ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        10. Uṭṭhānasuttavaṇṇanā
      [334] Uṭṭhahathāti uṭṭhānasuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā
sāvatthiyaṃ viharanto rattiṃ jetavane mahāvihāre vasitvā pubbaṇhasamayaṃ
bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pācīnadvārena nagarā nikkhamitvā
migāramātupāsādaṃ agamāsi divāvihāratthāya. Āciṇṇaṃ kiretaṃ bhagavato rattiṃ
jetavanavihāre vasitvā migāramātupāsāde divāvihārūpagamanaṃ, rattiñca
migāramātupāsāde vasitvā jetavane divāvihārūpagamanaṃ. Kasmā? dvinnaṃ kulānaṃ
anuggahatthāya mahāpariccāgaguṇaparidīpanatthāya ca. Migāramātupāsādassa ca. Heṭṭhā
pañca kūṭāgāragabbhasatāni honti, yesu pañcasatā bhikkhū vasanti. Tattha
yadā bhagavā heṭṭhāpāsāde vasati, tadā bhikkhū gāravena uparipāsādaṃ
nāruhanti. Taṃdivasaṃ pana bhagavā uparipāsāde kūṭāgāragabbhaṃ pāvisi, tena
heṭṭhāpāsāde pañcapi gabbhasatāni pañcasatā bhikkhū pavisiṃsu. Te ca sabbeva
navā honti adhunāgatā imaṃ dhammavinayaṃ uddhatā  unnaḷā pākatindriyā.
Te pavisitvā divāseyyaṃ supitvā sāyaṃ uṭṭhāya mahātale sannipatitvā "ajja
bhattagge tuyhaṃ kiṃ ahosi, tvaṃ kattha agamāsi, ahaṃ āvuso kosalarañño  gharaṃ,
ahaṃ anāthapiṇḍikassa, tattha evarūpo ca bhojanavidhi ahosī"ti nānappakāraṃ
āmisakathaṃ kathentā uccāsaddamahāsaddā ahesuṃ.

--------------------------------------------------------------------------------------------- page153.

Bhagavā taṃ saddaṃ sutvā "ime mayā saddhiṃ vasantāpi evaṃ pamattā, aho ayuttakārino"ti. Mahāmoggallānattherassa āgamanaṃ cintesi. Tāvadeva āyasmā mahāmoggallāno bhagavato cittaṃ ñatvā iddhiyā āgamma pādamūle vandamānoyeva ahosi. Tato naṃ bhagavā āmantesi "ete te moggallāna sabrahmacārino pamattā, sādhu ne saṃvejehī"ti. "evaṃ bhante"ti kho so āyasmā mahāmoggallāno bhagavato paṭissuṇitvā tāvadeva āpokasiṇaṃ samāpajjitvā kāmabhūmiyaṃ 1- ṭhitaṃ mahāpāsādaṃ nāvaṃ viya mahāvāto pādaṅguṭṭhakena kampesi saddhiṃ patiṭṭhitapaṭhavippadesena. Atha te bhikkhū bhītā vissaraṃ karontā sakasakacīvarāni chaḍḍetvā catūhi dvārehi nikkhamiṃsu. Bhagavā tesaṃ attānaṃ dassento aññena dvārena gandhakuṭiṃ pavisanto viya ahosi, te bhagavantaṃ disvā vanditvā aṭṭhaṃsu. Bhagavā "kiṃ bhikkhave bhītatthā"ti pucchi, "ayaṃ bhante migāramātupāsādo kampito"ti āhaṃsu. Jānātha bhikkhave kenāti. Na jānāma bhanteti. Atha bhagavā "tumhādisānaṃ bhikkhave muṭṭhassatīnaṃ asampajānānaṃ pamādavihārīnaṃ saṃvegajananatthaṃ moggallānena kampito"ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ suttamabhāsi. Tattha uṭṭhahathāti āsanā 2- uṭṭhahatha ghaṭatha vāyamatha, mā kusītā hotha. Nisīdathāti pallaṅkaṃ ābhujitvā kammaṭṭhānānuyogatthāya nisīdatha. Ko attho supitena voti ko tumhākaṃ anupādāparinibbānatthāya pabbajitānaṃ supitena attho. Na hi sakkā supantena koci attho pāpuṇituṃ. Āturānaṃ hi kā niddā, sallaviddhāna ruppatanti yatra ca nāma appakepi sarīrappadese uṭṭhitena cakkhurogādinā rogena āturānaṃ ekadvaṅgulamattampi paviṭṭhena @Footnote: 1 cha.Ma. karīsabhūmiyaṃ, i. karañjabhūmiyaṃ 2 Sī.,i. alasabhāvā

--------------------------------------------------------------------------------------------- page154.

Ayasallaaṭṭhisalladantasallavisāṇasallakaṭṭhasallānaṃ aññatarena sallena ruppamānānaṃ manussānaṃ niddā natthi, tattha tumhākaṃ sakalacittasarīrasantānaṃ bhuñjitvā uppannehi nānappakārakilesarogehi āturānañhi kā niddā rāgasallādīhi ca pañcahi sallehi antohadayaṃ pavisiya viddhattā sallaviddhānaṃ ruppataṃ. [335] Evaṃ vatvā puna bhagavā bhiyyoso mattāya te bhikkhū ussāhento saṃvejento ca āha "uṭṭhahatha .pe. Vasānuge"ti. Tatrāyaṃ sādhippāyayojanā atthavaṇṇanā:- evaṃ kilesasallaviddhānaṃ hi vo bhikkhave kālo pabujjhituṃ. 1- Kiṃkāraṇaṃ? maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ, satthā sammukhībhūto, ito pubbe pana vo dīgharattaṃ suttaṃ, girīsu suttaṃ, nadīsu suttaṃ, samesu, visamesu suttaṃ, rukkhaggesupi suttaṃ adassanā ariyasaccānaṃ, tasmā tassa niddāya antakiriyatthaṃ uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā. Tattha purimapādassattho vuttanayo eva. Dutiyapāde pana santīti tisso santiyo accantasanti tadaṅgasanti sammutisantīti, nibbānavipassanādiṭṭhigatānametaṃ adhivacanaṃ. Idha pana accantasanti nibbānamadhippetaṃ, tasmā nibbānatthaṃ daḷhaṃ sikkhatha, asithilaparakkamā hutvā sikkhathāti vuttaṃ hoti. Kiṃkāraṇaṃ? mā vo pamatte viññāya maccurājā amohayittha vasānuge, mā tumhe "pamattā ete"ti evaṃ ñatvā maccurājapariyāyanāmo māro vasānuge amohayittha, yathā tassa vasaṃ gacchatha, evaṃ vasānuge karonto mā amohayitthāti vuttaṃ hoti. [336] Yato tassa vasaṃ anugacchante 2- yāya devā ca manussā ca .pe. Samappitā, yāya devā ca manussā ca atthikā rūpasaddagandharasaphoṭṭhabbatthikā, taṃ rūpādiṃ sitā nissitā allīnā hutvā tiṭṭhanti, taratha samatikkamatha @Footnote: 1 ka. pamajjituṃ 2 cha.Ma.,i. anupagacchantā

--------------------------------------------------------------------------------------------- page155.

Etaṃ nānappakāresu visayesu visaṭavitthiṇṇavisālattā visattikaṃ bhavabhogataṇhaṃ. Khaṇo vo mā upaccagā, ayaṃ tumhākaṃ samaṇadhammakaraṇakkhaṇo mā atikkami. Yesaṃ hi ayamevarūpo khaṇo atikkamati, ye ca imaṃ khaṇaṃ atikkamanti, te khaṇātītā hi socanti nirayamhi samappitā, nirassādaṭṭhena nirayasaññite catubbidhepi apāye patiṭṭhitā "akataṃ vata no kalyāṇan"tiādinā nayena socanti. [337] Evaṃ bhagavā te bhikkhū ussāhetvā saṃvejetvā ca idāni tesaṃ taṃ pamādavihāraṃ garahitvā sabbeva te appamāde niyojento "pamādo rajo"ti imaṃ gāthamāha. Tattha pamādoti saṅkhepato sativippavāso, so cittamalinaṭṭhena rajo. Taṃ pamādaṃ anupatito pamādānupatito, pamādānupatitattā aparāparuppanno pamādo eva, sopi rajo. Na hi kadāci pamādo nāma arajo atthi. Tena kiṃ dīpeti? mā tumhe "daharā tāva mayaṃ, pacchā jānissāmā"ti vissāsamāpajjittha. Daharakālepi hi pamādo rajo, majjhimakālepi therakālepi pamādānupatitattā mahārajo saṅkārakūṭo eva hoti, yathā ghare ekadvedivasiko rajo rajo eva, vaḍḍhamāno pana gaṇavassiko saṅkārakūṭo eva hoti. Evaṃ santepi pana paṭhamavaye buddhavacanaṃ pariyāpuṇitvā itaravayesu samaṇadhammaṃ karonto, paṭhamavaye vā pariyāpuṇitvā majjhimavaye suṇitvā pacchimavaye samaṇadhammaṃ karontopi bhikkhu pamādavihārī na hoti, appamādānulomapaṭipadaṃ paṭipannattā. Yo pana sabbavayesu pamādavihārī divāseyyaṃ āmisakathañca anuyutto seyyathāpi tumhe, tasseva so paṭhamavaye pamādo rajo, itaravayesu pamādānupatito mahāpamādo ca mahārajoyevāti.

--------------------------------------------------------------------------------------------- page156.

Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha "appamādena vijjāya, abbuḷhe 1- sallamattano"ti. Tassattho:- yasmā evameso sabbadāpi pamādo rajo, tasmā satiavippavāsasaṅkhātena appamādena āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi. Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasikaritvā paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya uṭṭhānasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 29 page 152-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3417&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3417&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8077              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]