ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         9. Kiṃsīlasuttavaṇṇanā
      [327] Kiṃsīloti kiṃsīlasuttaṃ. Kā uppatti? āyasmato sāriputtassa
gihisahāyako eko therasseva pituno vaṅgantabrāhmaṇassa sahāyassa
brāhmaṇassa putto saṭṭhikoṭiadhikaṃ pañcasatakoṭidhanaṃ pariccajitvā āyasmato
sāriputtattherassa santike pabbajitvā sabbaṃ buddhavacanaṃ pariyāpuṇi. Tassa
thero bahuso ovaditvā kammaṭṭhānamadāsi, so tena visesaṃ nādhigacchati, tato
thero "buddhaveneyyo eso"ti ñatvā taṃ ādāya bhagavato santikaṃ gantvā taṃ
bhikkhuṃ ārabbha puggalaṃ aniyāmetvā "kiṃsīlo"ti pucchi, athassa bhagavā tato
paramabhāsi. Tattha kiṃsīloti kīdisena cārittasīlena 1- samannāgato, kīdisapakatiko
vā. Kiṃsamācāroti kīdisena cārittena yutto. Kāni kammāni brūhayanti kāni
kāyakammādīni vaḍḍhento. Naro sammā niviṭṭhassāti abhirato naro sāsane
@Footnote: 1 cha.Ma. vārittasīlena
Sammā patiṭṭhito bhaveyya. Uttamatthañca pāpuṇeti sabbatthānaṃ uttamaṃ arahattañca
pāpuṇeyyāti vuttaṃ hoti.
      [328] Tato bhagavā "sāriputto aḍḍhamāsūpasampanno sāvakapāramippatto,
kasmā ādikammikaputhujjanapañhaṃ pucchatī"ti āvajjento "saddhivihārikaṃ
ārabbhā"ti ñatvā pucchāya vuttaṃ cārittasīlaṃ avibhajitvāva tassa sappāyavasena
dhammaṃ desento "vuḍḍhāpacāyī"tiādimāha.
      Tattha paññāvuḍḍho guṇavuḍḍho jātivuḍḍho vayovuḍḍhoti 1- cattāro
vuḍḍhā. 2- Jātiyā hi daharopi bahussuto bhikkhu appassutamahallakabhikkhūnaṃ
santike 3- bāhusaccapaññāya vuḍḍhattā paññāvuḍḍho. Tassa hi santike
mahallakabhikkhūpi buddhavacanaṃ pariyāpuṇanti, ovādavinicchayapañhāvissajjanāni ca
paccāsiṃsanti. Tathā daharopi bhikkhu adhigamasampanno guṇavuḍḍho nāma. Tassa hi
ovāde patiṭṭhāya mahallakāpi vipassanāgabbhaṃ gahetvā arahattaphalaṃ pāpuṇanti.
Tathā daharopi rājā khattiyo muddhābhisitto 4- brāhmaṇo vā sesajanassa
vandanārahato jātivuḍḍho nāma. Sabbo pana paṭhamajāto vayovuḍḍho nāma.
Tattha yasmā paññāya sāriputtattherassa sadiso natthi ṭhapetvā bhagavantaṃ, tathā
guṇehi 5- aḍḍhamāsena 6- sabbasāvakapāramiñāṇassa paṭividdhattā. Jātiyāpi so
brāhmaṇamahāsālakule uppanno, tasmā tassa bhikkhuno vayena samānopi so
imehi tīhi kāraṇehi vuḍḍho. Imasmiṃ panatthe paññāguṇehi eva vuḍḍhabhāvaṃ
sandhāya bhagavā āha "vuḍḍhāpacāyī"ti. Tasmā tādisānaṃ vuḍḍhānaṃ apacitikaraṇena
@Footnote: 1 i. paññāvaddho guṇavaddho jātivaddhoti  2 i. vaddhā, evamuparipi
@3 cha.Ma....bhikkhūnamantare  4 cha.Ma.,i. buddhāvasitto
@5 cha.Ma. guṇenapi  6 i. addhamāse
Vuḍḍhāpacāyī, tesameva vuḍḍhānaṃ lābhādīsu usuyyāvigamena anusuyyako ca siyāti
ayamādipadassa attho.
      Kālaññū cassāti ettha pana rāge uppanne tassa vinodanatthāya
garūnaṃ dassanaṃ gacchantopi kālaññū, dose, mohe, kosajje uppanne tassa
vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, yato evaṃ kālaññū ca
assa garūnaṃ dassanāya. Dhammiṃ kathanti samathavipassanāyuttaṃ. Erayitanti vuttaṃ.
Khaṇaññūti tassā kathāya khaṇavedī, dullabho vā ayaṃ īdisāya kathāya savanakkhaṇoti
jānanto. Suṇeyya sakkaccanti 1- taṃ kathaṃ sakkaccaṃ suṇeyya. Na kevalañca tameva,
aññānipi buddhaguṇādipaṭisaṃyuttāni subhāsitāni sakkaccameva suṇeyyāti attho.
      [329] "kālaññū cassa garūnaṃ dassanāyā"ti ettha vuttanayañca
attano uppannarāgādivinodanakālaṃ ñatvāpi garūnaṃ santikaṃ gacchanto kālena
gacche garūnaṃ sakāsaṃ, "ahaṃ kammaṭṭhāniko dhutaṅgadharo cāti katvā na
cetiyavandanabodhiyaṅgaṇabhikkhācāramaggaatimajjhantikavelādīsu yattha katthaci ṭhitaṃ ācariyaṃ
disvā paripucchanatthāya upasaṅkameyya, sakasenāsane pana attano āsane
nisinnaṃ vūpasantadarathaṃ sallakkhetvā kammaṭṭhānādividhipucchanatthaṃ upasaṅkameyyāti
attho. Evaṃ upasaṅkamantopi ca thambhaṃ  niraṅkatvā nivātavutti thaddhabhāvakaraṃ mānaṃ
vināsetvā nīcavutti pādapuñchanacoḷakacchinnavisāṇusabhauddhaṭadāṭhasappasadiso
hutvā upasaṅkameyya. Atha tena garunā vuttaṃ atthaṃ dhammaṃ .pe. Samācare ca.
Atthanti bhāsitatthaṃ. Dhammanti pāḷidhammaṃ. Saṃyamanti sīlaṃ. Brahmacariyanti
avasesasāsanabrahmacariyaṃ. Anussare ceva samācare cāti atthaṃ kathitokāse anussareyya,
dhammaṃ saṃyamaṃ brahmacariyaṃ kathitokāse anussareyya, anussaraṇamatteneva ca
@Footnote: 1 cha.Ma. sakkaccāti
Atussanto taṃ sabbampi samācare samācareyya samādāya vatteyya, tāsaṃ kathānaṃ 1-
attani pavattane ussukkaṃ kareyyāti attho. Evaṃ karonto hi kiccakaro
hoti.
      [330] Tato parañca dhammārāmo dhammarato dhamme ṭhito dhammavinicchayaññū
bhaveyya. Sabbapadesu cettha dhammoti samathavipassanā, ārāmo ratīti
ekova attho, dhamme ārāmo assāti dhammārāmo. Dhamme rato, na aññaṃ
pihetīti dhammarato. Dhamme ṭhito dhammaṃ vattanato. 2- Dhammavinicchayaṃ jānāti
"idaṃ udayañāṇaṃ idaṃ vayañāṇan"ti dhammavinicchayaññū, evarūpo assa. Atha yāyaṃ
rājakathāditiracchānakathā taruṇavipassakassa bahiddhā rūpādīsu abhinandanuppādanena
taṃ samathavipassanādhammaṃ sandūseti, tasmā "dhammasandosavādo"ti vuccati, taṃ
nevācareyya 3- dhammasandosavādaṃ, aññadatthu āvāsagocarādisappāyāni sevanto
tacchehi nīyetha subhāsitehi. Samathavipassanāpaṭisaṃyuttānevettha tacchāni, tathārūpehi
subhāsitehi nīyetha nayeyya. Kālaṃ khepeyyāti attho.
      [331] Idāni "dhammasandosavādan"ti ettha atisaṅkhepena vuttaṃ
samathavipassanāyuttassa bhikkhuno upakkilesaṃ pākaṭaṃ karonto tadaññenapi
upakkilesena saddhiṃ hassaṃ jappanti imaṃ gāthamāha. "hāsan"tipi pāṭho.
Vipassakena hi bhikkhunā hasanīyasmiṃ vatthusmiṃ sitamattameva kātabbaṃ,
niratthakakathājappo na bhāsitabbo, ñātibyasanādīsu paridevo na kātabbo,
khāṇukaṇṭakādimhi manopadoso na uppādetabbo. Māyākatanti vuttā māyā tividhaṃ kuhanaṃ
paccayesu giddhi 4- jātiādīhi māno paccanīkasātatāsaṅkhāto sārambho
@Footnote: 1 Sī.,i. tesaṃ bhāvanaṃ  2 Sī.,i. dhammaṃ patvā, vattanato
@3 cha.Ma.,i. nevācare  4 ka. tuṭṭhi
Pharusavacanalakkhaṇaṃ kakkasaṃ, rāgādayo kasāvā, adhimattataṇhālakkhaṇā 1- mucchāti ime ca
dosā sukhakāmena aṅgārakāsu viya, sucikāmena gūthaṭṭhānaṃ viya, jīvitukāmena
āsivisādayo viya ca pahātabbā. Hitvā ca ārogyamadādivigamā vītamadena
cittavikkhepābhāvā ṭhitattena caritabbaṃ. Evaṃ  paṭipanno hi sabbupakkilesaparisuddhāya
bhāvanāya nacirasseva arahattaṃ pāpuṇāti. Tenāha bhagavā "hassaṃ ca jappaṃ
.pe. Ṭhitatto"ti.
      [332] Idāni yvāyaṃ "hassaṃ jappan"tiādinā nayena upakkileso
vutto, tena samannāgato bhikkhu yasmā sāhaso hoti avīmaṃsakārī, ratto
rāgavasena duṭṭho dosavasena gacchati, pamatto ca hoti kusalānaṃ dhammānaṃ
bhāvanāya asātaccakārī, tathārūpassa ca "suṇeyya sakkacca subhāsitānī"tiādinā
nayena vutto ovādo niratthako, tasmā imassa saṅkilesassa puggalādhiṭṭhānāya
desanāya sutādivuḍḍhipaṭipakkhabhāvaṃ dassento "viññātasārānī"ti imaṃ gāthamāha.
Tassattho:- yāni hetāni samathavipassanāpaṭisaṃyuttāni subhāsitāni, tesaṃ
vijānanato 2- sāro. Yadi viññātāni sādhu, atha saddamattameva gahitaṃ, na kiñci
kataṃ hoti, yena etāni sutamayena ñāṇena viññāyanti, taṃ sutaṃ, etañca
sutamayañāṇaṃ viññātasamādhisāraṃ, tesu viññātesu dhammesu yo samādhi
cittassāvikkhepo  tathattāya paṭipatti, ayamassa sāro. Na hi vijānanamatteneva koci
attho sijjhati. Yo panāyaṃ naro rāgādivasena vattanato sāhaso, kusalānaṃ
dhammānaṃ bhāvanāya asātaccakāritāya pamatto, so saddamattaggāhīyeva hoti,
tena tassa atthavijānanābhāvato sā subhāsitavijānanapaññā ca, tathattāya
paṭipattiyā abhāvato sutañca na vaḍḍhatīti.
@Footnote: 1 Sī.,i. adhikataṇhāsaṅkhātā  2 cha.Ma.,i. vijānanaṃ
      [333] Evaṃ pamattānaṃ sattānaṃ paññāparihāniñca sutaparihāniñca
dassetvā idāni appamattānaṃ tadubhayasārādhigamaṃ dassento āha "dhamme ca ye
.pe. Sāramajjhagū"ti.
      Tattha ariyappavedito dhammo nāma samathavipassanādhammo. Ekopi hi
buddho samathavipassanādhammaṃ adesetvā parinibbuto nāma natthi. Tasmā etasmiṃ
dhamme ca ye ariyappavedite ratā niratā appamattā sātaccānuyogino,
anuttarā te vacasā manasā kammunā ca, te catubbidhena vacīsucaritena tividhena
manosucaritena tividhena kāyasucaritena ca samannāgatattā vacasā manasā kammunā
ca anuttarā, avasesasattehi asamā aggā visiṭṭhā. Ettāvatā saddhiṃ
pubbabhāgasīlena ariyamaggasampayuttaṃ sīlaṃ dassesi. Evaṃ parisuddhasīlā te
santisoraccasamādhisaṇṭhitā, sutassa paññāya ca sāramajjhagū, ye ariyappavedite
dhamme ratā, te na kevalaṃ vācādīhi anuttarā honti, apica kho pana
santisoracce samādhimhi ca saṇṭhitā hutvā sutassa paññāya ca sāramajjhagū
adhigatā icceva veditabbā. Āsaṃsāyaṃ 1- bhūtavacanaṃ.
      Tattha santīti nibbānaṃ, soraccanti sundare ratabhāvena yathābhūtapaṭivedhikā
paññā, santiyā soraccanti santisoraccaṃ, nibbānārammaṇāya maggapaññāyetaṃ
adhivacanaṃ. Samādhīti taṃsampayuttova maggasamādhi. Saṇṭhitāti tadubhaye patiṭṭhitā.
Sutapaññānaṃ sāraṃ nāma arahattaphalavimutti. Vimuttisārañhi idaṃ brahmacariyaṃ.
Evamettha bhagavā dhammena pubbabhāgapaṭipadaṃ "anuttarā vacasā"tiādīhi sīlakkhandhaṃ
santisoraccasamādhīhi paññākkhandhasamādhikkhandheti tīhipi imehi khandhehi
aparabhāgapaṭipadañca dassetvā sutapaññāsārena akuppavimuttiṃ dassento
arahattanikūṭena desanaṃ samāpesi.
@Footnote: 1 ka. āsaṃsāya
      Desanāpariyosāne ca so bhikkhu sotāpattiphalaṃ patvā puna nacirasseva
aggaphale arahatte patiṭṭhāsīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kiṃsīlasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 29 page 146-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3288              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3288              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8045              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]