ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         9. Kiṃsīlasuttavaṇṇanā
      [327] Kiṃsīloti kiṃsīlasuttaṃ. Kā uppatti? āyasmato sāriputtassa
gihisahāyako eko therasseva pituno vaṅgantabrāhmaṇassa sahāyassa
brāhmaṇassa putto saṭṭhikoṭiadhikaṃ pañcasatakoṭidhanaṃ pariccajitvā āyasmato
sāriputtattherassa santike pabbajitvā sabbaṃ buddhavacanaṃ pariyāpuṇi. Tassa
thero bahuso ovaditvā kammaṭṭhānamadāsi, so tena visesaṃ nādhigacchati, tato
thero "buddhaveneyyo eso"ti ñatvā taṃ ādāya bhagavato santikaṃ gantvā taṃ
bhikkhuṃ ārabbha puggalaṃ aniyāmetvā "kiṃsīlo"ti pucchi, athassa bhagavā tato
paramabhāsi. Tattha kiṃsīloti kīdisena cārittasīlena 1- samannāgato, kīdisapakatiko
vā. Kiṃsamācāroti kīdisena cārittena yutto. Kāni kammāni brūhayanti kāni
kāyakammādīni vaḍḍhento. Naro sammā niviṭṭhassāti abhirato naro sāsane
@Footnote: 1 cha.Ma. vārittasīlena

--------------------------------------------------------------------------------------------- page147.

Sammā patiṭṭhito bhaveyya. Uttamatthañca pāpuṇeti sabbatthānaṃ uttamaṃ arahattañca pāpuṇeyyāti vuttaṃ hoti. [328] Tato bhagavā "sāriputto aḍḍhamāsūpasampanno sāvakapāramippatto, kasmā ādikammikaputhujjanapañhaṃ pucchatī"ti āvajjento "saddhivihārikaṃ ārabbhā"ti ñatvā pucchāya vuttaṃ cārittasīlaṃ avibhajitvāva tassa sappāyavasena dhammaṃ desento "vuḍḍhāpacāyī"tiādimāha. Tattha paññāvuḍḍho guṇavuḍḍho jātivuḍḍho vayovuḍḍhoti 1- cattāro vuḍḍhā. 2- Jātiyā hi daharopi bahussuto bhikkhu appassutamahallakabhikkhūnaṃ santike 3- bāhusaccapaññāya vuḍḍhattā paññāvuḍḍho. Tassa hi santike mahallakabhikkhūpi buddhavacanaṃ pariyāpuṇanti, ovādavinicchayapañhāvissajjanāni ca paccāsiṃsanti. Tathā daharopi bhikkhu adhigamasampanno guṇavuḍḍho nāma. Tassa hi ovāde patiṭṭhāya mahallakāpi vipassanāgabbhaṃ gahetvā arahattaphalaṃ pāpuṇanti. Tathā daharopi rājā khattiyo muddhābhisitto 4- brāhmaṇo vā sesajanassa vandanārahato jātivuḍḍho nāma. Sabbo pana paṭhamajāto vayovuḍḍho nāma. Tattha yasmā paññāya sāriputtattherassa sadiso natthi ṭhapetvā bhagavantaṃ, tathā guṇehi 5- aḍḍhamāsena 6- sabbasāvakapāramiñāṇassa paṭividdhattā. Jātiyāpi so brāhmaṇamahāsālakule uppanno, tasmā tassa bhikkhuno vayena samānopi so imehi tīhi kāraṇehi vuḍḍho. Imasmiṃ panatthe paññāguṇehi eva vuḍḍhabhāvaṃ sandhāya bhagavā āha "vuḍḍhāpacāyī"ti. Tasmā tādisānaṃ vuḍḍhānaṃ apacitikaraṇena @Footnote: 1 i. paññāvaddho guṇavaddho jātivaddhoti 2 i. vaddhā, evamuparipi @3 cha.Ma....bhikkhūnamantare 4 cha.Ma.,i. buddhāvasitto @5 cha.Ma. guṇenapi 6 i. addhamāse

--------------------------------------------------------------------------------------------- page148.

Vuḍḍhāpacāyī, tesameva vuḍḍhānaṃ lābhādīsu usuyyāvigamena anusuyyako ca siyāti ayamādipadassa attho. Kālaññū cassāti ettha pana rāge uppanne tassa vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, dose, mohe, kosajje uppanne tassa vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, yato evaṃ kālaññū ca assa garūnaṃ dassanāya. Dhammiṃ kathanti samathavipassanāyuttaṃ. Erayitanti vuttaṃ. Khaṇaññūti tassā kathāya khaṇavedī, dullabho vā ayaṃ īdisāya kathāya savanakkhaṇoti jānanto. Suṇeyya sakkaccanti 1- taṃ kathaṃ sakkaccaṃ suṇeyya. Na kevalañca tameva, aññānipi buddhaguṇādipaṭisaṃyuttāni subhāsitāni sakkaccameva suṇeyyāti attho. [329] "kālaññū cassa garūnaṃ dassanāyā"ti ettha vuttanayañca attano uppannarāgādivinodanakālaṃ ñatvāpi garūnaṃ santikaṃ gacchanto kālena gacche garūnaṃ sakāsaṃ, "ahaṃ kammaṭṭhāniko dhutaṅgadharo cāti katvā na cetiyavandanabodhiyaṅgaṇabhikkhācāramaggaatimajjhantikavelādīsu yattha katthaci ṭhitaṃ ācariyaṃ disvā paripucchanatthāya upasaṅkameyya, sakasenāsane pana attano āsane nisinnaṃ vūpasantadarathaṃ sallakkhetvā kammaṭṭhānādividhipucchanatthaṃ upasaṅkameyyāti attho. Evaṃ upasaṅkamantopi ca thambhaṃ niraṅkatvā nivātavutti thaddhabhāvakaraṃ mānaṃ vināsetvā nīcavutti pādapuñchanacoḷakacchinnavisāṇusabhauddhaṭadāṭhasappasadiso hutvā upasaṅkameyya. Atha tena garunā vuttaṃ atthaṃ dhammaṃ .pe. Samācare ca. Atthanti bhāsitatthaṃ. Dhammanti pāḷidhammaṃ. Saṃyamanti sīlaṃ. Brahmacariyanti avasesasāsanabrahmacariyaṃ. Anussare ceva samācare cāti atthaṃ kathitokāse anussareyya, dhammaṃ saṃyamaṃ brahmacariyaṃ kathitokāse anussareyya, anussaraṇamatteneva ca @Footnote: 1 cha.Ma. sakkaccāti

--------------------------------------------------------------------------------------------- page149.

Atussanto taṃ sabbampi samācare samācareyya samādāya vatteyya, tāsaṃ kathānaṃ 1- attani pavattane ussukkaṃ kareyyāti attho. Evaṃ karonto hi kiccakaro hoti. [330] Tato parañca dhammārāmo dhammarato dhamme ṭhito dhammavinicchayaññū bhaveyya. Sabbapadesu cettha dhammoti samathavipassanā, ārāmo ratīti ekova attho, dhamme ārāmo assāti dhammārāmo. Dhamme rato, na aññaṃ pihetīti dhammarato. Dhamme ṭhito dhammaṃ vattanato. 2- Dhammavinicchayaṃ jānāti "idaṃ udayañāṇaṃ idaṃ vayañāṇan"ti dhammavinicchayaññū, evarūpo assa. Atha yāyaṃ rājakathāditiracchānakathā taruṇavipassakassa bahiddhā rūpādīsu abhinandanuppādanena taṃ samathavipassanādhammaṃ sandūseti, tasmā "dhammasandosavādo"ti vuccati, taṃ nevācareyya 3- dhammasandosavādaṃ, aññadatthu āvāsagocarādisappāyāni sevanto tacchehi nīyetha subhāsitehi. Samathavipassanāpaṭisaṃyuttānevettha tacchāni, tathārūpehi subhāsitehi nīyetha nayeyya. Kālaṃ khepeyyāti attho. [331] Idāni "dhammasandosavādan"ti ettha atisaṅkhepena vuttaṃ samathavipassanāyuttassa bhikkhuno upakkilesaṃ pākaṭaṃ karonto tadaññenapi upakkilesena saddhiṃ hassaṃ jappanti imaṃ gāthamāha. "hāsan"tipi pāṭho. Vipassakena hi bhikkhunā hasanīyasmiṃ vatthusmiṃ sitamattameva kātabbaṃ, niratthakakathājappo na bhāsitabbo, ñātibyasanādīsu paridevo na kātabbo, khāṇukaṇṭakādimhi manopadoso na uppādetabbo. Māyākatanti vuttā māyā tividhaṃ kuhanaṃ paccayesu giddhi 4- jātiādīhi māno paccanīkasātatāsaṅkhāto sārambho @Footnote: 1 Sī.,i. tesaṃ bhāvanaṃ 2 Sī.,i. dhammaṃ patvā, vattanato @3 cha.Ma.,i. nevācare 4 ka. tuṭṭhi

--------------------------------------------------------------------------------------------- page150.

Pharusavacanalakkhaṇaṃ kakkasaṃ, rāgādayo kasāvā, adhimattataṇhālakkhaṇā 1- mucchāti ime ca dosā sukhakāmena aṅgārakāsu viya, sucikāmena gūthaṭṭhānaṃ viya, jīvitukāmena āsivisādayo viya ca pahātabbā. Hitvā ca ārogyamadādivigamā vītamadena cittavikkhepābhāvā ṭhitattena caritabbaṃ. Evaṃ paṭipanno hi sabbupakkilesaparisuddhāya bhāvanāya nacirasseva arahattaṃ pāpuṇāti. Tenāha bhagavā "hassaṃ ca jappaṃ .pe. Ṭhitatto"ti. [332] Idāni yvāyaṃ "hassaṃ jappan"tiādinā nayena upakkileso vutto, tena samannāgato bhikkhu yasmā sāhaso hoti avīmaṃsakārī, ratto rāgavasena duṭṭho dosavasena gacchati, pamatto ca hoti kusalānaṃ dhammānaṃ bhāvanāya asātaccakārī, tathārūpassa ca "suṇeyya sakkacca subhāsitānī"tiādinā nayena vutto ovādo niratthako, tasmā imassa saṅkilesassa puggalādhiṭṭhānāya desanāya sutādivuḍḍhipaṭipakkhabhāvaṃ dassento "viññātasārānī"ti imaṃ gāthamāha. Tassattho:- yāni hetāni samathavipassanāpaṭisaṃyuttāni subhāsitāni, tesaṃ vijānanato 2- sāro. Yadi viññātāni sādhu, atha saddamattameva gahitaṃ, na kiñci kataṃ hoti, yena etāni sutamayena ñāṇena viññāyanti, taṃ sutaṃ, etañca sutamayañāṇaṃ viññātasamādhisāraṃ, tesu viññātesu dhammesu yo samādhi cittassāvikkhepo tathattāya paṭipatti, ayamassa sāro. Na hi vijānanamatteneva koci attho sijjhati. Yo panāyaṃ naro rāgādivasena vattanato sāhaso, kusalānaṃ dhammānaṃ bhāvanāya asātaccakāritāya pamatto, so saddamattaggāhīyeva hoti, tena tassa atthavijānanābhāvato sā subhāsitavijānanapaññā ca, tathattāya paṭipattiyā abhāvato sutañca na vaḍḍhatīti. @Footnote: 1 Sī.,i. adhikataṇhāsaṅkhātā 2 cha.Ma.,i. vijānanaṃ

--------------------------------------------------------------------------------------------- page151.

[333] Evaṃ pamattānaṃ sattānaṃ paññāparihāniñca sutaparihāniñca dassetvā idāni appamattānaṃ tadubhayasārādhigamaṃ dassento āha "dhamme ca ye .pe. Sāramajjhagū"ti. Tattha ariyappavedito dhammo nāma samathavipassanādhammo. Ekopi hi buddho samathavipassanādhammaṃ adesetvā parinibbuto nāma natthi. Tasmā etasmiṃ dhamme ca ye ariyappavedite ratā niratā appamattā sātaccānuyogino, anuttarā te vacasā manasā kammunā ca, te catubbidhena vacīsucaritena tividhena manosucaritena tividhena kāyasucaritena ca samannāgatattā vacasā manasā kammunā ca anuttarā, avasesasattehi asamā aggā visiṭṭhā. Ettāvatā saddhiṃ pubbabhāgasīlena ariyamaggasampayuttaṃ sīlaṃ dassesi. Evaṃ parisuddhasīlā te santisoraccasamādhisaṇṭhitā, sutassa paññāya ca sāramajjhagū, ye ariyappavedite dhamme ratā, te na kevalaṃ vācādīhi anuttarā honti, apica kho pana santisoracce samādhimhi ca saṇṭhitā hutvā sutassa paññāya ca sāramajjhagū adhigatā icceva veditabbā. Āsaṃsāyaṃ 1- bhūtavacanaṃ. Tattha santīti nibbānaṃ, soraccanti sundare ratabhāvena yathābhūtapaṭivedhikā paññā, santiyā soraccanti santisoraccaṃ, nibbānārammaṇāya maggapaññāyetaṃ adhivacanaṃ. Samādhīti taṃsampayuttova maggasamādhi. Saṇṭhitāti tadubhaye patiṭṭhitā. Sutapaññānaṃ sāraṃ nāma arahattaphalavimutti. Vimuttisārañhi idaṃ brahmacariyaṃ. Evamettha bhagavā dhammena pubbabhāgapaṭipadaṃ "anuttarā vacasā"tiādīhi sīlakkhandhaṃ santisoraccasamādhīhi paññākkhandhasamādhikkhandheti tīhipi imehi khandhehi aparabhāgapaṭipadañca dassetvā sutapaññāsārena akuppavimuttiṃ dassento arahattanikūṭena desanaṃ samāpesi. @Footnote: 1 ka. āsaṃsāya

--------------------------------------------------------------------------------------------- page152.

Desanāpariyosāne ca so bhikkhu sotāpattiphalaṃ patvā puna nacirasseva aggaphale arahatte patiṭṭhāsīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya kiṃsīlasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 29 page 146-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3288&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3288&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8045              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]