ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

              13. Sammāparibbājanīyasutta (mahāsamayasutta) vaṇṇanā
      [362] Pucchāmi muniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ,
"mahāsamayasuttan"tipi vuccati mahāsamayadivase kathitattā. Kā uppatti? pucchāvasikā
uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya
"sammāparibbājanīyasuttan"tipi vuccati. Ayamettha saṅkhepo, vitthārato pana
sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.
      Tatrāyaṃ uddesamaggavaṇṇanā 2- :- paṭhamakappikānaṃ pana rañño
mahāsammatassa rojo nāma putto ahosi, rojassa vararojo, vararojassa
@Footnote: 1 cha.Ma. paṭhanti  2 Sī.,ka. uddesamattavaṇṇanā

--------------------------------------------------------------------------------------------- page171.

Kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, 1- upavarassa maghadevo, 2- maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ. Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ, hatthā cittā jantu jālinī visākhāti. Ekekissā pañca pañca itthisatāni parivārā, sabbajeṭṭhāya cattāro puttā okkāmukho kākaṇḍo 3- hatthiniko 4- nipuroti, 5- pañca dhītaro piyā suppiyā ānandā vijitā vijitasenāti. Evaṃ sā nava putte labhitvā kālamakāsi. Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi, sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcame divase alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci, rājā "nassa vasali mama puttānaṃ antarāyamicchasī"ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā "na mahārāja musāvādo vaṭṭatī"tiādīni vatvā yācati eva. Atha rājā putte āmantesi "ahaṃ tātā tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātu sahasā varaṃ adāsiṃ, sā puttassa rajjaṃ pariṇāmetumicchati, tumhe mamaccayena āgantvā rajjaṃ kāreyyāthā"ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya caturaṅginiyā senāya nagarā nikkhamiṃsu. Nāgarā 6- "kumārā pitu accayena āgantvā rajjaṃ kāressanti, 7- gacchāma ne upaṭṭhahāmā"ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase @Footnote: 1 Sī.,ka. caro, carassa upacaro @2 Sī. maghādevo 3 Ma. karakaṇḍo cha.,i karakaṇḍu, @4 Sī. hatthinakho, Ma. sātinako 5 Ma. nipuṇoti, cha.,i. sinipuroti, su.vi. 1/232 @6 cha.Ma.,i. ayaṃ pāṭho na dissati 7 ka. kāreyyunti

--------------------------------------------------------------------------------------------- page172.

Dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ "mahā ayaṃ balakāyo, sace mayaṃ kañci sāmantarājānaṃ atikkamitvā 1- janapadaṃ gaṇhissāma, sopi 2- no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahājambudīpo, araññe nagaraṃ māpessāmā"ti himavantābhimukhā agamiṃsu, tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma tāpaso ghoratapo paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā. So te disvā pucchitvā taṃ sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi. So kira bhūmijayavasaṃ 3- nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse ca heṭṭhābhūmiyaṃ ca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā "ayaṃ bhūmippadeso paṭhavīaggan"ti tasmiṃ padese assamaṃ māpesi. Tato so rājakumāre āha "sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsan"ti. Te tathā paṭijāniṃsu. Tāpaso "imasmiṃ okāse ṭhatvā caṇḍālaputtopi cakkavattiṃ balena atisetī"ti vatvā "assame rañño gharaṃ māpetvā nagaraṃ māpethā"ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi. Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā "kapilavatthun"ti 4- nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ. Atha amaccā "ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kareyya, idāni pana amhākaṃ bhāro"ti cintetvā kumārehi saddhiṃ mantesuṃ. Kumārā "amhākaṃ sadisā khattiyadhītaro na passāma, tāsampi bhaginīnaṃ sadise khattiyakumāre, jātisambhedaṃ ca na karomā"ti. Te jātisambhedabhayena @Footnote: 1 cha.,i. akkamitvā 2 ka. sabbampi @3 Ma. bhūmijayaṃ, cha.,i. bhummajālaṃ 4 cha.Ma.,i. kapilavatthūti

--------------------------------------------------------------------------------------------- page173.

Jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ pitā taṃ pavattiṃ sutvā "sakyā vata bho kumārā, paramasakyā vata bho kumārā"ti 1- udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi cetaṃ bhagavā:- "atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi `kahannu kho bho etarahi kumārā sammantī'ti. Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti, te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti. Atha kho ambaṭṭha rājā okkāko udānaṃ udānesi `sakyā vata bho kumārā, paramasakyā vata bho kumārā'ti, tadagge kho pana ambaṭṭha sakyā paññāyanti, so ca sakyānaṃ pubbapuriso"ti. 2- Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā "imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari esa rogo saṅkamatī"ti cintetvā uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā bhūmiyaṃ gharasaṅkhepena 3- pokkharaṇiṃ khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha pannamūlaphalāni paribhuñjanto na cirasseva arogo suvaṇṇavaṇṇo hutvā ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā dvārañca @Footnote: 1 ka. "sakyā"ti 2 dī.Sī. 9/267/92 @ 3 cha.Ma.,i. bhūmiyaṃ gharasaṅkhepenāti pāṭho na dissati

--------------------------------------------------------------------------------------------- page174.

Vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So "asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho"ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya paccitvā khādati. Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi, tena ca samayena tassā rājadhītāya gandhaṃ ghāyitvā byaggho taṃ padesaṃ khaṇitvā padaratthare vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā "itthisaddo eso"ti ca sallakkhitvā pātova tattha gantvā "ko etthā"ti āha. Mātugāmo sāmīti. Nikkhamāti. Na nikkhamāmīti. Kiṃkāraṇāti. Khattiyakaññā ahanti. Evaṃ sobbhe nikhātāpi mānameva karoti. So sabbaṃ pucchitvā "ahampi khattiyo"ti jātiṃ ācikkhitvā "ehi dāni khīre pakkhittasappi viya jātan"ti āha. Sā "kuṭṭharoginimhi sāmi, na sakkā nikkhamitun"ti āha. So "katakammo dāni ahaṃ sakkā tikicchitun"ti nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi. So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi, evaṃ te dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi. Athekadivasaṃ eko rāmarañño nagaravāsī vanacarako 1- pabbate ratanāni gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. "jānāmahaṃ deva @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page175.

Tumhe"ti āha. "kuto tvaṃ āgatosī"ti ca tena puṭṭho "nagarato devā"ti āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te dārakā āgamiṃsu. So te disvā "ime ke devā"ti pucchi. Puttā me bhaṇeti. Imehi dāni deva dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjaṃ anusāsāti. Alaṃ bhaṇe idheva sukhanti. So "laddhaṃ dāni me kathāpābhaṭan"ti nagaraṃ gantvā rañño puttassa ārocesi. Rañño putto "pitaraṃ ānessāmī"ti caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci, sopi "alaṃ tāta kumāra, idheva sukhan"ti neva icchi. Tato rājaputto "na dāni rājā gantuṃ icchati, handassa idheva nagaraṃ māpemī"ti cintetvā taṃ kolarukkhaṃ uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā "kolanagaran"ti ca byagghapathe katattā "byagghapathan"ti 1- cāti dve nāmāmi āropetvā agamāsi. Tato vayappatte kumāre mātā āṇāpesi "tātā tumhākaṃ kapilavatthuvāsino sakyā mātulā honti, dhītaro nesaṃ gaṇhathā"ti. Te yaṃ divasaṃ khattiyakaññāyo nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā "hotu bhaṇe, amhākaṃ ñātakā ete"ti 2- tuṇhī ahesuṃ. Ayametesaṃ koliyānaṃ 3- uppatti. Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo:- sīhahanurañño kira pañca puttā ahesuṃ suddhodano amitodano dhotodano sakkodano sukkodanoti. 4- @Footnote: 1 cha.Ma. byagghapajajanti 2 cha.Ma.,i. evāti @3 cha.Ma.,i. ayaṃ koliyānaṃ 4 Sī. sukkodano asukkodanoti

--------------------------------------------------------------------------------------------- page176.

Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayeneva 1- tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano sammāsambodhiṃ abhisambujjhitvā pavattitapavaradhammacakko anukkamena kapilavatthuṃ gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ caritvā 2- punapi aparena samayena paccāgantvā paṇṇarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ viharati nigrodhārāme. Tattha viharante ca bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi. Kathaṃ? nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī Pavattati. Sā kadāci appodakā hoti, kadāci mahokadā. Appodakakāle setuṃ katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti. Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā 3- "are tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā"ti evaṃ jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi. Atha bhagavā "ñātakā kalahaṃ karonti, handa ne vāressāmī"ti ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ 4- abhāsi. Taṃ sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā bhagavantaṃ namassamānā aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā @Footnote: 1 cha.Ma. vuttanayena 2 cha.Ma.,i. pakkamitvā @3 ka. udakaṃ gaṇhantā 4 khu.su. 25/94 ādi/518

--------------------------------------------------------------------------------------------- page177.

"kuṭhārīhattho puriso"tiādikaṃ phandanajātakaṃ, 1- "vandāmi taṃ kuñjaran"ti laṭukikajātakaṃ, 2- "sammodamānā gacchanti jālamādāya pakkhino yadā te vivadissanti tadā ehinti me vasan"ti 3- imaṃ vaṭṭakajātakañca kathetvā puna tesaṃ cirakālappavattaṃ ñātibhāvaṃ dassento imaṃ mahāvaṃsaṃ kathesi. Te "pubbe kira mayaṃ ñātakā evā"ti ativiya pasīdiṃsu. Tato sakyā aḍḍhateyyakumārasate, koliyā aḍḍhateyyakumārasateti pañca kumārasate bhagavato parivāratthāya adaṃsu. Bhagavā tesaṃ pubbahetuṃ "etha bhikkhavo"ti āha. Te sabbe iddhiyā nibbattaaṭṭhaparikkhārayuttā ākāse abbhuggantvā āgamma bhagavantaṃ vanditvā aṭṭhaṃsu. Bhagavā te ādāya mahāvanaṃ agamāsi. Tesaṃ pajāpatiyo dūte pāhesuṃ, te tāhi nānappakārehi palobhiyamānā ukkaṇṭhiṃsu. Bhagavā tesaṃ ukkaṇṭhitabhāvaṃ tesaṃ ukkaṇṭhitabhāvaṃ ñatvā himavantaṃ dassetvā tattha kuṇālajātakakathāya 4- tesaṃ anabhiratiṃ vinodetukāmo āha "diṭṭhapubbo vo bhikkhave himavā"ti. Na bhagavāti. "etha bhikkhave pekkhathā"ti attano iddhiyā te ākāsena nento "ayaṃ suvaṇṇapabbato, ayaṃ rajatapabbato, ayaṃ maṇipabbato"ti nānappakāre pabbate dassetvā kuṇāladahe manosilātale paccuṭṭhāsi. Tato "himavante pabbate sabbe catuppadādibhedā 5- tiracchānagatā pāṇā āgacchantu, sabbesañca pacchato kuṇālasakuṇo"ti adhiṭṭhāsi. Āgacchante ca te jātināmaniruttivasena vaṇṇento "ete bhikkhave haṃsā, ete koñcā, ete cakkavākā karavīkā, hatthisoṇḍakā, pokkharasātakā"ti tesaṃ dassesi. @Footnote: 1 khu.jā. 27/14-26/272-3 2 khu.jā. 27/39-43/129-30 @3 khu.jā. 27/33/9 4 khu.jā. 28/89-107 @ 5 cha.Ma..i. himavante sabbe catuppadabahuppadādibhedā

--------------------------------------------------------------------------------------------- page178.

Te vimhitahadayā 1- passantā sabbapacchato āgacchantaṃ dvīhi dijakaññāhi mukhatuṇḍakena ḍaṃsitvā gahitakaṭṭhavemajjhe nisinnaṃ sahassadijakaññāparivāraṃ kuṇālasakuṇaṃ disvā acchariyabbhutacittajātā bhagavantaṃ āhaṃsu "kacci bhante bhagavāpi idha kuṇālarājā bhūtapubbo"ti. "āma bhikkhave mayāvesa kuṇālavaṃso kato. Atīte hi mayaṃ cattāro janā idha vasimhā nārado devilo isi, ānando gijjharājā, puṇṇamukho phussakokilo, ahaṃ kuṇālasakuṇo"ti sabbaṃ mahākuṇālajātakaṃ kathesi. Taṃ sutvā tesaṃ bhikkhūnaṃ porāṇadutiyikāyo ārabbha uppannā anabhirati vūpasantā. Tato tesaṃ bhagavā saccakathaṃ kathesi, kathāpariyosāne sabbapacchimako sotāpanno, sabbapurimo anāgāmī ahosi, ekopi puthujjano vā arahā vā natthi. Tato bhagavā te ādāya punadeva mahāvane oruhi, āgacchamānā ca te bhikkhū attanova iddhiyā āgacchiṃsu. Atha nesaṃ bhagavā uparimaggatthāya puna dhammaṃ desesi, te pañcasatāpi vipassanaṃ ārabhitvā arahatte patiṭṭhahiṃsu. Paṭhamaṃ patto paṭhamameva āgamāsi "bhagavato ārocessāmī"ti. Āgantvā ca "abhiramāmahaṃ bhagavā, na ukkaṇṭhāmī"ti vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Evaṃ te sabbepi anukkamena āgantvā bhagavantaṃ parivāretvā nisīdiṃsu jeṭṭhamāsauposathadivase sāyanhasamaye. Tato pañcasatakhīṇāsavaparivutaṃ varabuddhāsane nisinnaṃ bhagavantaṃ ṭhapetvā asaññasatte ca arūpabrahmāno ca sakaladasasahassacakkavāḷe avasesadevatāyo 2- maṅgala- suttavaṇṇanāyaṃ vuttanayeneva 3- sukhumattabhāve nimminitvā samparivāresuṃ "vicitra- paṭibhānaṃ dhammadesanaṃ sossāmā"ti. Tattha cattāro khīṇāsavā brahmāno samāpattito vuṭṭhāya brahmagaṇaṃ apassantā "kuhiṃ gatā"ti āvajjetvā tamatthaṃ ñatvā @Footnote: 1 ka. vimhayahadayā 2 cha.Ma.....devatādayo 3 cha.Ma. vuttanayena

--------------------------------------------------------------------------------------------- page179.

Pacchāgantvā mahāvane 1- okāsaṃ alabhamānā cakkavāḷamuddhani ṭhatvā paccekagāthāyo abhāsiṃsu. Yathāha:- "atha kho catunnaṃ suddhāvāsakāyikānaṃ devānaṃ etadahosi ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca. Yannūna mayampi yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā bhagavato santike paccekagāthaṃ bhāseyyāmā"ti 2- sabbaṃ sagāthavagge vuttanayeneva veditabbaṃ. Evaṃ vatvā ca tattha eko brahmā puratthimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito imaṃ gāthamabhāsi:- "mahāsamayo pavanasmiṃ .pe. Dakkhitāye aparājitasaṃghan"ti. 3- Imañcassa gāthaṃ bhāsamānassa pacchimacakkavāḷapabbate ṭhito saddaṃ assosi. Dutiyo pacchimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi:- "tatra bhikkhavo samādahaṃsu .pe. Indriyāni rakkhanti paṇḍitā"ti. 3- Tatiyo dakkhiṇacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi:- "../../bdpicture/chetvā khīlaṃ chetvā palighaṃ .pe. Susunāgā"ti. 4- @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 dī.mahā. 10/331/216, saṃ.sa. 15/37/29 @3 dī.mahā. 10/332/216, saṃ.sa. 15/37/29 4 dī.mahā. 10/332/217, saṃ.sa. 15/37/30

--------------------------------------------------------------------------------------------- page180.

Catuttho uttaracakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi:- "ye keci buddhaṃ saraṇaṃ gatāse .pe. Devakāyaṃ paripūressantī"ti. 1- Tassapi taṃ saddaṃ dakkhiṇacakkavāḷamuddhani ṭhito assosi. Evaṃ tadā ime cattāro brahmāno parisaṃ thometvā ṭhitā ahesuṃ, mahābrahmāno ekacakkavāḷaṃ chādetvā aṭṭhaṃsu. Atha bhagavā devaparisaṃ oloketvā bhikkhūnaṃ ārocesi "yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahī"ti. Tato taṃ devaparisaṃ bhabbābhabbavasena dvidhā vibhaji "ettakā bhabbā, ettakā abhabbā"ti. Tattha "abhabbā parisā buddhasatepi dhammaṃ desente na bujjhati, bhabbā parisā sakkā bodhetun"ti ñatvā puna bhabbapuggale cariyavasena chadhā vibhaji "ettakā rāgacaritā, ettakā dosamohavitakkasaddhābuddhicaritā"ti. Evaṃ cariyavasena pariggahetvā "assā parisāya kīdisā dhammadesanā sappāyā"ti dhammakathaṃ vicinitvā puna taṃ parisaṃ manasākāsi "attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattivasena, pucchāvasenā"ti. Tato "pucchāvasena jāneyyā"ti ñatvā "pañhaṃ pucchituṃ samattho atthi, natthī"ti puna sakalaparisaṃ āvajjetvā "natthi kocī"ti ñatvā "sace ahameva pucchitvā ahameva visajjeyyaṃ, imissā 2- @Footnote: 1 dī.mahā. 10/332/217, saṃ.sa. 15/37/30 2 cha.Ma. evamassā, i. etamassā

--------------------------------------------------------------------------------------------- page181.

Parisāya sappāyaṃ na hoti. Yannūnāhaṃ nimmitabuddhaṃ māpeyyanti pādakajjhānaṃ samāpajjitvā vuṭṭhāya manomayiddhiyā abhisaṅkharitvā nimmitabuddhaṃ māpesi. "sabbaṅgapaccaṅgalakkhaṇasampanno 1- pattacīvaradharo ālokitavilokitādisampanno hotū"ti adhiṭṭhānacittena saha pāturahosi. So pācīnalokadhātuto āgantvā bhagavato samasame āsane nisinno evaṃ āgantvā yāni bhagavatā imasmiṃ samāgame cariyavasena cha suttāni 2- kathitāni. Seyyathidaṃ? purābhedasuttaṃ kalahavivādasuttaṃ cūḷabyūhasuttaṃ 3- tuvaṭakaṃ idameva sammāparibbājaniyanti. Tesu rāgacaritadevatānaṃ sappāyavasena kathetabbassa imassa suttassa pavattanatthaṃ pañhaṃ pucchanto "pucchāmi muniṃ pahūtapaññan"ti imaṃ gāthamāha. Tattha pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāragatanti nibbānappattaṃ. Parinibbutanti saupādisesanibbānavasena parinibbutaṃ. Ṭhitattanti lokadhammehi akampanīyacittaṃ. Nikkhamma gharā panujja kāmeti vatthukāme panuditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu kathaṃ loke sammā paribbajeyya vihareyya anupalitto lokena hutvā, lokaṃ atikkameyyāti vuttaṃ hoti. Sesamettha vuttanayameva. [363] Atha bhagavā yasmā āsavakkhayamappatvā loke sammā paribbajanto nāma natthi, tasmā tasmiṃ rāgacaritādivasena pariggahite bhabbapuggalasamūhe taṃtaṃ tesaṃ tesaṃ samānadosānaṃ devatāgaṇānaṃ āciṇṇadosappahānatthaṃ "yassa maṅgalā"ti ārabhitvā arahattanikūṭeneva khīṇāsavapaṭipadaṃ pakāsento paṇṇarasa gāthāyo abhāsi. @Footnote: 1 cha.Ma.,i. sabbaṅgapaccaṅgi.... 2 khu.su. 25/855 @ 3 cha.Ma.,i. cūḷabyūhaṃ, mahābyūhaṃ

--------------------------------------------------------------------------------------------- page182.

Tattha paṭhamagāthāya tāva maṅgalāti maṅgalasutte vuttānaṃ diṭṭhamaṅgalādīnametaṃ adhivacanaṃ. Samūhatāti suṭṭhu ūhatā paññāsatthena samucchinnā. Uppātāti "ukkāpātadisāḍāhādayo evaṃ vipākā hontī"ti evaṃ pavattā uppātābhinivesā. Supināti "pubbaṇhasamaye supinaṃ disvā idaṃ nāma hoti, majjhantikādīsu idaṃ, vāmapassena sayatā diṭṭhe idaṃ nāma hoti, dakkhiṇapassādīhi idaṃ, supinante candaṃ disvā idaṃ nāma hoti, sūriyādayo disvā idan"ti evaṃ pavattā supinābhinivesā, lakkhaṇāti daṇḍalakkhaṇavatthalakkhaṇādipāṭhaṃ paṭhitvā "iminā idaṃ nāma hotī"ti evaṃ pavattā lakkhaṇābhinivesā. Te sabbepi brahmajāle vuttanayeneva veditabbā. So maṅgaladosavippahīnoti aṭṭhattiṃsa mahāmaṅgalāni ṭhapetvā avasesā maṅgaladosā nāma. Yassa pana te 1- maṅgalādayo samūhatā so maṅgaladosavippahīno hoti. Atha vā maṅgalānañca uppātādidosānañca pahīnattā maṅgaladosavippahīno hoti, na maṅgalādīhi suddhiṃ pacceti ariyamaggassa 2- adhigatattā tasmā sammā so loke paribbajeyya, so khīṇāsavo sammā loke paribbajeyya anupalitto lokenāti. [364] Dutiyagāthāya rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhūti mānusesu ca dibbesu ca kāmaguṇesu anāgāmimaggena anuppatti dhammataṃ nento rāgaṃ vinayetha 3- atikkamma bhavaṃ samecca dhammanti evaṃ rāgaṃ vinetvā tato paraṃ arahattamaggena sabbappakārato pariññābhisamayādayo sādhento catusaccabhedampi samecca dhammaṃ imāya paṭipadāya tividhampi atikkamma bhavaṃ sammā soti sopi bhikkhu sammā loke paribbajeyya. @Footnote: 1 cha.Ma.,i. panete 2 ka. ariyamaggena @ 3 ka. janento rāgaṃ vineti

--------------------------------------------------------------------------------------------- page183.

[365] Tatiyagāthāya "anurodhavirodhavippahīno"ti sabbavatthūsupahīnarāgadoso. Sesaṃ vuttanayameva. Sabbagāthāsu ca "sopi bhikkhu sammā loke paribbajeyyā"ti yojetabbaṃ. Ito paraṃ hi yojanampi avatvā avuttanayameva vaṇṇayissāma. [366] Catutthagāthāya sattasaṅkhāravasena duvidhaṃ piyañca appiyañca veditabbaṃ, tattha chandarāgapaṭighappahānena hitvā. Anupādāyāti catūhi upādānehi kañci dhammaṃ aggahetvā. Anissito kuhiñcīti aṭṭhasatabhedena taṇhānissayena dvāsaṭṭhibhedena diṭṭhinissayena ca kuhiñci rūpādidhamme bhave vā anissito. Saṃyojaniyehi vippamuttoti sabbepi tebhūmakadhammā dasavidhasaṃyojanassa visayattā saṃyojaniyā, tehi sabbappakārato maggabhāvanāya pariññātattā pahīnattā 1- ca vippamuttoti attho. Paṭhamapādena cettha rāgadosappahānaṃ vuttaṃ, dutiyena upādānanissayābhāvo, tatiyena sesākusalehi akusalavatthūhi ca vippamokkho. Paṭhamena vā rāgadosappahānaṃ, dutiyena tadupāyo, tatiyena tesaṃ pahīnattā saṃjoniyehi vippamokkhoti veditabbo. [367] Pañcamagāthāya upadhīsūti khandhupadhīsupi. Ādānanti ādātabbaṭṭhena teyeva vuccanti anaññaneyyoti aniccādīnaṃ sudiṭṭhattā "idaṃ seyyo"ti kenaci anetabbo. Sesaṃ uttānapadatthameva. Idaṃ vuttaṃ hoti:- ādānesu catutthamaggena sabbaso chandarāgaṃ vinetvā so vinītacchandarāgo tesu upadhīsu na sārameti, sabbe upadhī asārakatteneva passati. Tato tesu dubbidhesupi nissayesu 2- anissito aññena vā 3- kenaci "idaṃ seyyo"ti anetabbo khīṇāsavo bhikkhu sammā so loke paribbajeyya. [368] Chaṭṭhagāthāya aviruddhoti etesaṃ tiṇṇaṃ duccaritānaṃ pahīnattā sucaritehi saddhiṃ aviruddho. Viditvā dhammanti maggena catusaccadhammaṃ ñatvā 4- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma.,i. duvidhenapi nissayena @3 ka. atthena vā 4 ka. viditvā

--------------------------------------------------------------------------------------------- page184.

Nibbānapadābhipatthayānoti anupādisesakhandhanibbānapadaṃ patthayamāno. Sesamuttānatthameva. [369] Sattamagāthāya akuṭṭhoti dasahi akkosavatthūhi abhisatto. Na sandhiyethāti na upanayhetha na kuppeyya. Laddhā parabhojanaṃ na majjeti parehi dinnaṃ saddhādeyyaṃ labhitvā "ahaṃ ñāto yasassī lābhī"ti na majjeyya. Sesamuttānatthameva. [370] Aṭṭhamagāthāya lobhanti visamalobhaṃ. Bhavanti kāmabhavādiṃ. 1- Evaṃ dvīhi padehi bhavabhogataṇhā vuttā. Purimena vā sabbāpi taṇhā, pacchimena kāmabhavo. Virato chedabandhanā cāti evametesaṃ kammakilesānaṃ pahīnattā parasattachedanā bandhanā ca viratoti. Sesamettha 2- vuttanayameva. [371] Navamagāthāya sāruppamattano viditvāti attano bhikkhubhāvassa patirūpaṃ 3- anesanādiṃ pahāya sammāesanādiājīvapārisuddhiṃ 4- aññañca sammāpaṭipattiṃ tattha patiṭṭhahanena viditvā. Na hi ñāṇamatteneva 5- kiñci hoti. Yathā tathiyanti 6- yathātathaṃ yathābhūtaṃ. Dhammanti khandhāyatanādibhedaṃ yathābhūtañāṇena, catusaccadhammaṃ vā maggena viditvā. Sesaṃ uttānatthameva. [372] Dasamagāthāya so nirāso anāsisānoti yassa ariyamaggena vināsitattā vināsitattā anusayā ca na santi, akusalamūlā ca samūhatā, so nirāso nittaṇho hoti. Tato āsāyābhāvena kañci rūpādidhammaṃ nāsiṃsati. Tenāha "nirāso anāsisāno"ti. Sesaṃ vuttanayameva. [373] Ekādasamagāthāya āsavakhīṇoti khīṇacaturāsavo. Pahīnamānoti pahīnanavavidhamāno. Rāgapathanti rāgavisayabhūtaṃ tebhūmakadhammajātaṃ. Upātivattoti @Footnote: 1 cha.Ma. kāmabhavādibhavaṃ 2 cha.Ma.,i. sesaṃ 3 Sī.,i. bhikkhubhāvassa appatirūpaṃ @4 cha.Ma.,i....ājīvasuddhiṃ 5 cha.Ma. ñātamatteneva 6 ka. yathātathanti

--------------------------------------------------------------------------------------------- page185.

Pariññāpahānehi atikkanto. Dantoti sabbadvāravisevanaṃ hitvā ariyena damathena dantabhūmippatto. Parinibbutoti kilesaggivūpasamena sītibhūto. Sesaṃ vuttanayameva. [374] Dvādasamagāthāya saddhoti buddhādiguṇesu parappaccayavirahitattā sabbākārasampannena aveccappasādena samannāgato, na parassa saddhāya paṭipattiyaṃ gamanabhāvena. 1- Yathāha "na khvāhaṃ bhante ettha bhagavato saddhāya gacchāmī"ti. 2- Sutavāti vositasutakiccattā paramatthikasutasamannāgato. Niyāmadassīti saṃsārakantāramūḷhe loke amatapuragāmino sammattaniyāmabhūtassa maggassa dassāvī, diṭṭhamaggoti vuttaṃ hoti. Vaggagatesu na vaggasārīti vaggagatā nāma dvāsaṭṭhi- diṭṭhigatikā aññamaññaṃ paṭilomattā, evaṃ vaggāhi diṭṭhīhi gatesu sattesu na vaggasārī "idaṃ ucchijjissati, idaṃ tatheva bhavissatī"ti evaṃ diṭṭhivasena agamanato. Paṭighanti paṭighātakaṃ, cittaghaṭṭakanti 3- vuttaṃ hoti. Dosavisesanamevetaṃ. Vineyyāti vinetvā. Sesaṃ vuttanayameva. [375] Terasamagāthāya saṃsuddhajinoti saṃsuddhena arahattamaggena vijitakileso. Vivaṭacchadoti vivaṭarāgadosamohacchadano. Dhammesu vasīti catusaccadhammesu vasippatto. Na hi 4- sakkā te dhammā yathā ñātā kenaci aññathā kātuṃ, tena khīṇāsavo "dhammesu vasī"ti vuccati. Pāragūti pāraṃ vuccati nibbānaṃ, taṃ gato, saupādisesavasena adhigatoti vuttaṃ hoti. Anejoti apagatataṇhācalano. Saṅkhāranirodhañāṇakusaloti saṅkhāranirodho vuccati nibbānaṃ, tamhi ñāṇaṃ ariyamaggapaññā, tattha kusalo, catukkhattuṃ bhāvitattā chekoti vuttaṃ hoti. @Footnote: 1 Sī. gamanābhāvena 2 aṅ.pañcaka. 22/34/42 (syā) @3 cha.Ma. cittavighātakanti 4 cha.Ma.,i. na hissa

--------------------------------------------------------------------------------------------- page186.

[376] Cuddasamagāthāya atītesūti pavattiṃ patvā atikkantesu pañcakkhandhesu. Anāgatesūti pavattiṃ appattesu pañcakkhandhesu eva. Kappātītoti "ahaṃ maman"ti kappanaṃ sabbampi vā taṇhādiṭṭhikappaṃ atītoti. 1- Aticcasuddhipaññoti atīva suddhipañño, atikkamitvā vā suddhipañño. Kiṃ atikkamitvā? addhattayaṃ. Arahā hi yvāyaṃ avijjāsaṅkhārasaṅkhāto atīto addhā, jātijarāmaraṇasaṅkhāto anāgato addhā, viññāṇādibhavapariyanto paccuppanno ca addhā, taṃ sabbampi atikkamma kaṅkhaṃ vitaritvā paramasuddhippattapañño hutvā ṭhito. Tena vuccati "aticcasuddhipañño"ti. Sabbāyatanehīti dvādasahāyatanehi. Arahā hi evaṃ kappātītattā aticcasuddhipaññattā ca āyatiṃ na kiñci āyatanaṃ upeti. Tenāha "sabbāyatanehi vippamutto"ti. [377] Paṇṇarasamagāthāya aññāya padanti ye te "saccānaṃ caturo padā"ti vuttā, tesu ekekaṃ padaṃ pubbabhāgasaccavavatthāpanapaññāya ñatvā. Samecca dhammanti tato paraṃ catūhi ariyamaggehi catusaccadhammaṃ samecca. Vivaṭaṃ disvāna pahānamāsavānanti atha paccavekkhaṇañāṇena āsavākkhayasaññitaṃ nibbānaṃ vivaṭaṃ pākaṭamanāvaṭaṃ disvāna. Sabbūpadhīnaṃ parikkhayāti sabbesaṃ khandhakāmaguṇa- kilesābhisaṅkhārabhedānaṃ upadhīnaṃ parikkhīṇattā katthaci asajjamāno bhikkhu sammā so loke paribbajeyya vihareyya, anallīyanto lokaṃ gaccheyyāti desanaṃ niṭṭhāpesi. [378] Tato so nimmito desanaṃ 2- thomento "addhā hi bhagavā"ti imaṃ gāthamāha. Tattha yo so evaṃvihārīti yo so maṅgalādīni samūhanitvā sabbamaṅgaladosappahānavihārī, yopi so dibbamānusakesu kāmesu rāgaṃ vineyya bhavātikkamma dhammābhisamayavihārīti eva tāya tāya gāthāya niddiṭṭhabhikkhuṃ dassento @Footnote: 1 cha.Ma.,i. atīto 2 cha.Ma.,i. dhammadesanaṃ

--------------------------------------------------------------------------------------------- page187.

Āha. Sesaṃ uttānatthameva. 1- Ayaṃ pana yojanā:- addhā hi bhagavā tatheva etaṃ yaṃ tvaṃ "yassa maṅgalā samūhatā"tiādīni vatvā tassā tassā gāthāya pariyosāne "sammā so loke paribbajeyyā"ti avaca. Kiṃkāraṇaṃ? yo so evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni caturo ca yoge vītivatto hoti. Tasmā sammā so loke paribbajeyya, natthi me ettha vicikicchā"ti iti desanāthomanagāthampi vatvā arahattanikūṭeneva desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphaluppatti 2- ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya sammāparibbājanīyasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 29 page 170-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3830&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3830&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8191              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]