ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        11. Rāhulasuttavaṇṇanā
      [338] Kacci abhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? bhagavā
sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā
tattha rāhulakumārena "dāyajjaṃ me samaṇa dehī"ti dāyajjaṃ yācito sāriputtattheraṃ
āṇāpesi "rāhulakumāraṃ pabbājehī"ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ vuttanayeneva
gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova
upasampādesi, mahāmoggallānatthero cassa 2- kammavācācariyo ahosi. Taṃ bhagavā
"ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya
mānaṃ vā madaṃ vā 3- mā akāsī"ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi,
@Footnote: 1 cha.Ma.,i. abbahe
@2 cha.Ma.,i. assa vā  3 Sī.,ka. jappaṃ vā

--------------------------------------------------------------------------------------------- page157.

Tāva ovadanto abhiṇhaṃ imaṃ suttaṃ abhāsi. Tasmā cetaṃ suttapariyosāne 1- vuttaṃ "itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī"ti. Tattha paṭhamagāthāya ayaṃ saṅkhepattho:- kacci tvaṃ rāhula abhiṇhaṃ saṃvāsahetu jātiādīnaṃ aññatarena vatthunā na paribhavasi paṇḍitaṃ, ñāṇapadīpassa dhammadesanāpadīpassa ca dhāraṇato ukkādhāro manussānaṃ kacci apacito tava, 2- kacci niccaṃ pūjito tayāti āyasmantaṃ sāriputtaṃ sandhāya bhaṇati. [339] Evaṃ vutte āyasmā rāhulo "nāhaṃ bhagavā nīcapuriso viya saṃvāsahetu mānaṃ vā madaṃ vā karomī"ti dīpento imaṃ paṭigāthamāha "nāhaṃ abhiṇhasaṃvāsā"ti. Sā uttānatthā eva. [340] Tato naṃ bhagavā uttariṃ ovadanto pañca kāmaguṇetiādikā avasesagāthāyo āha. Tattha yasmā pañca kāmaguṇā sattānaṃ piyarūpā piyajātikā ativiya sattehi icchitā patthitā, mano ca nesaṃ ramayanti, te cāyasmā rāhulo hitvā saddhāya gharā nikkhanto, na rājābhinīto, na corābhinīto, na iṇaṭṭo, na bhayaṭṭo, na ājīvikāpakato, 3- tasmā taṃ bhagavā "pañca kāmaguṇe hitvā, piyarūpe manorame, saddhāya gharā nikkhammā"ti samuttejetvā imassa nekkhammassa paṭirūpāya paṭipattiyā niyojento āha "dukkhassantakaro bhavā"ti. Tattha siyā:- nanu cāyāyasmā dāyajjaṃ patthento balakkārena pabbājito, atha kasmā bhagavā āha "saddhāya gharā nikkhammā"ti? vuccate:- nekkhammādhimuttattā. Ayaṃ hi āyasmā dīgharattaṃ nekkhammādhimutto @Footnote: 1 cha.Ma.,i. suttapariyosānepi @2 cha.Ma. tayā 3 cha.Ma. na jīvikāpakato

--------------------------------------------------------------------------------------------- page158.

Padumuttarasammāsambuddhassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā saṅkho nāma nāgarājā hutvā satta divase dānaṃ datvā tathābhāvaṃ patthetvā tato pabhuti patthanāsampanno abhinīhārasampanno satasahassakappe pāramiyo pūretvā antimabhavupapanno. Evaṃ nekkhammādhimuttatañcassa bhagavā jānāti. Tathāgatabalaññataraṃ hi etaṃ ñāṇaṃ. Tasmā āha "saddhāya gharā nikkhammā"ti. Atha vā dīgharattaṃ saddhāyeva gharā nikkhamma idāni dukkhassantakaro bhavāti ayamettha adhippāyo. [341] Idāni samudayappahānā 1- pabhuti vaṭṭadukkhassantakiriyāya paṭipattiṃ dassetuṃ "mitte bhajassu kalyāṇe"tiādimāha. Tattha sīlādīhi adhikā kalyāṇamittā nāma, te bhajanto himavantaṃ nissāya mahāsālā mūlādīhi viya sīlādīhi vuḍḍhati. Tenāha "mitte bhajassu kalyāṇe"ti. Pantañca sayanāsanaṃ, vivittaṃ appanigghosanti yañca sayanāsanaṃ pantaṃ dūraṃ vivittaṃ appākiṇṇaṃ appanigghosaṃ, yattha migasūkarādisaddena araññasaññā uppajjati, tathārūpaṃ sayanāsanaṃ ca bhajassu. Mattaññū hohi bhojaneti pamāṇaññū hohi, paṭiggahaṇamattaṃ paribhogamattaṃ ca jānāhīti attho tattha paṭiggahaṇamattaññunā deyyadhamme 2- appe dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhamme appe dāyake pana bahuṃ dātukāmepi appameva gahetabbaṃ, deyyadhamme pana bahutare dāyake 3- appaṃ dātukāme appameva gahetabbaṃ, deyyadhammepi hi 4- bahutare dāyakepi bahuṃ dātukāme attano balaṃ jānitvā gahetabbaṃ. Apica mattā eva vaṇṇitā bhagavatāti paribhogamattaññunā puttamaṃsaṃ viya akkhabbhañjanamiva ca yoniso manasikaritvā bhojanaṃ paribhuñjitabbanti. @Footnote: 1 cha.Ma.,i. idānissa ādito 2 cha.Ma. deyyadhammepi @3 cha.Ma. dāyakepi 4 cha.Ma.,i. hi-saddo na dissati

--------------------------------------------------------------------------------------------- page159.

[342] Evamimāya gāthāya brahmacariyassa upakārabhūtāya kalyāṇamittasevanāya niyojetvā senāsanabhojanamukhena ca paccayaparibhogapārisuddhisīle 1- samādapetvā idāni yasmā cīvarādīsu taṇhāya micchājīvo hoti, tasmā taṃ paṭisedhetvā ājīvapārisuddhisīle samādapento "cīvare piṇḍapāte cā"ti imaṃ gāthamāha. Tattha paccayeti gilānapaccaye. Etesūti etesu catūsu cīvarādīsu bhikkhūnaṃ taṇhuppādavatthūsu. Taṇhamākāsīti "hirikopinapaṭicchādanādīnaṃ atthameva te cattāro paccayā niccāturānaṃ purisānaṃ paṭikārabhūtā jajjaragharassevimassa atidubbalassa kāyassa upatthambhabhūtā"tiādinā nayena ādīnavaṃ passanto taṇhaṃ mā janesi, ajanento anuppādento viharāhīti vuttaṃ hoti. Kiṃkāraṇaṃ? mā lokaṃ punarāgamīti. 2- Etesu hi taṇhaṃ karonto taṇhāya ākaḍḍhiyamāno punapi imaṃ lokaṃ āgacchati. So tvaṃ etesu taṇhamākāsi, evaṃ sante na puna imaṃ lokaṃ āgamissasīti. Evaṃ vutte āyasmā rāhulo "cīvare taṇhamākāsīti maṃ bhagavā āhā"ti cīvarapaṭisaṃyuttāni dve dhutaṅgāni samādiyi paṃsukūlikaṅgañca tecīvarikaṅgañca, "piṇḍapāte taṇhaṃ mākāsīti maṃ bhagavā āhā"ti piṇḍapātapaṭisaṃyuttāni pañca dhutaṅgāni samādiyi piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti, "senāsane taṇhaṃ mākāsīti maṃ bhagavā āhā"ti senāsanapaṭisaṃyuttāni cha dhutaṅgāni samādiyi āraññikaṅgaṃ abbhokāsikaṅgaṃ rukkhamūlikaṅgaṃ yathāsanthatikaṅgaṃ sosānikaṅgaṃ nesajjikaṅganti, "gilānapaccaye taṇhaṃ mākāsīti maṃ bhagavā āhā"ti sabbapaccayesu yathālābhaṃ yathābalaṃ yathāsāruppanti tīhi santosehi santuṭṭho ahosi yathā taṃ subbaco kulaputto padakkhiṇaggāhī anusāsaninti. @Footnote: 1 Sī.,i. paccayaparibhogasīlaṃ 2 cha.Ma.,i. punarāgami

--------------------------------------------------------------------------------------------- page160.

[343] Evaṃ bhagavā āyasmantaṃ rāhulaṃ ājīvapārisuddhisīle samādapetvā idāni avasesasīle samathavipassanāsu ca samādapetuṃ "saṃvuto pātimokkhasmin"ti- ādimāha. Tattha saṃvuto pātimokkhasminti ettha bhavassūti pāṭhaseso, bhavāti antimapadena vā sambandho veditabbo, tathā dutiyapāde. Evametehi dvīhi vacanehi pātimokkhasaṃvarasīle indriyasaṃvarasīle ca samādapesi. Pākaṭavasena cettha pañcindriyāni vuttāni. Lakkhaṇato pana chaṭṭhampi vuttaṃyeva hotīti veditabbaṃ. Sati kāyagatā tyatthūti evaṃ catupārisuddhisīle patiṭṭhitassa tuyhaṃ catudhātuvavatthānacatubbidhasampajaññānāpānassatiāhārepaṭikūlasaññābhāvanādibhedā kāyagatā sati atthu bhavatu, bhāvehi tanti attho. Nibbidābahulo bhavāti saṃsāravaṭṭe ukkaṇṭhanabahulo sabbaloke anabhiratasaññī hohīti attho. [344] Ettāvatā nibbedhabhāgiyaṃ upacārabhūmi dassetvā idāni appanābhūmiṃ dassento "nimittaṃ parivajjehī"tiādimāha. Tattha nimittanti rāgaṭṭhāniyaṃ subhanimittaṃ. Teneva naṃ parato visesento āha "subhaṃ rāgūpasañhitan"ti. Parivajjehīti amanasikārena pariccajāhi. Asubhāya cittaṃ bhāvehīti yathā saviññāṇake aviññāṇake vā kāye asubhabhāvanā sampajjati, evaṃ cittaṃ bhāvehi. Ekaggaṃ susamāhitanti upacārasamādhinā ekaggaṃ, appanāsamādhinā susamāhitaṃ. Yathā te īdisaṃ cittaṃ hoti, tathā naṃ bhāvehīti attho. [345] Evamassa appanābhūmiṃ dassetvā vipassanaṃ dassetuṃ 1- "animittan"ti- ādimāha. Tattha animittañca bhāvehīti evaṃ nibbedhabhāgiyena samādhinā samāhitacitto vipassanaṃ bhāvehīti vuttaṃ hoti. Vipassanā hi @Footnote: 1 cha.Ma. dassento

--------------------------------------------------------------------------------------------- page161.

"aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho"tiādinā nayena, rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha:- "so khvāhaṃ āvuso sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato animittānusāri viññāṇaṃ hotī"ti. 1- Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ 2- paṭilabhitvā "aniccasaññino meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī"ti 3- evamādinānukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāyi, tāva suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi. Ito paraṃ 4- "itthaṃ sudaṃ bhagavā"tiādi saṅgītikārakānaṃ vacanaṃ. Tattha itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva. Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte patiṭṭhāsīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya rāhulasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 saṃ.saḷā. 18/523/330 (syā) 2 ka. animittasaññī @3 aṅ.navaka. 23/3/296, khu.u. 25/31/143 4 cha.Ma. tato paraṃ


             The Pali Atthakatha in Roman Book 29 page 156-161. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3510&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3510&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8090              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]