ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        14. Dhammikasuttavaṇṇanā
      evamme sutanti dhammikasuttaṃ. Kā uppatti? tiṭṭhamāne kira bhagavati
lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira
saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī
ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva
ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye
evaṃ parivitakko udapādi "yannūnāhaṃ agāriyaanagāriyānaṃ paṭipadaṃ puccheyyan"ti.
So pañcahi upāsakasatehi parivuto bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi, bhagavā
@Footnote: 1 cha.Ma.,i. uttānameva  2 cha.Ma. aggaphalappatti
Cassa byākāsi. Tattha pubbe vaṇṇitapadaṃ 1- vuttanayeneva veditabbaṃ, apubbaṃ
vaṇṇayissāma.
      [379] Tattha paṭhamagāthāya tāva kathaṅkaroti kathaṃ karonto kathaṃ
paṭipajjanto. Sādhu hotīti sundaro anavajjo atthasādhano hoti. Upāsakāseti
upāsakā icceva vuttaṃ hoti. Sesamatthato pākaṭameva. Ayaṃ pana yojanā:-
yo vā agārā anagārameti pabbajati, ye vā agārino upāsakā, etesu
duvidhesu sāvakesu kathaṅkaro sāvakova sādhu hotīti.
      [380-1] Idāni evaṃ puṭṭhassa bhagavato byākaraṇasamatthataṃ dīpento
tuvañhīti gāthādvayamāha. Tattha gatinti ajjhāsayagatiṃ. Parāyananti nipphattiṃ.
Atha vā gatinti nirayādipañcappabhedaṃ. Parāyananti gatito paraṃ āyanaṃ gativippamokkhaṃ
parinibbānaṃ. Na catthi tulyoti tayā sadiso natthi. Sabbaṃ tuvaṃ ñāṇamavecca
dhammaṃ, pakāsesi satte anukampamānoti tuvaṃ bhagavā yadatthi ñeyyaṃ nāma, taṃ
anavasesaṃ avecca paṭivijjhitvā satte anukampamāno sabbaṃ ñāṇañca dhammañca
pakāsesi. Yaṃ yaṃ yassa hitaṃ hoti, taṃ taṃ tassa āvikāsiyeva desesiyeva, na
te atthi ācariyamuṭṭhīti vuttaṃ hoti. Virocasi vimaloti dhūmarajādivirahito
viya cando, rāgādimalābhāvena vimalo virocasi. Sesamettha uttānatthameva.
      [382] Idāni yesaṃ tadā bhagavā dhammaṃ desesi, te devaputte
kittento 2- bhagavantaṃ pasaṃsanto ca 3- "agacchi 4- te santike"ti gāthādvayamāha.
Tattha nāgarājā erāvaṇo nāmāti ayaṃ kira erāvaṇo nāma devaputto
kāmarūpī dibbe vimāne vasati. So yadā sakko uyyānakīḷaṃ gacchati, tadā
diyaḍḍhasatayojanaṃ kāyaṃ abhinimminitvā tettiṃsa kumbhe māpetvā erāvaṇo
@Footnote: 1 cha.Ma.,i. vaṇṇitasadisaṃ  2 cha.Ma.,i. kittetvā
@3 cha.Ma.,i. ayaṃ saddo na dissati  4 cha.Ma.,i. āgañchi
Nāma hatthī hoti. Tassa ekekasmiṃ kumbhe dve dantā honti, ekekasmiṃ
dante satta satta pokkharaṇiyo, ekekissā pokkharaṇiyā satta satta
paduminiyo, ekekissā paduminiyā satta satta pupphāni, ekekasmiṃ pupphe
satta satta pattāni, ekekasmiṃ patte satta satta accharāyo naccanti
padumaccharāyotveva vissutā sakkassa  nāṭakitthiyo, yā ca vimānavatthusmimpi
"bhamanti kaññā padumesu sikkhatā"ti 1- āgatā. Tesaṃ pana  tettiṃsakumbhānaṃ
majjhe sudassanakumbho nāma tiṃsayojanamatto hoti, tattha yojanappamāṇo
maṇipallaṅko tiyojanubbedhapupphamaṇḍape attharīyati. Tattha sakko devānamindo
accharāsaṃghaparivuto dibbasampattiṃ paccanubhoti. Sakke pana devānaminde
uyyānakīḷato 2- paṭinivatte puna taṃ rūpaṃ saṃharitvāna devaputtova hoti. Taṃ
sandhāyāha "agacchi te santike nāgarājā erāvaṇo nāmā"ti. Jinoti
sutvāti "vijitapāpadhammo esa bhagavā"ti evaṃ sutvā. Sopi tayā mantayitvāti
tayā saddhiṃ mantayitvā, pañhaṃ pucchitvāti adhippāyo. Ajjhagamāti adhiagamā,
adhigatoti vuttaṃ hoti. Sādhūti sutvāna patītarūpoti taṃ pañhaṃ sutvā "sādhu bhante"ti
abhinanditvā tuṭṭharūpo gatoti attho.
      [383] Rājāpi taṃ vessavaṇo kuveroti ettha so yakkho rañjanaṭṭhena
rājā, visāṇāya rājadhāniyā rajjaṃ kāretīti vessavaṇo, purimanāmena kuveroti
veditabbo. So kira kuvero nāma brāhmaṇamahāsālo hutvā dānādīni
puññāni katvā visāṇāya rājadhāniyā adhipati hutvā nibbatto. Tasmā
"kuvero"ti vuccati. 3- Vuttaṃ. Cetaṃ āṭānāṭiyasutte:-
@Footnote: 1 khu.vimāna. 26/1034/113  2 cha.Ma. uyyānakīḷāto
@ 3 cha.Ma. kuvero vessavaṇoti vuccati
          "kuverassa kho pana mārisa mahārājassa visāṇā nāma
     rājadhānī, tasmā kuvero mahārājā `vessavaṇo'ti pavuccatī"ti. 1-
Sesamettha pākaṭameva.
      Tattha siyā:- kasmā pana dūratare tāvatiṃsabhavane vasanto erāvaṇo
paṭhamaṃ āgato, vessavaṇo pacchā, ekanagareva vasanto ayaṃ upāsako sabbapacchā,
kathañca so tesaṃ āgamanaṃ aññāsi, yena evamāhāti? vuccate:- vessavaṇo
kira tadā anekasahassapavāḷapallaṅkaṃ dvādasayojanaṃ nārīvāhanaṃ abhiruyha
pavāḷakuntaṃ uccāretvā dasasahassakoṭiyakkhehi parivuto "bhagavantaṃ pañhaṃ
pucchissāmī"ti ākāsaṭṭhakavimānāni pariharitvā maggena maggaṃ āgacchanto
veḷukaṇḍakanagare nandamātāya upāsikāya nivesanassa uparibhāgaṃ sampatto.
Upāsikāya ca 2- ayamānubhāvo:- parisuddhasīlā hoti, niccaṃ vikālabhojanā
paṭiviratā, piṭakattayadhārinī, anāgāmiphale patiṭṭhitā. Sā tamhi samaye sīhapañjaraṃ
ugghāṭetvā utuggahaṇatthāya māluteritokāse ṭhatvā aṭṭhakapārāyanavagge
parimaṇḍalehi padabyañjanehi madhurena sarena bhāsati. Vessavaṇo tattheva
yānāni ṭhapetvā yāva upāsikā "idamavoca bhagavā magadhesu viharanto pāsāṇake
cetiye paricārakasoḷasannaṃ brāhmaṇānan"ti nigamanaṃ abhāsi, tāva sabbaṃ sutvā
vaggapariyosāne suvaṇṇamudiṅgasadisaṃ 3- mahākhandhaṃ 4- paggahetvā "sādhu sādhu
bhaginī"ti sādhukāramakāsi. 5- Sā "ko etthā"ti āha. Ahaṃ bhagini vessavaṇoti.
Upāsikā kira paṭhamaṃ sotāpannā ahosi, pacchā vessavaṇo. Taṃ so dhammato
sahodarabhāvaṃ 6- sandhāya upāsikaṃ bhaginivādena samudācarati. Upāsikāya ca
@Footnote: 1 dī.pā. 11/291/184  2 cha.Ma.,i. ca-saddo na dissati
@3 cha.Ma.,i. suvaṇṇamurajasadisaṃ  4 cha.Ma. mahantaṃ gīvaṃ, i. mahakkhandhaṃ
@5 cha.Ma.,i. sādhukāramadāsi  6 Ma. dhammasahodarabhāvaṃ
"vikālo bhātika bhadramukha yassa dāni kālaṃ maññasī"ti vutto "ahaṃ bhagini tayi
pasanno pasannākāraṃ karomī"ti āha. Tenahi bhadramukha mama khette nipphannaṃ
sāliṃ kammakarā āharituṃ na sakkonti, taṃ tava parisāya āṇāpehīti. So
"sādhu bhaginī"ti yakkhe āṇāpesi, te aḍḍhaterasa koṭṭhāgārasatāni pūresuṃ.
Tato pabhuti koṭṭhāgāraṃ ūnaṃ nāma nāhosi, "nandamātu koṭṭhāgāraṃ viyā"ti
loke nidassanaṃ ahosi. Vessavaṇo koṭṭhāgārāni pūretvā bhagavantaṃ upasaṅkami.
Bhagavā "vikāle āgatosī"ti āha, atha bhagavato sabbaṃ ārocesi. Iminā
kāraṇena āsannatarepi cātumahārājikabhavane vasanto vessavaṇo pacchā āgato.
Erāvaṇassa pana na kiñci antarā karaṇīyaṃ ahosi, tena so paṭhamataraṃ
āgato.
      Ayaṃ pana upāsako kiñcāpi anāgāmī pakatiyāva ekabhattiko, tathāpi
tadā uposathadivasoti katvā uposathaṅgāni adhiṭṭhāya sāyanhasamayaṃ sunivattho
supāruto pañcasataupāsakaparivuto jetavanaṃ gantvā dhammadesanaṃ sutvā attano
gharaṃ āgamma tesaṃ upāsakānaṃ saraṇasīlauposathānisaṃsādibhedaṃ upāsakadhammaṃ
kathetvā te upāsake uyyojesi. Tesañca tasseva ghare muṭṭhihatthappamāṇapādakāni
pañca kappiyamañcasatāni pāṭekkovarakesu paññattāni honti, te attano
attano ovarakaṃ pavisitvā samāpattiṃ appetvā nisīdiṃsu, upāsakopi tathevākāsi.
Tena ca samayena sāvatthinagare sattapaññāsa kulasatasahassāni vasanti,
manussagaṇanāya aṭṭhārasakoṭimanussā. Tena paṭhamayāme hatthiassamanussabherisaddādīhi
sāvatthinagaraṃ mahāsamuddo viya ekasaddaṃ hoti. Majjhimayāmasamanantare so saddo
paṭippassambhati, tampi kāle upāsako samāpattito vuṭṭhāya attano guṇe
āvajjetvā "yenāhaṃ maggasukhena phalasukhena sukhito viharāmi, idaṃ sukhaṃ kaṃ
Nissāya laddhan"ti cintetvā "bhagavantaṃ nissāyā"ti bhagavati cittaṃ pasādetvā
"bhagavā etarahi katamena vihārena viharatī"ti āvajjento dibbena cakkhunā
erāvaṇavessavaṇe disvā dibbāya sotadhātuyā dhammadesanaṃ sutvā cetopariyañāṇena
tesaṃ pasannacittataṃ ñatvā "yannūnāhampi bhagavantaṃ ubhayahitaṃ paṭipadaṃ
puccheyyan"ti cintesi. Tasmā so ekanagare vasantopi sabbapacchā āgato,
evañca nesaṃ āgamanaṃ aññāsi. Tenāha "agacchi te santike nāgarājā
.pe. So cāpi sutvāna patītarūpo"ti.
      [384] Idāni ito bahiddhā lokasammatehi samaṇabrāhmaṇehi
ukkaṭṭhabhāvena bhagavantaṃ pasaṃsanto "ye kecime"ti gāthādvayamāha. Tattha titthiyāti
nandavacchasaṅkiccehi 1- ādipuggalehi tīhi titthakarehi kate diṭṭhititthe jātā.
Tesaṃ sāsane pabbajitā pūraṇādayo cha satthāro. Tattha nāṭaputto nigaṇṭho,
avasesā ājīvakā 2- te sabbe dassento āha "ye kecime titthiyā vādasīlā"ti,
"mayaṃ sammā paṭipannā, aññe micchā paṭipannā"ti evaṃ vādakaraṇasīlā lokaṃ
mukhasattīhi vitudantā vicaranti. Ājīvakā vāti te ekajjhamuddiṭṭhe 3- bhinditvā
dasseti. Nātitarantīti nātikkamanti. Sabbeti aññepi ye keci titthiyasāvakādayo,
tepi pariggaṇhanto āha. "ṭhito vajantaṃ viyā"ti yathā koci ṭhito gativikalo
sīghagāminaṃ purisaṃ gacchantaṃ nātitareyya, evaṃ te paññāgatiyā abhāvena te
te atthappabhede bujjhituṃ asakkontā ṭhitā, atijavanapaññaṃ bhagavantaṃ
nātitarantīti attho.
      [385] Brāhmaṇā vādasīlā vuḍḍhā vāti ettāvatā caṅkītārukkha-
pokkharasātijāṇussoṇiādayo dasseti, api brāhmaṇā santi kecīti iminā
@Footnote: 1 ka....saṅkicchehi  2 cha.Ma. ājīvakāti
@ 3 ka. ekajjhamuddiṭṭhaṃ diṭṭhaṃ
Majjhimāpi daharāpi kevalaṃ brāhmaṇā santi atthi upalabbhanti kecīti evaṃ
assalāyanavāseṭṭhaambaṭṭhauttaramāṇavakādayo dasseti. Atthabaddhāti "api nu kho
imaṃ pañhaṃ byākareyya, imaṃ kaṅkhaṃ chindeyyā"ti evaṃ atthabaddhā bhavanti.
Ye cāpi aññeti aññeti ye "mayaṃ vādino"ti evaṃ maññamānā vicaranti
khattiyapaṇḍitabrāhmaṇabrahmadevayakkhādayo aparimāṇā, tepi sabbe tayi atthabaddhā
bhavantīti dasseti.
      [386-7] Evaṃ nānappakārehi bhagavantaṃ pasaṃsitvā idāni dhammeneva taṃ
pasaṃsitvā dhammakathaṃ yācanto "ayañhi dhammo"ti gāthādvayamāha. Tattha ayañhi dhammoti
sattattiṃsabodhipakkhiyadhammaṃ 1- sandhāyāha. Nipuṇoti saṇho duppaṭivijjho. Sukhoti
paṭividdho samāno lokuttarasukhaṃ āvahati, tasmā sukhāvahattā "sukho"ti vuccati.
Suppavuttoti sudesito. Sussūsamānāti sotukāmamhāti attho. Taṃ no vadāti taṃ
dhammaṃ amhākaṃ vada. "tvaṃ no"tipi pāṭho, tvaṃ amhākaṃ vadāti attho. Sabbepime
bhikkhavoti taṃkhaṇaṃ nisinnāni kira pañcabhikkhusatāni honti, tāni dassento yācati.
Upāsakā cāpīti attano  parivāre aññe ca dasseti. Sesamettha pākaṭameva.
      [388] Atha bhagavā anagāriyapaṭipadaṃ tāva dassetuṃ bhikkhū āmantetvā
"suṇātha me bhikkhavo"tiādimāha. Tattha dhammaṃ dhutaṃ tañca caratha sabbeti kilese
dhunātīti dhuto, evarūpaṃ kilesadhunanakaṃ paṭipadādhammaṃ sāvayāmi 2- vo, tañca mayā
sāvitaṃ sabbe caratha paṭipajjatha, mā pamāditthāti vuttaṃ hoti. Iriyāpathanti
gamanādi catubbidhaṃ. Pabbajitānulomikanti samaṇasāruppaṃ satisampajaññayuttaṃ.
Araññe kammaṭṭhānānuyogavasena pavattamevāti apare. Sevetha nanti taṃ iriyāpathaṃ
@Footnote: 1 cha.Ma.,i....dhamme  2 ka. sāviyāmi
Bhajeyya. Atthadasoti 1- hitānupasSī. Matīmāti 2- buddhimā. Sesamettha gāthāya
pākaṭameva.
      [389] No ve vikāleti evaṃ pabbajitānulomikaṃ iriyāpathaṃ sevamāno
ca divāmajjhantikavītikkamaṃ upādāya vikāle na careyya bhikkhu, yuttakāle eva
pana gāmaṃ piṇḍāya careyya. Kiṃkāraṇaṃ? akālacāriṃ hi sajanti saṅgāti, 3-
akālacāriṃ puggalaṃ rāgasaṅgādayo aneke saṅgā sajanti parissajanti upaguhanti 4-
allīyanti. Tasmā vikāle na caranti buddhā, tasmā ye catusaccabuddhā
ariyapuggalā, na te vikāle piṇḍāya carantīti. Tena kira samayena vikālabhojanasikkhāpadaṃ
appaññattaṃ hoti, tasmā dhammadesanāvasena cettha 5- puthujjanānaṃ
ādīnavaṃ dassento imaṃ gāthamāha. Ariyā pana saha maggapaṭilābhā eva tato
paṭiviratā honti, esā dhammatā.
      [390] Evaṃ vikālacariyaṃ paṭisedhetvā "kālaṃ 6- carantenāpi evaṃ
caritabban"ti dassento āha "rūpā ca saddā cā"ti. Tassattho:- ye
ete 7- rūpādayo nānappakārakaṃ madaṃ janentā satte sammadayanti, tesu
piṇḍapātapārisuddhisuttādīsu 8- vuttanayena chandaṃ vinodetvā yuttakāleneva
pātarāsaṃ paviseyyāti. Ettha ca pāto asitabboti pātarāso, piṇḍapātassetaṃ
nāma. Yo yattha labbhati, so padesopi taṃyogena "pātarāso"ti idha vutto.
Yato piṇḍapātaṃ labhati, taṃ okāsaṃ gaccheyyāti evamettha attho veditabbo.
      [391] Evaṃ paviṭṭho:-
                     piṇḍañca bhikkhu samayena laddhā
                     eko paṭikkamma raho nisīde
@Footnote: 1 ka. atthadassīti  2 cha.Ma. mutīmāti  3 cha.Ma.,i. saṅgā
@4 ka. upaguyhanti  5 cha.Ma.,i. dhammadesanāvasenevettha
@6 cha.Ma.,i. kāle  7 cha.Ma.,i. ye te  8 Ma.u. 14/438 ādi/378
             Ajjhattacintī na mano bahiddhā
             nicchāraye saṅgahitattabhāvo.
      Tattha piṇḍanti missakabhikkhā. Sā 1- hi tato tato samodhānetvā
sampiṇḍitaṭṭhena "piṇḍo"ti vuccati. Samayenāti antomajjhantikakāle. Eko
paṭikkammāti kāyavivekaṃ sampādento adutiyo nivattitvā. Ajjhattacintīti
tilakkhaṇaṃ āropetvā khandhasantānaṃ cintento. Na mano bahiddhā nicchārayeti
bahiddhā rūpādīsu rāgādivasena 2- cittaṃ na nīhareyya. 3- Saṅgahitattabhāvoti suṭṭhu
gahitacitto.
      [392] Evaṃ viharanto ca:-
              sacepi so sallape sāvakena
              aññena vā kenaci bhikkhunā vā
              dhammaṃ paṇītaṃ tamudāhareyya
              na pesuṇaṃ nopi parūpavādaṃ.
      Kiṃ vuttaṃ hoti? so yogāvacaro kiñcideva sotukāmatāya upagatena
Sāvakena vā kenaci aññatitthiyagahaṭṭhādinā vā idheva pabbajitena bhikkhunā
vā saddhiṃ sacepi sallape, atha yvāyaṃ maggaphalādipaṭisaṃyutto dasakathāvatthubhedo vā
atappakaṭṭhena paṇīto dhammo, taṃ dhammaṃ paṇītaṃ udāhareyya, aññaṃ pana pisuṇavacanaṃ
vā paropavādaṃ vā appamattakampi na udāhareyyāti.
      [393] Idāni tasmiṃ parūpavāde dosaṃ dassento āha "vādañhi eke"ti.
Tassattho:- idhekacce moghapurisā parūpavādasañhitaṃ 4- nānappakāraṃ viggāhikakathābhedaṃ
vādaṃ paṭiseniyanti virujjhanti, yujjhitukāmā hutvā senāya paṭimukhaṃ gacchantā
@Footnote: 1 Sī. missakabhattaṃ bhikkhaṃ, Ma. missakabhattaṃ bhikkhāya  2 cha.Ma. rāgavasena
@3 cha.Ma. na nīhare  4 ka....saññitaṃ
Viya honti, te mayaṃ lāmakapaññe na pasaṃsāma. Kiṃkāraṇaṃ? tato tato ne
pasajanti saṅgā, yasmā te tādisake puggale tato tato vacanapathato samuṭṭhāya
vivādasaṅgā pasajanti 1- allīyanti. Kiṃkāraṇaṃ pasajantīti 2- ? cittañhi te tattha
gamenti dūre, yasmā te paṭiseniyantā cittaṃ tattha gamenti, yattha  gataṃ
samathavipassanānaṃ dūre hotīti.
      [394-5] Evaṃ parittapaññāpavattiṃ 3- dassetvā idāni mahāpaññāpavattiṃ 3-
dassento āha "piṇḍaṃ vihāraṃ .pe. Varapaññasāvako"ti. Tattha vihārena
paṭissayo, sayanāsane mañcapīṭhanti, tīhipi padehi senāsanameva vuttanti. 4-
Āpanti udakaṃ. Saṅghāṭirajūpavāhananti paṃsumalādino saṅghāṭirajassa dhovanaṃ.
Sutvāna dhammaṃ sugatena desitanti sabbāsavasaṃvarādīsu "paṭisaṅkhā yoniso cīvaraṃ
paṭisevati sītassa paṭighātāyā"tiādinā 5- nayena bhagavatā desitaṃ dhammaṃ sutvā.
Saṅkhāya seve varapaññasāvakoti etaṃ idha piṇḍanti vuttaṃ piṇḍapātaṃ,
vihārādīhi vuttaṃ senāsanaṃ, āpamukhena desitaṃ 6- gilānapaccayaṃ, saṅghāṭiyā cīvaranti
catubbidhampi paccayaṃ saṅkhāya "yāvadeva imassa kāyassa ṭhitiyā"tiādinā 7-
nayena paccavekkhitvā seve varapaññasāvako, sevituṃ sakkaṇeyya varapaññassa
tathāgatassa sāvako sekkho vā puthujjano vā, nippariyāyena ca arahā. So
hi caturāpasseno "saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ
parivajjeti, saṅkhāyekaṃ vinodetī"ti 8- vutto. Yasmā ca saṅkhāya seve 9-
varapaññasāvako, tasmā hi piṇḍe .pe. Yathā pokkhare vāribindu, tathā
hotīti veditabbo.
@Footnote: 1 cha.Ma. sajanti  2 cha.Ma. kiṃkāraṇā sajantīti  3 cha.Ma.,i. parittapaññānaṃ pavattiṃ
@4 cha.Ma.,i. vuttaṃ  5 Ma.mū. 12/23/14 aṅ.chakka. 22/329 (58)/434
@6 cha.Ma.,i. dassitaṃ  7 Ma.mū. 12/23/14 aṅ.chakka. 22/329 (58)/434
@8 dī.pā. 11/308/200, Ma.Ma. 13/168/139, aṅ.dasaka. 24/20/24  9 ka. sevī
      [396] Evaṃ khīṇāsavapaṭipattiṃ dassento arahattanikūṭena anagāriyapaṭipadaṃ
niṭṭhāpetvā 1- idāni agāriyapaṭipadaṃ dassetuṃ "gahaṭṭhavattaṃ pana vo"tiādimāha.
Tattha paṭhamagāthāya tāva sāvakoti agāriyasāvako, sesaṃ uttānatthameva. Ayaṃ pana
yojanā:- yo mayā ito pubbe kevalo abyāmisso sakalo paripuṇṇo
bhikkhudhammo kathito, esa khettavatthuādipariggahehi sapariggahena na labbhā
phassetuṃ na sakkā adhigantunti.
      [397] Evaṃ tassa bhikkhudhammaṃ paṭisedhetvā gahaṭṭhadhammameva dassento
āha "pāṇaṃ na hane"ti. Tattha purimaḍḍhena 2- tikoṭiparisuddhā pāṇātipātā
veramaṇi vuttā pacchimaḍḍhena sattesu hitapaṭipatti. Tatiyapādo cettha
khaggavisāṇasutte 3- catutthapāde thāvaratasabhedo mettasuttavaṇṇanāyaṃ 4- sabbappakārato
vaṇṇito. Sesaṃ uttānatthameva. Uppaṭipāṭiyā pana yojanā kātabbā:-
tasathāvaresu sabbesu bhūtesu nidhāya daṇḍaṃ na hane na ghātayeyya nānujaññāti.
"nidhāya daṇḍan"ti ito vā paraṃ "vatteyyā"ti pāṭhaseso āharitabbo.
Itarathā hi na pubbenāparaṃ sandhiyatīti.
      [398] Evaṃ paṭhamasikkhāpadaṃ dassetvā idāni dutiyasikkhāpadaṃ dassento
āha "tato adinnan"ti tattha kiñcīti appaṃ vā bahuṃ vā. Kvacīti gāme vā
araññe vā. Sāvakoti agāriyasāvako. Bujjhamānoti "parasantakamidan"ti
jānamāno. Sabbaṃ adinnaṃ parivajjayeyyāti evaṃ hi parivajjamāno 5- sabbaṃ
adinnaṃ parivajjayeyya, no aññathāti dīpeti. Sesamettha vuttanayañca pākaṭañcāti.
@Footnote: 1 ka. anāgāriyapaṭipadaṃ niṭṭhapetvā
@2 ka. purimatthena  3 khu.su. 25/35 ādi/342 ādi
@4 khu.su. 25/143 ādi/362 ādi  5 cha.Ma.,i. paṭipajjamāno
     [399] Evaṃ dutiyasikkhāpadampi tikoṭiparisuddhaṃ dassetvā ukkaṭṭhaparicchedato
pabhuti tatiyaṃ dassento āha "abrahmacariyan"ti. Tattha asambhuṇantoti
asakkonto.
      [400] Idāni catutthasikkhāpadaṃ dassento āha "sabhaggato vā"ti.
Tattha sabhaggatoti santhāgārādigato. Parisaggatoti pūgamajjhagato. 1- Sesamettha
vuttanayañca pākaṭañcāti.
      [401] Evaṃ catutthasikkhāpadampi tikoṭiparisuddhaṃ dassetvā pañcamaṃ
dassento āha "majjañca pānan"ti. Tattha majjañca pānanti gāthābandhasukhatthaṃ
evaṃ vuttaṃ. Ayaṃ panattho "majjapānañca na samācareyyā"ti. Dhammaṃ idanti 2-
imaṃ majjapānaveramaṇīdhammaṃ. Ummādanantanti ummādanapariyosānaṃ. Yo hi sabbalahuko
majjapānassa vipāko, so manussabhūtassa ummattakasaṃvattaniko hoti. Iti naṃ
viditvāti iti naṃ majjapānaṃ ñatvā. Sesamettha vuttanayañca pākaṭañcāti.
      [402] Evaṃ pañcamasikkhāpadampi tikoṭiparisuddhaṃ dassetvā idāni
purimasikkhāpadānampi majjapānameva saṅkilesakarañca bhedakarañca 3- dassetvā
daḷhataraṃ tato veramaṇiyaṃ niyojento āha "madā hi pāpāni karontī"ti.
Tattha madāti madahetu. Hikāro nipāto padapūraṇamatto. 4- Pāpāni karontīti
pāṇātipātādīni sabbākusalāni karonti. Ummādanaṃ mohananti paraloke
ummādanaṃ idhaloke 5- mohanaṃ. Sesamuttānatthameva.
      [403-4] Ettāvatā agāriyasāvakassa niccasīlaṃ dassetvā idāni
uposathaṅgāni dassento "pāṇaṃ na hane"ti gāthādvayamāha. Tattha abrahmacariyāti
aseṭṭhacariyabhūtā. Methunāti methunadhammasamāpattito. Rattiṃ na bhuñjeyya
@Footnote: 1 cha.Ma. pūgamajjato  2 cha.Ma.,i. imanti  3 ka. verakarañca
@4 cha.Ma. hi-kāro padapūraṇamatte nipāto  5 cha.Ma. ihaloke
Vikālabhojananti rattimpi na bhuñjeyya, divāpi kālātikkantabhojanaṃ na bhuñjeyya.
Na ca gandhanti ettha gandhaggahaṇena vilepanacuṇṇādīnipi gahitānevāti
veditabbāni. Mañceti kappiyamañce. Santhateti taṭṭikādīhi kappiyattharaṇehi
atthate. Chamāyaṃ pana goṇakādisanthatāyapi vaṭṭati. Aṭṭhaṅgikanti pañcaṅgikaṃ viya
tūriyaṃ, na aṅgavinimuttaṃ. 1- Dukkhantagunāti vaṭṭadukkhassa antagatena. Sesamettha
pākaṭameva. Pacchimaḍḍhaṃ pana saṅgītikārakehi vuttantipi āhu.
      [405] Evaṃ uposathaṅgāni dassetvā idāni uposathakālaṃ dassento
āha "tato ca pakkhassā"ti. Tattha tatoti padapūraṇamatte nipāto.
Pakkhassupavassuposathanti evaṃ parapadena yojetabbaṃ "pakkhassa cātuddasiṃ pañcadasiṃ
aṭṭhaminti ete tayo divase upavassa uposathaṃ, etaṃ hi 2- aṭṭhaṅgikaṃ uposathaṃ
upagamma vasitvā"ti. Pāṭihārikapakkhañcāti 3- ettha pana vassūpanāyikāya
purimabhāge āsāḷhamāso, antovasse 4- tayo māsā, kattikamāsoti ime pañca
māsā "pāṭihāriyapakkho"ti vuccanti. Āsāḷhakattikaphagguṇamāsā tayo evāti
apare. 5- Pakkhuposathadivasānaṃ purimapacchimadivasavasena pakkhe pakkhe terasīpāṭipada-
sattamīnavamīsaṅkhātā cattāro cattāro divasāti apare, yaṃ ruccati, taṃ
gahetabbaṃ. Sabbaṃ vā pana puññakāmena bhāvitabbaṃ. 6- Evametaṃ pāṭihāriyapakkhañca
pasannamānaso aṭṭhaṅgupetaṃ 7- susamattarūpaṃ suparipuṇṇarūpaṃ ekampi divasaṃ
apariccajanto aṭṭhaṅgupetaṃ uposathaṃ upavassāti sambandhitabbaṃ.
      [406] Evaṃ uposathakālaṃ dassetvā idāni tesu kālesu etaṃ uposathaṃ
upavassa yaṃ kātabbaṃ, taṃ dassento āha "tato ca pāto"ti. Etthāpi
tatoti padapūraṇamatte nipāto, anantaratthe 8- vā, athāti vuttaṃ hoti. Pātoti
@Footnote: 1 ka. aṭṭhaṅgāvinimuttaṃ  2 cha.Ma. hi-saddo na dissati
@3 cha.Ma.,i. pāṭihāriYu...  4 cha.Ma. antovassaṃ  5 ka. pare
@6 ka. kātabbaṃ  7 cha.Ma.,i. ayaṃ pāṭho na dissati  8 ka. anantaraṭṭhe
Aparajjudivasapubbabhāge upavutthuposathoti 1- upavasitauposatho. Annenāti
yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ
modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ
hoti. Saṃvibhajethāti bhājeyya 2- patimāneyya. Sesaṃ pākaṭameva.
      [407] Evaṃ upavutthauposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ
ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha
"dhammena mātāpitaro"ti. Tattha dhammenāti dhammaladdhena bhogena. Bhareyyāti
poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjāsatthavaṇijjāvisavaṇijjāmaṃsavaṇijjā-
surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā.
Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito.
Sesamuttānatthameva. Ayaṃ pana yojanā:- so niccasīlauposathasīladānadhamma-
samannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato
anapetattā dhammena bhogena mātāpitaro bhareyya, atha so gihī evaṃ appamatto
ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano
ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā,
te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne
nibbattatīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhammikasuttavaṇṇanā niṭṭhitā.
                 Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato,
                          nāmena cūḷavaggoti
                          -------------
@Footnote: 1 ka. upavuṭṭhuposathoti  2 sī,i. bhojeyya



             The Pali Atthakatha in Roman Book 29 page 187-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4213              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4213              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8268              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]