ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        14. Dhammikasuttavaṇṇanā
      evamme sutanti dhammikasuttaṃ. Kā uppatti? tiṭṭhamāne kira bhagavati
lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira
saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī
ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva
ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye
evaṃ parivitakko udapādi "yannūnāhaṃ agāriyaanagāriyānaṃ paṭipadaṃ puccheyyan"ti.
So pañcahi upāsakasatehi parivuto bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi, bhagavā
@Footnote: 1 cha.Ma.,i. uttānameva  2 cha.Ma. aggaphalappatti

--------------------------------------------------------------------------------------------- page188.

Cassa byākāsi. Tattha pubbe vaṇṇitapadaṃ 1- vuttanayeneva veditabbaṃ, apubbaṃ vaṇṇayissāma. [379] Tattha paṭhamagāthāya tāva kathaṅkaroti kathaṃ karonto kathaṃ paṭipajjanto. Sādhu hotīti sundaro anavajjo atthasādhano hoti. Upāsakāseti upāsakā icceva vuttaṃ hoti. Sesamatthato pākaṭameva. Ayaṃ pana yojanā:- yo vā agārā anagārameti pabbajati, ye vā agārino upāsakā, etesu duvidhesu sāvakesu kathaṅkaro sāvakova sādhu hotīti. [380-1] Idāni evaṃ puṭṭhassa bhagavato byākaraṇasamatthataṃ dīpento tuvañhīti gāthādvayamāha. Tattha gatinti ajjhāsayagatiṃ. Parāyananti nipphattiṃ. Atha vā gatinti nirayādipañcappabhedaṃ. Parāyananti gatito paraṃ āyanaṃ gativippamokkhaṃ parinibbānaṃ. Na catthi tulyoti tayā sadiso natthi. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamānoti tuvaṃ bhagavā yadatthi ñeyyaṃ nāma, taṃ anavasesaṃ avecca paṭivijjhitvā satte anukampamāno sabbaṃ ñāṇañca dhammañca pakāsesi. Yaṃ yaṃ yassa hitaṃ hoti, taṃ taṃ tassa āvikāsiyeva desesiyeva, na te atthi ācariyamuṭṭhīti vuttaṃ hoti. Virocasi vimaloti dhūmarajādivirahito viya cando, rāgādimalābhāvena vimalo virocasi. Sesamettha uttānatthameva. [382] Idāni yesaṃ tadā bhagavā dhammaṃ desesi, te devaputte kittento 2- bhagavantaṃ pasaṃsanto ca 3- "agacchi 4- te santike"ti gāthādvayamāha. Tattha nāgarājā erāvaṇo nāmāti ayaṃ kira erāvaṇo nāma devaputto kāmarūpī dibbe vimāne vasati. So yadā sakko uyyānakīḷaṃ gacchati, tadā diyaḍḍhasatayojanaṃ kāyaṃ abhinimminitvā tettiṃsa kumbhe māpetvā erāvaṇo @Footnote: 1 cha.Ma.,i. vaṇṇitasadisaṃ 2 cha.Ma.,i. kittetvā @3 cha.Ma.,i. ayaṃ saddo na dissati 4 cha.Ma.,i. āgañchi

--------------------------------------------------------------------------------------------- page189.

Nāma hatthī hoti. Tassa ekekasmiṃ kumbhe dve dantā honti, ekekasmiṃ dante satta satta pokkharaṇiyo, ekekissā pokkharaṇiyā satta satta paduminiyo, ekekissā paduminiyā satta satta pupphāni, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta accharāyo naccanti padumaccharāyotveva vissutā sakkassa nāṭakitthiyo, yā ca vimānavatthusmimpi "bhamanti kaññā padumesu sikkhatā"ti 1- āgatā. Tesaṃ pana tettiṃsakumbhānaṃ majjhe sudassanakumbho nāma tiṃsayojanamatto hoti, tattha yojanappamāṇo maṇipallaṅko tiyojanubbedhapupphamaṇḍape attharīyati. Tattha sakko devānamindo accharāsaṃghaparivuto dibbasampattiṃ paccanubhoti. Sakke pana devānaminde uyyānakīḷato 2- paṭinivatte puna taṃ rūpaṃ saṃharitvāna devaputtova hoti. Taṃ sandhāyāha "agacchi te santike nāgarājā erāvaṇo nāmā"ti. Jinoti sutvāti "vijitapāpadhammo esa bhagavā"ti evaṃ sutvā. Sopi tayā mantayitvāti tayā saddhiṃ mantayitvā, pañhaṃ pucchitvāti adhippāyo. Ajjhagamāti adhiagamā, adhigatoti vuttaṃ hoti. Sādhūti sutvāna patītarūpoti taṃ pañhaṃ sutvā "sādhu bhante"ti abhinanditvā tuṭṭharūpo gatoti attho. [383] Rājāpi taṃ vessavaṇo kuveroti ettha so yakkho rañjanaṭṭhena rājā, visāṇāya rājadhāniyā rajjaṃ kāretīti vessavaṇo, purimanāmena kuveroti veditabbo. So kira kuvero nāma brāhmaṇamahāsālo hutvā dānādīni puññāni katvā visāṇāya rājadhāniyā adhipati hutvā nibbatto. Tasmā "kuvero"ti vuccati. 3- Vuttaṃ. Cetaṃ āṭānāṭiyasutte:- @Footnote: 1 khu.vimāna. 26/1034/113 2 cha.Ma. uyyānakīḷāto @ 3 cha.Ma. kuvero vessavaṇoti vuccati

--------------------------------------------------------------------------------------------- page190.

"kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī, tasmā kuvero mahārājā `vessavaṇo'ti pavuccatī"ti. 1- Sesamettha pākaṭameva. Tattha siyā:- kasmā pana dūratare tāvatiṃsabhavane vasanto erāvaṇo paṭhamaṃ āgato, vessavaṇo pacchā, ekanagareva vasanto ayaṃ upāsako sabbapacchā, kathañca so tesaṃ āgamanaṃ aññāsi, yena evamāhāti? vuccate:- vessavaṇo kira tadā anekasahassapavāḷapallaṅkaṃ dvādasayojanaṃ nārīvāhanaṃ abhiruyha pavāḷakuntaṃ uccāretvā dasasahassakoṭiyakkhehi parivuto "bhagavantaṃ pañhaṃ pucchissāmī"ti ākāsaṭṭhakavimānāni pariharitvā maggena maggaṃ āgacchanto veḷukaṇḍakanagare nandamātāya upāsikāya nivesanassa uparibhāgaṃ sampatto. Upāsikāya ca 2- ayamānubhāvo:- parisuddhasīlā hoti, niccaṃ vikālabhojanā paṭiviratā, piṭakattayadhārinī, anāgāmiphale patiṭṭhitā. Sā tamhi samaye sīhapañjaraṃ ugghāṭetvā utuggahaṇatthāya māluteritokāse ṭhatvā aṭṭhakapārāyanavagge parimaṇḍalehi padabyañjanehi madhurena sarena bhāsati. Vessavaṇo tattheva yānāni ṭhapetvā yāva upāsikā "idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārakasoḷasannaṃ brāhmaṇānan"ti nigamanaṃ abhāsi, tāva sabbaṃ sutvā vaggapariyosāne suvaṇṇamudiṅgasadisaṃ 3- mahākhandhaṃ 4- paggahetvā "sādhu sādhu bhaginī"ti sādhukāramakāsi. 5- Sā "ko etthā"ti āha. Ahaṃ bhagini vessavaṇoti. Upāsikā kira paṭhamaṃ sotāpannā ahosi, pacchā vessavaṇo. Taṃ so dhammato sahodarabhāvaṃ 6- sandhāya upāsikaṃ bhaginivādena samudācarati. Upāsikāya ca @Footnote: 1 dī.pā. 11/291/184 2 cha.Ma.,i. ca-saddo na dissati @3 cha.Ma.,i. suvaṇṇamurajasadisaṃ 4 cha.Ma. mahantaṃ gīvaṃ, i. mahakkhandhaṃ @5 cha.Ma.,i. sādhukāramadāsi 6 Ma. dhammasahodarabhāvaṃ

--------------------------------------------------------------------------------------------- page191.

"vikālo bhātika bhadramukha yassa dāni kālaṃ maññasī"ti vutto "ahaṃ bhagini tayi pasanno pasannākāraṃ karomī"ti āha. Tenahi bhadramukha mama khette nipphannaṃ sāliṃ kammakarā āharituṃ na sakkonti, taṃ tava parisāya āṇāpehīti. So "sādhu bhaginī"ti yakkhe āṇāpesi, te aḍḍhaterasa koṭṭhāgārasatāni pūresuṃ. Tato pabhuti koṭṭhāgāraṃ ūnaṃ nāma nāhosi, "nandamātu koṭṭhāgāraṃ viyā"ti loke nidassanaṃ ahosi. Vessavaṇo koṭṭhāgārāni pūretvā bhagavantaṃ upasaṅkami. Bhagavā "vikāle āgatosī"ti āha, atha bhagavato sabbaṃ ārocesi. Iminā kāraṇena āsannatarepi cātumahārājikabhavane vasanto vessavaṇo pacchā āgato. Erāvaṇassa pana na kiñci antarā karaṇīyaṃ ahosi, tena so paṭhamataraṃ āgato. Ayaṃ pana upāsako kiñcāpi anāgāmī pakatiyāva ekabhattiko, tathāpi tadā uposathadivasoti katvā uposathaṅgāni adhiṭṭhāya sāyanhasamayaṃ sunivattho supāruto pañcasataupāsakaparivuto jetavanaṃ gantvā dhammadesanaṃ sutvā attano gharaṃ āgamma tesaṃ upāsakānaṃ saraṇasīlauposathānisaṃsādibhedaṃ upāsakadhammaṃ kathetvā te upāsake uyyojesi. Tesañca tasseva ghare muṭṭhihatthappamāṇapādakāni pañca kappiyamañcasatāni pāṭekkovarakesu paññattāni honti, te attano attano ovarakaṃ pavisitvā samāpattiṃ appetvā nisīdiṃsu, upāsakopi tathevākāsi. Tena ca samayena sāvatthinagare sattapaññāsa kulasatasahassāni vasanti, manussagaṇanāya aṭṭhārasakoṭimanussā. Tena paṭhamayāme hatthiassamanussabherisaddādīhi sāvatthinagaraṃ mahāsamuddo viya ekasaddaṃ hoti. Majjhimayāmasamanantare so saddo paṭippassambhati, tampi kāle upāsako samāpattito vuṭṭhāya attano guṇe āvajjetvā "yenāhaṃ maggasukhena phalasukhena sukhito viharāmi, idaṃ sukhaṃ kaṃ

--------------------------------------------------------------------------------------------- page192.

Nissāya laddhan"ti cintetvā "bhagavantaṃ nissāyā"ti bhagavati cittaṃ pasādetvā "bhagavā etarahi katamena vihārena viharatī"ti āvajjento dibbena cakkhunā erāvaṇavessavaṇe disvā dibbāya sotadhātuyā dhammadesanaṃ sutvā cetopariyañāṇena tesaṃ pasannacittataṃ ñatvā "yannūnāhampi bhagavantaṃ ubhayahitaṃ paṭipadaṃ puccheyyan"ti cintesi. Tasmā so ekanagare vasantopi sabbapacchā āgato, evañca nesaṃ āgamanaṃ aññāsi. Tenāha "agacchi te santike nāgarājā .pe. So cāpi sutvāna patītarūpo"ti. [384] Idāni ito bahiddhā lokasammatehi samaṇabrāhmaṇehi ukkaṭṭhabhāvena bhagavantaṃ pasaṃsanto "ye kecime"ti gāthādvayamāha. Tattha titthiyāti nandavacchasaṅkiccehi 1- ādipuggalehi tīhi titthakarehi kate diṭṭhititthe jātā. Tesaṃ sāsane pabbajitā pūraṇādayo cha satthāro. Tattha nāṭaputto nigaṇṭho, avasesā ājīvakā 2- te sabbe dassento āha "ye kecime titthiyā vādasīlā"ti, "mayaṃ sammā paṭipannā, aññe micchā paṭipannā"ti evaṃ vādakaraṇasīlā lokaṃ mukhasattīhi vitudantā vicaranti. Ājīvakā vāti te ekajjhamuddiṭṭhe 3- bhinditvā dasseti. Nātitarantīti nātikkamanti. Sabbeti aññepi ye keci titthiyasāvakādayo, tepi pariggaṇhanto āha. "ṭhito vajantaṃ viyā"ti yathā koci ṭhito gativikalo sīghagāminaṃ purisaṃ gacchantaṃ nātitareyya, evaṃ te paññāgatiyā abhāvena te te atthappabhede bujjhituṃ asakkontā ṭhitā, atijavanapaññaṃ bhagavantaṃ nātitarantīti attho. [385] Brāhmaṇā vādasīlā vuḍḍhā vāti ettāvatā caṅkītārukkha- pokkharasātijāṇussoṇiādayo dasseti, api brāhmaṇā santi kecīti iminā @Footnote: 1 ka....saṅkicchehi 2 cha.Ma. ājīvakāti @ 3 ka. ekajjhamuddiṭṭhaṃ diṭṭhaṃ

--------------------------------------------------------------------------------------------- page193.

Majjhimāpi daharāpi kevalaṃ brāhmaṇā santi atthi upalabbhanti kecīti evaṃ assalāyanavāseṭṭhaambaṭṭhauttaramāṇavakādayo dasseti. Atthabaddhāti "api nu kho imaṃ pañhaṃ byākareyya, imaṃ kaṅkhaṃ chindeyyā"ti evaṃ atthabaddhā bhavanti. Ye cāpi aññeti aññeti ye "mayaṃ vādino"ti evaṃ maññamānā vicaranti khattiyapaṇḍitabrāhmaṇabrahmadevayakkhādayo aparimāṇā, tepi sabbe tayi atthabaddhā bhavantīti dasseti. [386-7] Evaṃ nānappakārehi bhagavantaṃ pasaṃsitvā idāni dhammeneva taṃ pasaṃsitvā dhammakathaṃ yācanto "ayañhi dhammo"ti gāthādvayamāha. Tattha ayañhi dhammoti sattattiṃsabodhipakkhiyadhammaṃ 1- sandhāyāha. Nipuṇoti saṇho duppaṭivijjho. Sukhoti paṭividdho samāno lokuttarasukhaṃ āvahati, tasmā sukhāvahattā "sukho"ti vuccati. Suppavuttoti sudesito. Sussūsamānāti sotukāmamhāti attho. Taṃ no vadāti taṃ dhammaṃ amhākaṃ vada. "tvaṃ no"tipi pāṭho, tvaṃ amhākaṃ vadāti attho. Sabbepime bhikkhavoti taṃkhaṇaṃ nisinnāni kira pañcabhikkhusatāni honti, tāni dassento yācati. Upāsakā cāpīti attano parivāre aññe ca dasseti. Sesamettha pākaṭameva. [388] Atha bhagavā anagāriyapaṭipadaṃ tāva dassetuṃ bhikkhū āmantetvā "suṇātha me bhikkhavo"tiādimāha. Tattha dhammaṃ dhutaṃ tañca caratha sabbeti kilese dhunātīti dhuto, evarūpaṃ kilesadhunanakaṃ paṭipadādhammaṃ sāvayāmi 2- vo, tañca mayā sāvitaṃ sabbe caratha paṭipajjatha, mā pamāditthāti vuttaṃ hoti. Iriyāpathanti gamanādi catubbidhaṃ. Pabbajitānulomikanti samaṇasāruppaṃ satisampajaññayuttaṃ. Araññe kammaṭṭhānānuyogavasena pavattamevāti apare. Sevetha nanti taṃ iriyāpathaṃ @Footnote: 1 cha.Ma.,i....dhamme 2 ka. sāviyāmi

--------------------------------------------------------------------------------------------- page194.

Bhajeyya. Atthadasoti 1- hitānupasSī. Matīmāti 2- buddhimā. Sesamettha gāthāya pākaṭameva. [389] No ve vikāleti evaṃ pabbajitānulomikaṃ iriyāpathaṃ sevamāno ca divāmajjhantikavītikkamaṃ upādāya vikāle na careyya bhikkhu, yuttakāle eva pana gāmaṃ piṇḍāya careyya. Kiṃkāraṇaṃ? akālacāriṃ hi sajanti saṅgāti, 3- akālacāriṃ puggalaṃ rāgasaṅgādayo aneke saṅgā sajanti parissajanti upaguhanti 4- allīyanti. Tasmā vikāle na caranti buddhā, tasmā ye catusaccabuddhā ariyapuggalā, na te vikāle piṇḍāya carantīti. Tena kira samayena vikālabhojanasikkhāpadaṃ appaññattaṃ hoti, tasmā dhammadesanāvasena cettha 5- puthujjanānaṃ ādīnavaṃ dassento imaṃ gāthamāha. Ariyā pana saha maggapaṭilābhā eva tato paṭiviratā honti, esā dhammatā. [390] Evaṃ vikālacariyaṃ paṭisedhetvā "kālaṃ 6- carantenāpi evaṃ caritabban"ti dassento āha "rūpā ca saddā cā"ti. Tassattho:- ye ete 7- rūpādayo nānappakārakaṃ madaṃ janentā satte sammadayanti, tesu piṇḍapātapārisuddhisuttādīsu 8- vuttanayena chandaṃ vinodetvā yuttakāleneva pātarāsaṃ paviseyyāti. Ettha ca pāto asitabboti pātarāso, piṇḍapātassetaṃ nāma. Yo yattha labbhati, so padesopi taṃyogena "pātarāso"ti idha vutto. Yato piṇḍapātaṃ labhati, taṃ okāsaṃ gaccheyyāti evamettha attho veditabbo. [391] Evaṃ paviṭṭho:- piṇḍañca bhikkhu samayena laddhā eko paṭikkamma raho nisīde @Footnote: 1 ka. atthadassīti 2 cha.Ma. mutīmāti 3 cha.Ma.,i. saṅgā @4 ka. upaguyhanti 5 cha.Ma.,i. dhammadesanāvasenevettha @6 cha.Ma.,i. kāle 7 cha.Ma.,i. ye te 8 Ma.u. 14/438 ādi/378

--------------------------------------------------------------------------------------------- page195.

Ajjhattacintī na mano bahiddhā nicchāraye saṅgahitattabhāvo. Tattha piṇḍanti missakabhikkhā. Sā 1- hi tato tato samodhānetvā sampiṇḍitaṭṭhena "piṇḍo"ti vuccati. Samayenāti antomajjhantikakāle. Eko paṭikkammāti kāyavivekaṃ sampādento adutiyo nivattitvā. Ajjhattacintīti tilakkhaṇaṃ āropetvā khandhasantānaṃ cintento. Na mano bahiddhā nicchārayeti bahiddhā rūpādīsu rāgādivasena 2- cittaṃ na nīhareyya. 3- Saṅgahitattabhāvoti suṭṭhu gahitacitto. [392] Evaṃ viharanto ca:- sacepi so sallape sāvakena aññena vā kenaci bhikkhunā vā dhammaṃ paṇītaṃ tamudāhareyya na pesuṇaṃ nopi parūpavādaṃ. Kiṃ vuttaṃ hoti? so yogāvacaro kiñcideva sotukāmatāya upagatena Sāvakena vā kenaci aññatitthiyagahaṭṭhādinā vā idheva pabbajitena bhikkhunā vā saddhiṃ sacepi sallape, atha yvāyaṃ maggaphalādipaṭisaṃyutto dasakathāvatthubhedo vā atappakaṭṭhena paṇīto dhammo, taṃ dhammaṃ paṇītaṃ udāhareyya, aññaṃ pana pisuṇavacanaṃ vā paropavādaṃ vā appamattakampi na udāhareyyāti. [393] Idāni tasmiṃ parūpavāde dosaṃ dassento āha "vādañhi eke"ti. Tassattho:- idhekacce moghapurisā parūpavādasañhitaṃ 4- nānappakāraṃ viggāhikakathābhedaṃ vādaṃ paṭiseniyanti virujjhanti, yujjhitukāmā hutvā senāya paṭimukhaṃ gacchantā @Footnote: 1 Sī. missakabhattaṃ bhikkhaṃ, Ma. missakabhattaṃ bhikkhāya 2 cha.Ma. rāgavasena @3 cha.Ma. na nīhare 4 ka....saññitaṃ

--------------------------------------------------------------------------------------------- page196.

Viya honti, te mayaṃ lāmakapaññe na pasaṃsāma. Kiṃkāraṇaṃ? tato tato ne pasajanti saṅgā, yasmā te tādisake puggale tato tato vacanapathato samuṭṭhāya vivādasaṅgā pasajanti 1- allīyanti. Kiṃkāraṇaṃ pasajantīti 2- ? cittañhi te tattha gamenti dūre, yasmā te paṭiseniyantā cittaṃ tattha gamenti, yattha gataṃ samathavipassanānaṃ dūre hotīti. [394-5] Evaṃ parittapaññāpavattiṃ 3- dassetvā idāni mahāpaññāpavattiṃ 3- dassento āha "piṇḍaṃ vihāraṃ .pe. Varapaññasāvako"ti. Tattha vihārena paṭissayo, sayanāsane mañcapīṭhanti, tīhipi padehi senāsanameva vuttanti. 4- Āpanti udakaṃ. Saṅghāṭirajūpavāhananti paṃsumalādino saṅghāṭirajassa dhovanaṃ. Sutvāna dhammaṃ sugatena desitanti sabbāsavasaṃvarādīsu "paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā"tiādinā 5- nayena bhagavatā desitaṃ dhammaṃ sutvā. Saṅkhāya seve varapaññasāvakoti etaṃ idha piṇḍanti vuttaṃ piṇḍapātaṃ, vihārādīhi vuttaṃ senāsanaṃ, āpamukhena desitaṃ 6- gilānapaccayaṃ, saṅghāṭiyā cīvaranti catubbidhampi paccayaṃ saṅkhāya "yāvadeva imassa kāyassa ṭhitiyā"tiādinā 7- nayena paccavekkhitvā seve varapaññasāvako, sevituṃ sakkaṇeyya varapaññassa tathāgatassa sāvako sekkho vā puthujjano vā, nippariyāyena ca arahā. So hi caturāpasseno "saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī"ti 8- vutto. Yasmā ca saṅkhāya seve 9- varapaññasāvako, tasmā hi piṇḍe .pe. Yathā pokkhare vāribindu, tathā hotīti veditabbo. @Footnote: 1 cha.Ma. sajanti 2 cha.Ma. kiṃkāraṇā sajantīti 3 cha.Ma.,i. parittapaññānaṃ pavattiṃ @4 cha.Ma.,i. vuttaṃ 5 Ma.mū. 12/23/14 aṅ.chakka. 22/329 (58)/434 @6 cha.Ma.,i. dassitaṃ 7 Ma.mū. 12/23/14 aṅ.chakka. 22/329 (58)/434 @8 dī.pā. 11/308/200, Ma.Ma. 13/168/139, aṅ.dasaka. 24/20/24 9 ka. sevī

--------------------------------------------------------------------------------------------- page197.

[396] Evaṃ khīṇāsavapaṭipattiṃ dassento arahattanikūṭena anagāriyapaṭipadaṃ niṭṭhāpetvā 1- idāni agāriyapaṭipadaṃ dassetuṃ "gahaṭṭhavattaṃ pana vo"tiādimāha. Tattha paṭhamagāthāya tāva sāvakoti agāriyasāvako, sesaṃ uttānatthameva. Ayaṃ pana yojanā:- yo mayā ito pubbe kevalo abyāmisso sakalo paripuṇṇo bhikkhudhammo kathito, esa khettavatthuādipariggahehi sapariggahena na labbhā phassetuṃ na sakkā adhigantunti. [397] Evaṃ tassa bhikkhudhammaṃ paṭisedhetvā gahaṭṭhadhammameva dassento āha "pāṇaṃ na hane"ti. Tattha purimaḍḍhena 2- tikoṭiparisuddhā pāṇātipātā veramaṇi vuttā pacchimaḍḍhena sattesu hitapaṭipatti. Tatiyapādo cettha khaggavisāṇasutte 3- catutthapāde thāvaratasabhedo mettasuttavaṇṇanāyaṃ 4- sabbappakārato vaṇṇito. Sesaṃ uttānatthameva. Uppaṭipāṭiyā pana yojanā kātabbā:- tasathāvaresu sabbesu bhūtesu nidhāya daṇḍaṃ na hane na ghātayeyya nānujaññāti. "nidhāya daṇḍan"ti ito vā paraṃ "vatteyyā"ti pāṭhaseso āharitabbo. Itarathā hi na pubbenāparaṃ sandhiyatīti. [398] Evaṃ paṭhamasikkhāpadaṃ dassetvā idāni dutiyasikkhāpadaṃ dassento āha "tato adinnan"ti tattha kiñcīti appaṃ vā bahuṃ vā. Kvacīti gāme vā araññe vā. Sāvakoti agāriyasāvako. Bujjhamānoti "parasantakamidan"ti jānamāno. Sabbaṃ adinnaṃ parivajjayeyyāti evaṃ hi parivajjamāno 5- sabbaṃ adinnaṃ parivajjayeyya, no aññathāti dīpeti. Sesamettha vuttanayañca pākaṭañcāti. @Footnote: 1 ka. anāgāriyapaṭipadaṃ niṭṭhapetvā @2 ka. purimatthena 3 khu.su. 25/35 ādi/342 ādi @4 khu.su. 25/143 ādi/362 ādi 5 cha.Ma.,i. paṭipajjamāno

--------------------------------------------------------------------------------------------- page198.

[399] Evaṃ dutiyasikkhāpadampi tikoṭiparisuddhaṃ dassetvā ukkaṭṭhaparicchedato pabhuti tatiyaṃ dassento āha "abrahmacariyan"ti. Tattha asambhuṇantoti asakkonto. [400] Idāni catutthasikkhāpadaṃ dassento āha "sabhaggato vā"ti. Tattha sabhaggatoti santhāgārādigato. Parisaggatoti pūgamajjhagato. 1- Sesamettha vuttanayañca pākaṭañcāti. [401] Evaṃ catutthasikkhāpadampi tikoṭiparisuddhaṃ dassetvā pañcamaṃ dassento āha "majjañca pānan"ti. Tattha majjañca pānanti gāthābandhasukhatthaṃ evaṃ vuttaṃ. Ayaṃ panattho "majjapānañca na samācareyyā"ti. Dhammaṃ idanti 2- imaṃ majjapānaveramaṇīdhammaṃ. Ummādanantanti ummādanapariyosānaṃ. Yo hi sabbalahuko majjapānassa vipāko, so manussabhūtassa ummattakasaṃvattaniko hoti. Iti naṃ viditvāti iti naṃ majjapānaṃ ñatvā. Sesamettha vuttanayañca pākaṭañcāti. [402] Evaṃ pañcamasikkhāpadampi tikoṭiparisuddhaṃ dassetvā idāni purimasikkhāpadānampi majjapānameva saṅkilesakarañca bhedakarañca 3- dassetvā daḷhataraṃ tato veramaṇiyaṃ niyojento āha "madā hi pāpāni karontī"ti. Tattha madāti madahetu. Hikāro nipāto padapūraṇamatto. 4- Pāpāni karontīti pāṇātipātādīni sabbākusalāni karonti. Ummādanaṃ mohananti paraloke ummādanaṃ idhaloke 5- mohanaṃ. Sesamuttānatthameva. [403-4] Ettāvatā agāriyasāvakassa niccasīlaṃ dassetvā idāni uposathaṅgāni dassento "pāṇaṃ na hane"ti gāthādvayamāha. Tattha abrahmacariyāti aseṭṭhacariyabhūtā. Methunāti methunadhammasamāpattito. Rattiṃ na bhuñjeyya @Footnote: 1 cha.Ma. pūgamajjato 2 cha.Ma.,i. imanti 3 ka. verakarañca @4 cha.Ma. hi-kāro padapūraṇamatte nipāto 5 cha.Ma. ihaloke

--------------------------------------------------------------------------------------------- page199.

Vikālabhojananti rattimpi na bhuñjeyya, divāpi kālātikkantabhojanaṃ na bhuñjeyya. Na ca gandhanti ettha gandhaggahaṇena vilepanacuṇṇādīnipi gahitānevāti veditabbāni. Mañceti kappiyamañce. Santhateti taṭṭikādīhi kappiyattharaṇehi atthate. Chamāyaṃ pana goṇakādisanthatāyapi vaṭṭati. Aṭṭhaṅgikanti pañcaṅgikaṃ viya tūriyaṃ, na aṅgavinimuttaṃ. 1- Dukkhantagunāti vaṭṭadukkhassa antagatena. Sesamettha pākaṭameva. Pacchimaḍḍhaṃ pana saṅgītikārakehi vuttantipi āhu. [405] Evaṃ uposathaṅgāni dassetvā idāni uposathakālaṃ dassento āha "tato ca pakkhassā"ti. Tattha tatoti padapūraṇamatte nipāto. Pakkhassupavassuposathanti evaṃ parapadena yojetabbaṃ "pakkhassa cātuddasiṃ pañcadasiṃ aṭṭhaminti ete tayo divase upavassa uposathaṃ, etaṃ hi 2- aṭṭhaṅgikaṃ uposathaṃ upagamma vasitvā"ti. Pāṭihārikapakkhañcāti 3- ettha pana vassūpanāyikāya purimabhāge āsāḷhamāso, antovasse 4- tayo māsā, kattikamāsoti ime pañca māsā "pāṭihāriyapakkho"ti vuccanti. Āsāḷhakattikaphagguṇamāsā tayo evāti apare. 5- Pakkhuposathadivasānaṃ purimapacchimadivasavasena pakkhe pakkhe terasīpāṭipada- sattamīnavamīsaṅkhātā cattāro cattāro divasāti apare, yaṃ ruccati, taṃ gahetabbaṃ. Sabbaṃ vā pana puññakāmena bhāvitabbaṃ. 6- Evametaṃ pāṭihāriyapakkhañca pasannamānaso aṭṭhaṅgupetaṃ 7- susamattarūpaṃ suparipuṇṇarūpaṃ ekampi divasaṃ apariccajanto aṭṭhaṅgupetaṃ uposathaṃ upavassāti sambandhitabbaṃ. [406] Evaṃ uposathakālaṃ dassetvā idāni tesu kālesu etaṃ uposathaṃ upavassa yaṃ kātabbaṃ, taṃ dassento āha "tato ca pāto"ti. Etthāpi tatoti padapūraṇamatte nipāto, anantaratthe 8- vā, athāti vuttaṃ hoti. Pātoti @Footnote: 1 ka. aṭṭhaṅgāvinimuttaṃ 2 cha.Ma. hi-saddo na dissati @3 cha.Ma.,i. pāṭihāriYu... 4 cha.Ma. antovassaṃ 5 ka. pare @6 ka. kātabbaṃ 7 cha.Ma.,i. ayaṃ pāṭho na dissati 8 ka. anantaraṭṭhe

--------------------------------------------------------------------------------------------- page200.

Aparajjudivasapubbabhāge upavutthuposathoti 1- upavasitauposatho. Annenāti yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ hoti. Saṃvibhajethāti bhājeyya 2- patimāneyya. Sesaṃ pākaṭameva. [407] Evaṃ upavutthauposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha "dhammena mātāpitaro"ti. Tattha dhammenāti dhammaladdhena bhogena. Bhareyyāti poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjāsatthavaṇijjāvisavaṇijjāmaṃsavaṇijjā- surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā. Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito. Sesamuttānatthameva. Ayaṃ pana yojanā:- so niccasīlauposathasīladānadhamma- samannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato anapetattā dhammena bhogena mātāpitaro bhareyya, atha so gihī evaṃ appamatto ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā, te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne nibbattatīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya dhammikasuttavaṇṇanā niṭṭhitā. Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato, nāmena cūḷavaggoti ------------- @Footnote: 1 ka. upavuṭṭhuposathoti 2 sī,i. bhojeyya


             The Pali Atthakatha in Roman Book 29 page 187-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4213&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4213&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8268              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]