Tattha brahmacariyanti methunavirati. Sīlanti sesāni cattāri sikkhāpadāni. Ajjavanti
ujubhāvo. Atthato asaṭhatā amāyāvitā ca. Maddavanti mudubhāvo, atthato
atthaddhatā anatimānitā ca. Tapanti indriyasaṃvaraṃ. 2- Soraccanti suratabhāvo
sukhasīlatā appaṭikūlasamācāratā. Avihiṃsanti 3- pāṇiādīhi avihesikajātikatā
sakaruṇabhāvo. Khantīti adhivāsanakkhanti. Iccete guṇe avaṇṇayuṃ. Ye pana 4-
nāsakkhiṃsu sabbaso paṭipattiyā ārādhetuṃ, tepi tattha sāradassino hutvā
vācāya vaṇṇayiṃsu.
      [296] Evaṃ vaṇṇayantānañca 5- yo nesaṃ .pe. Nāgamā, yo etesaṃ
brāhmaṇānaṃ paramo brahmā ahosi, brahmasamo nāma uttamo brāhmaṇo
ahosi, daḷhena parakkamena samannāgatattā daḷhaparakkamo. Sa  vāti vibhāvane
vāsaddo, tena so evarūpo brāhmaṇoti tameva vibhāveti. Methunaṃ dhammanti
methunasamāpattiṃ. Supinantepi nāgamāti supinenāpi 6- na agamāsi.
      [297] Tato tassa vattaṃ .pe. Avaṇṇayuṃ. Imāya gāthāya  navamagāthāya
vuttaguṇeyeva 7- ādiantavasena niddisanto devasame brāhmaṇe pakāseti. Te
hi viññujātikā paṇḍitā tassa brahmasamassa brāhmaṇassa vattaṃ  anusikkhanti
@Footnote: 1 ka. nāgacchati  2 cha.Ma.,i. tapoti indriyasaṃvaro
@3 cha.Ma.,i. avihiṃsāti  4 cha.Ma.,i. yepi
@5 cha.Ma. vaṇṇentānañca  6 cha.Ma. supinepi  7 i. vuttaguṇeneva
Pabbajjāya jhānabhāvanāya ca, te ca ime brahmacariyādiguṇe paṭipattiyā eva
vaṇṇayantīti. Te sabbepi brāhmaṇā pañcakanipāte doṇasutte 1- vuttanayeneva
veditabbā.
      [298] Idāni mariyāde brāhmaṇe dassento āha "taṇḍulaṃ sayanan"ti.
Tassattho:- tesu ye honti mariyādā, te brāhmaṇā 2- sace yaññaṃ
kappetukāmā honti, atha āmakadhaññapaṭiggahaṇā paṭiviratattā nānappakārakaṃ
taṇḍulañca mañcapīṭhādibhedaṃ sayanañca khomādibhedaṃ vatthañca gosappitilatelādibhedaṃ
sappitelañca yāciya dhammena, "uddissa ariyā tiṭṭhanti, esā ariyāna
yācanā"ti evaṃ vuttena uddissaṭṭhānasaṅkhātena dhammena yācitvā, atha yo yaṃ
icchati dātuṃ, tena taṃ dinnataṇḍulādiṃ samodhānetvā saṅkaḍḍhitvā
"samudānetvā"tipi pāṭho, esoyevattho 3- tato yaññamakappayunti tato gahetvā
dānamakaṃsu.
      [299] Karontā ca evametasmiṃ upaṭṭhitasmiṃ dānasaṅkhāte yaññasmiṃ
nāssu gāvo haniṃsu te, na te gāviyo haniṃsu. Gāvīmukhena cettha sabbapāṇā
vuttāti veditabbā. Kiṃkāraṇā na haniṃsūti? brahmacariyādiguṇayuttattā. Apica
visesato yathā mātā .pe. Nāssu gāvo haniṃsu te. Tattha yāsu jāyanti
osathāti 4- yāsu pittādīnaṃ bhesajjabhūtā pañca gorasā jāyanti.
      [300] Annadātiādīsu yasmā pañca gorase paribhuñjantānaṃ khudā
vūpasammati. Balaṃ vaḍḍhati, chavivaṇṇo vippasīdati, kāyikamānasikaṃ sukhaṃ uppajjati,
tasmā annadā baladā vaṇṇadā sukhadā cetāti veditabbā. Sesamettha
uttānatthameva.
@Footnote: 1 aṅ.pañcaka. 22/191/248-274 (syā)  2 Sī.,ka. mariyādā brāhmaṇā
@3 cha.Ma.,i. ekoyevattho  4 cha.Ma.,i. osadhāti 22/191/243-274 (syā)
      [301] Evaṃ te yaññesu gāvo ahanantā puññappabhāvānuggahitasarīrā
sukhumālā .pe. Sukhamedhittha yampajā. Tattha sukhumālāti mudutaluṇahatthapādāditāya.
Mahākāyāti 1- ārohapariṇāhasampattiyā, vaṇṇavantoti 1- suvaṇṇavaṇṇatāya
saṇṭhānayuttatāya ca, yasassinoti 1- lābhaparivārasampadāya. Sehi dhammehīti sakehi
cārittehi. Kiccākiccesu ussukāti kiccesu "idaṃ kātabbaṃ, "akiccesu "idaṃ
na kātabban"ti ussukkamāpannā hutvāti attho. Evaṃ te porāṇā
brāhmaṇā evarūpā hutvā dassanīyā pasādanīyā lokassa paramadakkhiṇeyyā
imāya paṭipattiyā yāva loke avattiṃsu, tāva vigataītibhayupaddavā hutvā
nānappakārakaṃ sukhaṃ edhittha pāpuṇi, sukhaṃ vā edhittha sukhaṃ vuḍḍhiṃ agamāsi.
Ayaṃ pajāti sattalokaṃ nidasseti.
      [302-3] Kālaccayena  pana sambhinnamariyādabhāvaṃ āpajjitukāmānaṃ
tesaṃ āsi vipallāso .pe. Bhāgaso mite. Tattha vipallāsoti viparītasaññā.
Aṇuto aṇunti lāmakaṭṭhena parittaṭṭhena appasādaṭṭhena 2- aṇubhūtato
kāmaguṇato uppannaṃ jhānasāmaññanibbānasukhāni upanidhāya saṅkhyampi anupagamanena
aṇuṃ kāmasukhaṃ, lokuttarasukhaṃ vā upanidhāya aṇubhūtato attanā paṭiladdhalokiya-
samāpattisukhato aṇuṃ appakatopi appakaṃ kāmasukhaṃ disvāti adhippāyo. Rājino
cāti rañño ca. Viyākāranti sampattiṃ. Ājaññasaṃyutteti assājānīyayutte
sukateti dārukammalohakammena suniṭṭhite. Cittasibbaneti sīhacammādīhi alaṅkaraṇavasena
citrasibbane. Nivesaneti gharavatthūni. Nivese cāti tattha patiṭṭhāpitagharāni.
Vibhatteti āyāmavitthāravasena vibhattāni. Bhāgaso miteti aṅgaṇadvārapāsāda-
kūṭāgārādivasena koṭṭhāsaṃ koṭṭhāsaṃ katvā mitāni. Kiṃ vuttaṃ hoti? tesaṃ
@Footnote: 1 cha.Ma.,i. iti-saddo na dissati  2 ka. apāyaṭṭhena
Brāhmaṇānaṃ aṇuto aṇusaññitaṃ kāmasukhañca rañño byākārañca alaṅkatanāriyo
ca vuttappakāre rathe ca nivesane nivese ca disvā dukkhesuyeva etesu
vatthūsu "sukhan"ti pavattattā pubbe pavattanekkhammasaññāviparītattā 1- ca
viparītasaññā āsi.
      [304]  Te evaṃ viparītasaññā hutvā gomaṇḍalaparibyuḷhaṃ .pe.
Brāhmaṇā. Tattha gomaṇḍalaparibyuḷhanti 2- goyūthehi parikiṇṇaṃ. Nārīvaragaṇāyutanti
varanārīgaṇasaṃyuttaṃ. Uḷāranti vipulaṃ. Mānusaṃ bhoganti manussānaṃ nivesanādibhoga-
vatthuṃ. Abhijjhāyiṃsūti "aho vatidaṃ amhākaṃ assā"ti taṇhaṃ vaḍḍhetvā abhipatthayamānā
jhāyiṃsu.
      [305] Evaṃ abhijjhāyantā ca "ete manussā sunhātā suvilittā
kappitakesamassū āmuttamaṇiābharaṇā 3- pañcahi kāmaguṇehi paricārenti, mayaṃ pana
evaṃ tehi namassiyamānāpi sedamalakiliṭṭhagattā parūḷhakacchanakhalomā bhogarahitā
paramakāruññataṃ pattā viharāma. Ete ca hatthikkhandhaassapiṭṭhisivikāsuvaṇṇarathādīhi
vicaranti, mayaṃ pādehi. Ete dvibhūmikādipāsādatalesu vasanti, mayaṃ
araññarukkhamūlādīsu. Ete ca gonakādīhi attharaṇehi atthatāsu varaseyyāsu sayanti,
mayaṃ taṭṭikācammakhaṇḍādīni attharitvā bhūmiyaṃ. Ete ca 4- nānārasāni bhojanāni
bhuñjanti, mayaṃ uñchācariyāya yāpema. Kathaṃ nu kho mayampi etehi sadisā
bhaveyyāmā"ti cintetvā "dhanaṃ icchitabbaṃ, na sakkā dhanarahitehi ayaṃ sampatti
pāpuṇitun"ti ca avadhāretvā vede bhinditvā dhammayutte  purāṇamante
nāsetvā adhammayutte kūṭamante ganthetvā 5- dhanatthikā
@Footnote: 1 cha.Ma.,i..... vipallāsasaṅkhātā  2 Sī. gomaṇḍalaparibbuḷhanti
@3 ka. āmuttamālābharaṇā  4 cha.Ma. casaddo na dissati  5 ka. bandhitvā
Okkākarājānamupasaṅkamma sotthivacanādīni payuñjitvā "amhākaṃ mahārāja brāhmaṇavaṃse
paveṇiyā āgataṃ purāṇamantapadaṃ atthi, taṃ mayaṃ ācariyamuṭṭhikāya na kassaci bhaṇimhā, taṃ
mahārājā sotumarahatī"ti ca vatvā assamedhādiyaññaṃ vaṇṇayiṃsu. Vaṇṇayitvā ca
rājānaṃ ussāhentā "yaja mahārāja, evaṃ pahūtadhanadhañño tvaṃ, natthi te
yaññasambhāravekallaṃ, evaṃ hi te yajato sattakulaparivaṭṭā sagge uppajjissantī"ti
avocuṃ. Tena nesaṃ taṃ pavattiṃ dassento āha bhagavā "te tattha mante .pe.
Bahu te dhananti.
      Tattha tatthāti tasmiṃ, yaṃ bhogamabhijjhāyiṃsu, tannimittanti vuttaṃ hoti.
Nimittatthe hi etaṃ bhummavacanaṃ. Tadupāgamunti tadā upāgamuṃ. Pahūtadhanadhaññosīti
pahūtadhanadhañño bhavissasi, abhisamparāyanti adhippāyo. Āsaṃsāyaṃ hi anāgatepi
vattamānavacanaṃ icchanti saddakovidā. Yajassūti yajāhi. Vittaṃ dhananti
jātarūpādiratanameva vittikāraṇā 1- vittaṃ, samiddhikāraṇato dhananti vuttaṃ. Atha vā
vittanti vittikāraṇabhūtameva ābharaṇādi upakaraṇaṃ, yaṃ "pahūtavittūpakaraṇo"tiādīsu 2-
āgacchati. Dhananti hiraññasuvaṇṇādi. Kiṃ vuttaṃ hoti? te brāhmaṇā mante
ganthetvā tadā okkākaṃ upāgamuṃ. Kinti? "mahārāja bahū te vittañca
dhanañca, yajassu, āyatimpi pahūtadhanadhañño bhavissasī"ti
      [306] Evaṃ kāraṇaṃ vatvā saññāpentehi tato ca rājā .pe.
Adā dhanaṃ. Tattha saññattoti ñāpito. Rathesabhoti mahārathesu khattiyesu
akampiyaṭṭhena usabhasadiso. "assamedhan"tiādīsu assamettha medhantīti assamedho.
Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiṃ ca purise ca
avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho.
@Footnote: 1 cha.Ma.,i. vittikāraṇato  2 dī.Sī. 9/331/130
Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa
yaññassetaṃ adhivacanaṃ. Sammā cettha 1- pāsantīti sammāpāso. Divase divase
sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā
nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ 2-
adhivacanaṃ. Vājamettha pivantīti vājapeyyo, ekena pariyaññena sattarasahi
pasūhi yajitabbassa veḷuvayūpassa sattarasasattarasadakkhiṇassa 3- yaññassetaṃ adhivacanaṃ.
Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ
bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa
assamedhavikappassetaṃ adhivacanaṃ. Sesamettha pākaṭameva.
      [307-8] Idāni yaṃ vuttaṃ "brāhmaṇānaṃ adā dhanan"ti, taṃ
dassento "gāvo sayanañcā"ti gāthādvayamāha. So hi rājā "dīgharattaṃ
lūkhāhārena kilantā pañca gorase paribhuñjantū"ti nesaṃ sapuṅgavāni goyūthāneva
adāsi, tathā "dīgharattaṃ thaṇḍilasāyitāya thūlasāṭakanivāsanena ekaseyyāya
pādacārena rukkhamūlādivasena ca kilantā gonakādiatthatavarasayanādīsu sukhaṃ
anubhontū"ti nesaṃ mahagghāni sayanādīni ca adāsi. Evametaṃ nānappakārakaṃ
aññañca hiraññasuvaṇṇādidhanaṃ adāsi. Tenāha bhagavā "gāvo sayanañca vatthañca
.pe. Brāhmaṇānaṃ adā dhanan"ti.
      [309-10] Evaṃ tassa rañño santikā te ca tattha .pe. Puna
mupāgamuṃ. Kiṃ vuttaṃ hoti? tassa rañño santikā te brāhmaṇā tesu
yāgesu dhanaṃ labhitvā dīgharattaṃ divase divase evameva 1- ghāsacchādanaṃ pariyesitvā
@Footnote: 1 cha.Ma.,i. sammamettha  2 Sī. yātarāyāgassetaṃ, mano.pū. 2/341, mano.pū. 3/214,
@sā.pa. 1/139  3 Sī.,i. sattarasasattarasakdakkhiṇassa, cha.Ma. sattarasakadakkhiṇassa
@ 4 Sī. ekadivasameva, i. ekadivasikameva, ka. ekameva
Nānappakārakaṃ vatthukāmasannidhiṃ samarocayuṃ, 1- tato tesaṃ icchāvatiṇṇānaṃ
khīrādipañcagorasassādavasena rasataṇhāya otiṇṇacittānaṃ "khīrādīnipi tāva gunnaṃ
sādūni, addhā imāsaṃ maṃsaṃ sādutaraṃ bhavissatī"ti evaṃ maṃsaṃ paṭicca bhiyyo
taṇhā pavaḍḍhatha. Tato cintesuṃ "sace mayaṃ māretvā khādissāma, gārayhā
bhavissāma, yannūna mante gantheyyāmā"ti. Atha punapi vedaṃ bhinditvā tadanurūpe
te tattha mante ganthetvā te brāhmaṇā tannimittaṃ kūṭamante ganthetvā
okkākarājānaṃ puna upāgamiṃsu imamatthaṃ bhāsamānā "yathā āpo ca .pe.
Bahu te dhanan"ti
      kiṃ vuttaṃ hoti? amhākaṃ mahārāja mantesu etadāgataṃ:- yathā āpo
hatthadhovanādisabbakiccesu pāṇīnaṃ upayogaṃ gacchati, natthi tesaṃ tatonidānaṃ
pāpaṃ. Kasmā? yasmā parikkhāro so hi pāṇinaṃ, upakaraṇatthāya appannoti
adhippāyo. Yathā cāyaṃ mahāpaṭhavī gamanaṭṭhānādisabbakiccesu kahāpaṇasaṅkhātaṃ
hiraññaṃ suvaṇṇarajatādibhedaṃ dhanaṃ yavagodhūmādibhedaṃ dhāniyañca saṃvohārādisabbakiccesu
upayogaṃ gacchati, evaṃ gāvo manussānaṃ sabbakiccesu upayogagahaṇatthāya 2-
uppannā. Tasmā etā hanitvā nānappakārake yāge yajassu bahu te vittaṃ,
yajassu bahu te dhananti.
      [311-2] Evaṃ purimanayeneva tato ca rājā .pe. Aghātayi, yaṃ 3-
tato pubbe kañci sattaṃ na pādā .pe. Ghātayi. Tadā kira brāhmaṇā
yaññāvāṭaṃ gāvīnaṃ pūretvā maṅgalausabhaṃ bandhitvā rañño mūlaṃ netvā
"mahārāja gomedhayaññaṃ 4- yajassu, evaṃ te brahmalokassa maggo visuddho
@Footnote: 1 ka.....sannidhimarocayuṃ, i...sannidhiṃ rocayuṃ  2 cha.Ma.,i. upayogagamanatthāya
@3 ka. yā  4 ka. goṇena yaññaṃ
Bhavissatī"ti ahaṃsu. Rājā katamaṅgalakicco  khaggaṃ gahetvā puṅgavena saha
anekasatasahassā gāvo māresi. Brāhmaṇā yaññāvāṭe maṃsāni chinditvā
khādiṃsu, tadā 1- pītakodātarattakambale ca pārupitvā māresuṃ. Tadupādāya kira
gāvo pārute disvā ubbijjanti. Tenāha bhagavā "na pādā .pe.
Ghātayī"ti.
      [313] Tato devāti evaṃ tasmiṃ rājini gāviyo ghātetumāraddhe atha
tadanantarameva taṃ goghātakaṃ disvā ete cātumahārājikādayo devā ca, pitaro
cāti 2- brāhmaṇesu laddhavohārā brahmāno ca, sakko devānamindo  ca
pabbatapādanivāsino dānavayakkhasaññitā asurarakkhasā ca "adhammo"ti 3- evaṃ
vācaṃ nicchārentā "dhi manussā dhi manussā"ti ca vadantā pakkandu. Evaṃ
bhūmito pabhuti so saddo muhuttena yāva brahmalokā agamāsi, ekadhikkāraparipuṇṇo
loko ahosi. Kiṃkāraṇaṃ? yaṃ satthaṃ nipatī gave, yasmā gāvimhi satthaṃ nipatīti
vuttaṃ hoti.
      [314] Na kevalañca devādayo pakkanduṃ, ayamaññopi loke anattho
udapādi:- ye hi te tayo rogā pure āsuṃ, icchā anasanaṃ jarā, kiñci
kiñcideva patthanataṇhā ca khudā ca paripākajarā cāti vuttaṃ hoti. Te pasūnañca
samārambhā, aṭṭhānavutimāgamuṃ, cakkhurogādinā bhedena aṭṭhanavutibhāvaṃ pāpuṇiṃsūti
attho.
      [315] Idāni bhagavā taṃ pasusamārambhaṃ nindanto āha "eso
adhammo"ti. Tassattho:- eso pasusamārambhasaṅkhāto kāyadaṇḍādīnaṃ 4- tiṇṇaṃ
daṇḍānaṃ añañtaradaṇḍabhūto dhamamato apetattā adhammo okkanto ahu,
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati  2 cha.Ma.,i. pitaroti
@3 cha.Ma.,i. adhammo adhammoti  4 Sī.,ka. kāyaduccaritādīnaṃ
Pavatto āsi, so ca kho tato pabhuti pavattattā purāṇo, yassa okkamanato
pabhuti kenaci pādādinā ahiṃsanato adūsikāyo gāvo haññanti, yā ghātentā
dhammā dhaṃsanti cavanti parihāyanti yājakā yaññayājino janāti.
      [316] Evameso aṇudhammoti evaṃ eso lāmakadhammo hīnadhammo,
adhammoti vuttaṃ hoti. Yasmā vā ettha dānadhammopi appako atthi, tasmā taṃ
sandhāyāha "aṇudhammo"ti. Porāṇoti tāva cirakālato pabhuti pavattattā porāṇo.
Viññūhi pana garahitattā viññugarahitoti veditabbo. Yasmā ca viññugarahito,
tasmā yattha edisakaṃ passati, yājakaṃ garahatī jano. Kathaṃ? "abbhudaṃ 1-
brāhmaṇehi uppāditaṃ, gāvo vadhitvā maṃsaṃ khādantī"ti evamādīni vatvāti
ayamettha anussavo.
      [317] Evaṃ dhamme viyāpanneti evaṃ porāṇe brāhmaṇadhamme naṭṭhe.
"viyāvatte"tipi pāṭho. Viparivattitvā aññathābhūteti attho. Vibhinnā
suddhavessikāti pubbe samaggā viharantā suddā ca vessā ca te vibhinnā 2- puthū
vibhinnā khattiyāti khattiyāpi bahū aññamaññaṃ bhinnā. Patiṃ bhariyā avamaññathāti bhariyā
ca gharāvāsatthaṃ issariyabale ṭhapitā puttabalādīhi upetā hutvā patiṃ avamaññatha,
paribhavi avamaññi na sakkaccaṃ upaṭṭhāsi.
      [318] Evaṃ aññamaññaṃ vibhinnā samānā khattiyā brahmabandhū ca.
.pe. Kāmānaṃ vasamupāgamunti. 3- Khattiyā ca brāhmaṇā ca ye caññe vessasuddā
yathā saṅkaraṃ nāpajjanti, evaṃ attano attano gottena rakkhitattā gottarakkhitā,
te sabbepi taṃ jātivādaṃ niraṅkatvā, "ahaṃ khattiyo ahaṃ brāhmaṇo"ti etaṃ
@Footnote: 1 Sī. abhūtaṃ  2 ka. tepi bhinnā
@ 3 cha.Ma. vasamanvagunti, i. vasamāgamunti
Sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasamanvagū 1- āsattaṃ
pāpuṇiṃsu, 2- kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.
      Evamettha bhagavā "isayo pubbakā"tiādīhi navahi gāthāhi porāṇānaṃ
brāhmaṇānaṃ vaṇṇaṃ bhāsitvā "yo nesaṃ paramo"ti gāthāya brahmasamaṃ, "tassa
vattamanusikkhantā"ti gāthāya devasamaṃ, "taṇḍulaṃ sayanan"tiādikāhi catūhi gāthāhi
mariyādaṃ, "tesaṃ āsi vipallāso"tiādīhi sattarasahi gāthāhi sambhinnamariyādaṃ,
tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ
niṭṭhāpesi. Brāhmaṇcaṇḍālo pana idha avuttoyeva. Kasmā? yasmā vipattiyā 3-
akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti,
vipattiyā sambhinnamariyādo. Ayampana doṇasutte 4- vuttappakāro brāhmaṇacaṇḍālo
brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? vipanne dhamme uppannattā. Tasmā
taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo
dullabho.  evaṃ ayaṃ  brāhmaṇānaṃ dhammo 5- vinaṭṭho. Tenevāha doṇo brāhmaṇo
"evaṃ sante mayaṃ bho gotama brāhmaṇacaṇḍālampi na pūremā"ti. Sesamettha
vutatanayameva.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. vasaṃ anvaguṃ  2 Sī. anvaguṃ pāpuṇiṃsu
@ 3 Sī. vipattiyāpi, ka. kiñci vipattiyā, Ma. yaṃ kiñci vipattiyā
@4 aṅ.pañcaka. 22/192/249 (syā)  5 Ma. brāhmaṇadhammo



             The Pali Atthakatha in Roman Book 29 page 124-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2801              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7906              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]