ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                 12. Nigrodhakappasutta (vaṅgīsasutta) vaṇṇanā
      evamme sutanti nigrodhakappasuttaṃ, "vaṅgīsasuttan"tipi vuccati. Kā
uppatti? ayamevassa 1- nidāne vuttā. Tattha evamme sutantiādīni 2-
vuttatthāneva, yato tāni ca aññāni ca tathāvidhāni chaḍḍetvā avuttanayameva
vaṇṇayissāma. Aggāḷave cetiyeti āḷaviyaṃ aggacetiye. 3- Anuppanne
hi bhagavati aggāḷavagotamakādīni anekāni cetiyāni ahesuṃ yakkhanāgādīnaṃ
bhavanāni. Tāni uppanne bhagavati manussā vināsetvā vihāre akaṃsu, teneva
ca nāmena vohariṃsu. Tato aggāḷavacetiyasaṅkhāte vihāre viharatīti vuttaṃ hoti.
Āyasmato vaṅgīsassāti ettha āyasmāti piyavacanaṃ, vaṅgīsoti tassa therassa
nāmaṃ. So jātito pabhuti evaṃ veditabbo. So kira paribbājakassa putto
paribbājikāya kucchimhi jāto aññataraṃ vijjaṃ jānāti, yassānubhāvena matasīsaṃ 4-
ākoṭetvā sattānaṃ gatiṃ jānāti. Manussāpi sudaṃ attano ñātīnaṃ kālakatānaṃ
susānato sīsāni ānetvā taṃ tesaṃ gatiṃ pucchanti. So "asukaniraye nibbatto,
asukamanussaloke"ti vadati. Te tena vimhitā tassa bahuṃ dhanaṃ denti. Evaṃ so
sakalajambudīpe pākaṭo ahosi.
      So satasahassakappaṃ pūritapāramī abhinīhārasampanno pañcahi purisasahassehi
parivuto gāmanigamajanapadarājadhānīsu vicaranto sāvatthiṃ anuppatto. Teneva ca 5-
samayena bhagavā sāvatthiyaṃ viharati, sāvatthivāsino purebhattaṃ dānaṃ datvā
pacchābhattaṃ sunivatthā supārutā pupphagandhādīni gahetvā dhammassavanatthāya
jetavanaṃ gacchanti. So te disvā "mahājanakāyo kuhiṃ gacchatī"ti pucchi. Athassa
@Footnote: 1 cha.Ma.,i. ayameva yāssa  2 cha.Ma.,i. evammetiādīni
@ 3 Ma. aggāḷave cetiye, sā. pa. 1/255
@4 cha.Ma.,i. chavasīsaṃ  5 cha.Ma. tena ca
Te ācikkhiṃsu "buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, tattha
gacchāmā"ti. Sopi tehi saddhiṃ saparivāro gantvā bhagavatā saddhiṃ sammoditvā
ekamantaṃ nisīdi. Atha naṃ bhagavā āmantesi "kiṃ vaṅgīsa jānāsi kira tādisaṃ
vijjaṃ, yāya matānaṃ 1- chavasīsāni ākoṭetvā gatiṃ pavedesī"ti. Evaṃ bho gotama
jānāmīti. Bhagavā niraye nibbattassa sīsaṃ āharāpetvā dassesi, so nakhena
ākoṭetvā "niraye nibbattassa sīsaṃ bho gotamā"ti āha. Evaṃ
sabbagatinibbattānaṃ sīsāni dassesi, sopi tatheva ñatvā ārocesi. Athassa bhagavā
khīṇāsavasīsaṃ dassesi, so punappunaṃ ākoṭetvā na aññāsi. Tato bhagavā
"avisayo te ettha vaṅgīsa, mameveso 2- visayo, khīṇāsavasīsan"ti vatvā imaṃ
gāthaṃ abhāsi:-
             "gatī migānaṃ pavanaṃ        ākāso pakkhinaṃ gati
             vibhavo gati dhammānaṃ       nibbānaṃ arahato gatī"ti. 3-
      Vaṅgīso gāthaṃ sutvā "imaṃ me bho gotama vijjaṃ dehī"ti āha, bhagavā
"nāyaṃ vijjā apabbajitānaṃ sampajjatī"ti āha. So "pabbājetvā vā maṃ
bho gotama yaṃ vā icchasi, taṃ katvā imaṃ vijjaṃ dehī"ti āha. Tadā ca
bhagavato nigrodhakappatthero samīpe hoti, taṃ bhagavā āṇāpesi "tenahi
nigrodhakappa imaṃ pabbājehī"ti. So taṃ pabbājetvā tacapañcakakammaṭṭhānamācikkhi.
Vaṅgīso anupubbena paṭisambhidāppatto arahā ahosi etadagge ca bhagavatā
niddiṭṭho "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yadidaṃ
vaṅgīso"ti. 4-
@Footnote: 1 cha.Ma.,i. sattānaṃ  2 i. mameva so
@3 vi.pa. 8/339/315,  4 aṅ.ekaka. 20/213/24
      Evaṃ samudāgatassa āyasmato vaṅgīsassa upajjhāyo vajjāvajjādiupanijjhāyanena
evaṃ laddhavohāro nigrodhakappo nāma thero. Kappoti tassa therassa
nāmaṃ, nigrodhamūle pana arahattaṃ adhigatattā "nigrodhakappo"ti bhagavatā vutto.
Tato naṃ bhikkhūpi evaṃ voharanti. Sāsane thirabhāvaṃ pattoti thero. Aggāḷave
cetiye aciraparinibbuto hotīti tasmiṃ cetiye aciraparinibbuto hoti. Rahogatassa
paṭisallīnassāti gaṇamhā vūpakaṭṭhattā rahogatassa  kāyena, paṭisallīnassa
cittena tehi tehi visayehi paṭinivattitvā sallīnassa evaṃ cetaso parivitakko
udapādīti iminā ākārena parivitakko 1- uppajji. Kasmā pana udapādīti?
asammukhattā diṭṭhāsevanattā ca. Ayaṃ hi tassa parinibbānakāle na sammukhā ahosi,
diṭṭhapubbaṃ panetassa 2- hatthakukkuccādipubbāsevanaṃ, tādisaṃ ca akhīṇāsavānampi
hoti, khīṇāsavānampi pubbaparicayena. Tathā hi piṇḍolabhāradvājo
pacchābhattaṃ divāvihāratthāya udenassa 3- uyyānameva gacchati pubbe rājā
hutvā tattha paricāresīti iminā pubbaparicayena, gavampatitthero tāvatiṃsabhavane
suññaṃ devavimānaṃ gacchati devaputto hutvā tattha paricāresīti iminā
pubbaparicayena, pilindavaccho bhikkhū vasalavādena samudācarati abbokiṇṇāni
pañca jātisatāni brāhmaṇo hutvā tathā abhāsīti iminā pubbaparicayena.
Tasmā asammukhattā diṭṭhāsevanattā cassa evaṃ cetaso parivitakko udapādi
"parinibbuto nu kho me upajjhāyo, udāhu no  parinibbuto"ti. Tato paraṃ
uttānatthameva. Ekaṃsaṃ cīvaraṃ katvāti ettha pana punappunaṃ 4- saṇṭhāpanena
evaṃ vuttaṃ. Ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ, yato yathā
vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassa attho veditabbo.
Sesaṃ pākaṭameva.
@Footnote: 1 cha.Ma.,i. vitakko  2 cha.Ma. diṭṭhapubbañcānena assa, i. diṭṭhapubbañca tenassa
@3 cha.Ma. utenassa  4 cha.Ma.,i. puna
      [346] Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ, na omapaññaṃ
anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva
attabhāveti vā attho. Vicikicchānanti evarūpānaṃ parivitakkānaṃ. Ñātoti pākaṭo.
Yasassīti lābhaparivārasampanno. Abhinibbutattoti guttacitto aparidayhamānacitto
vā.
      [347] Tayā katanti nigrodhamūle nisinnattā "nigrodhakappo"ti vadatā
tayā katanti yathā attanā upalakkheti, tathā bhaṇati. Bhagavā pana na nisinnattā
eva taṃ tathā ālapi, apica kho tattha arahattappattattā. Brāhmaṇassāti
jātiṃ sandhāya bhaṇti. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarīti 1-
namassamāno vihāsi. Mutyapekkhoti nibbānasaṅkhātaṃ vimuttiṃ apekkhamāno,
nibbānaṃ patthentoti vuttaṃ hoti. Daḷhadhammadassīti bhagavantaṃ ālapati.
Daḷhadhammo 2- hi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā dasseti. Tasmā taṃ
"daḷhadhammadassī"ti āha.
      [348] Sakkātipi 3- bhagavantameva kuṇanāmena ālapati. Mayampi sabbeti
niravasesaparisaṃ 4- saṅgaṇhitvā attānaṃ dassento bhaṇati. Samantacakkhūtipi
bhagavantameva sabbaññutaññāṇenālapati. Samavaṭṭhitāti sammā avaṭṭhitā ābhogaṃ
katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇasavanatthāya.
Sotāti sotindriyāni. Tuvaṃ no satthā tavamanuttarosīti thutivacanamattamevetaṃ.
      [349] Chindeva no vicikicchanti akusalavicikicchāya nibbicikiccho so,
vicikicchāpatirūpakaṃ pana taṃ parivitakkaṃ sandhāyevamāha. Brūhi metanti brūhi me
@Footnote: 1 ka. acarinti  2 Sī.,i. daḷhadhammanti
@3 cha.Ma. sakyātipi  4 Sī.,ka. avasesaparisaṃ
Etaṃ, yaṃ mayā yācitosi "taṃ sāvakaṃ sakka 1- mayampi sabbe aññātumicchāmā"ti,
brūhanto 2- ca taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña majjheva no bhāsa,
parinibbutaṃ ñatvā mahāpañña bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā
sabbeva mayaṃ jāneyyāma. Sakkova devāna sahassanettoti idaṃ pana thutivacanameva.
Apicassa ayaṃ adhippāyo:- yathā sakko sahassanetto devānaṃ majjhe tehi
sakkaccaṃ sampaṭicchitavacano bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacano
bhāsāti.
      [350] Ye kecīti imampi gāthaṃ bhagavantaṃ thunantoyeva vattukāmataṃ janetuṃ
bhaṇati. Tassattho:- ye keci abhijjhādayo ganthā tesaṃ appahāne mohavicikicchānaṃ
pahānābhāvato "mohamaggā"ti ca "aññāṇapakkhā"ti ca "vicikicchaṭṭhānā"ti
ca vuccanti, sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā
na bhavanti 3- nassanti. Kiṃkāraṇaṃ? cakkhuñhi etaṃ paramaṃ narānanti, 4- yasmā
tathāgato sabbaganthavidhamanapaññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.
      [351] No ce hi jātūti imampi gāthaṃ thunantoyeva vattukāmataṃ
janentova bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha.
Jotimantoti paññājotisamannāgatā sāriputtādayo. Idaṃ vuttaṃ hoti:- yadi
bhagavā yathā puratthimādibhedo vāto abbhaghanaṃ vihanati, evaṃ desanāvegena
kilese na 5- vihaneyya, tathā yathā abbhaghanena nivuto loko tamova hoti
ekandhakāro, evaṃ aññāṇanivutopi tamovassa. Yepi ime dāni jotimanto
khāyanti sāriputtādayo, tepi narā na tapeyyunti.
@Footnote: 1 cha.Ma. sakya  2 cha.Ma.,i. brūvanto  3 ka. honti
@4 cha.Ma.,i. narānaṃ  5 Sī.,ka. na-saddo na dissati
      [352] Dhīrā cāti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho:-
dhīrā ca paṇḍitā purisā pajjotakarā bhavanti, paññāpajjotaṃ uppādenti,
tasmā ahantaṃ vīra padhānavīriyasamannāgata bhagavā tatheva maññe dhīroti ca,
pajjotakarotveva ca maññāmi. Mayaṃ hi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ
bhagavantaṃ jānantā eva 1- eva upāgamamhā, tasmā parisāsu no āvikarohi
kappaṃ, nigrodhakappaṃ ācikkha pakāsehīti.
      [353] Khippanti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho:-
khippaṃ giraṃ eraya lahuṃ acirāyamāno vacanaṃ bhāsa vagguṃ manoramaṃ bhagavā. Yathā
suvaṇṇahaṃso gocarapaṭikkanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha
uccāretvā rattatuṇḍena saṇikaṃ ataramāno vagguṃ giraṃ nikūjati 2- nicchāreti,
evameva tvampi saṇikaṃ nikūja 3- iminā mahāpurisalakkhaṇaññatarena bindussarena
suvikappitena suṭṭhu vikappitena  abhisaṅkhatena, ete mayaṃ sabbeva ujugatā
avikkhittamānasā hutvā tava nikūjitaṃ suṇomāti.
      [354] Pahīnajātimaraṇanti imampi gāthaṃ purimanayeneva bhaṇati. Tattha na
sesetīti aseso, taṃ asesaṃ. Sotāpannādayo viya kiñci asesetvā
pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti suṭṭhu yācitvā nibandhitvā. Dhonanti
dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hi puthujjanānanti
puthujjanānameva hi kāmakāro natthi, yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ na
sakkonti. Saṅkhyeyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro
paññāpubbaṅgamā kiriyā. Te yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ sakkontīti
adhippāyo.
@Footnote: 1 Sī.,ka. evaṃ  2 ka. nikkujjeti  3 ka.  nikkujja
      [355] Idāni taṃ saṅkhyeyyakāraṃ pakāsento "sampannaveyyākaraṇan"ti
gāthamāha. Tassattho:- tathā hi tava bhagavā idaṃ samujjapaññassa 1- tattha tattha
samuggahitaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, "santatimahāmatto sattatālamattaṃ
abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase paṭhaviṃ
pavisissatī"ti evamādīsu aviparītaṃ diṭṭhaṃ, tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā
āha:- ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ
paṇāmito. Mā mohayīti mā no akathanena mohayi jānaṃ jānanto kappassa
gatiṃ. Anomapaññāti bhagavantaṃ  ālapati.
      [356] Parovaranti 2- imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva
yācanto āha. Tattha parovaranti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ
vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ
ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammatatto puriso
kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutampavassāti sutasaṅkhātaṃ
saddāyatanaṃ pavassa pagghara muñca pavattehi. "sutassaṃ vassā"tipi pāṭho,
vuttappakārassa saddāyatanassa 3- vuṭṭhiṃ vassāti attho.
      [357] Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento:-
                   "yadatthikaṃ brahmacariyaṃ acārī
                   kappāyano kaccissa taṃ amoghaṃ
                   nibbāyi so ādu saupādiseso
                   yathā vimutto ahu taṃ suṇomā"ti
gāthamāha. Tattha kappāyanoti kappameva pūjāvasena bhaṇati. Yathā vimuttoti  "kiṃ
anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā
sekkhā"ti pucchati. Sesamettha pākaṭameva.
@Footnote: 1 cha.Ma.,i. samujjupaññassa  2 Ma. varāvaranti  3 ka. saḷāyatanassa
      [358] Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto:-
                "acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā)
                kaṇhassa sotaṃ dīgharattānusayitaṃ
                atāri jātiṃ maraṇaṃ asesaṃ
                iccabravī bhagavā pañcaseṭṭho"ti
gāthamāha. Tattha purimapadassa tāva attho:- yāpi imasmiṃ nāmarūpe
kāmataṇhādibhedā taṇhā dīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa
"sotan"tipi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ
kappāyano chindīti. Iti bhagavāti idaṃ panettha saṅgītikārānaṃ vacanaṃ. Atāri
jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri,
anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī bhagavā pañcaseṭṭhoti
vaṅgīsena puṭṭho bhagavā evaṃ avoca 1- pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ
seṭṭho pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativiya
seṭṭhehi 2- cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ.
      [359] Evaṃ vutte bhagavato bhāsitamabhinandamānaso vaṅgīso "esa
sutvā"tiādigāthāyo āha. Tattha paṭhamagāthāya isisattamāti bhagavā isi ca
sattamo ca uttamaṭṭhena, vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha
isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto
āha. Na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ
icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesamettha pākaṭameva.
      [360] Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha
"yathāvādī tathākārī, ahu buddhassa sāvako"ti. Maccuno jālaṃ tatanti taṃ 3-
@Footnote: 1 cha.Ma. etadavoca  2 cha.Ma.,i. ativisiṭṭhehi  3 cha.Ma. ayaṃ pāṭho na dissati
Tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. "tathā
māyāvino"tipi keci vadanti, 1- tesaṃ yo anekāhi māyāhi anekakkhattumpi
bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo.
      [361] Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ hi
upādātabbaṭṭhena idha "upādānan"ti vuttaṃ, tasseva upādānassa ādiṃ
avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti
adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha
dhīyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā
vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                     nigrodhakappasuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 29 page 162-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3635              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3635              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8110              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]