ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        3. Subhāsitasuttavaṇṇanā
      evamme sutanti subhāsitasuttaṃ. Attajjhāsayato cassa uppatti.
Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ
@Footnote: 1 cha.Ma.,i. mudu  2 ka. parittapaññatāya mukhatuṇḍakena  3 Sī.,i. aṅgulehi

--------------------------------------------------------------------------------------------- page216.

Dubbhāsitasamudācāraṃ paṭisedhento idaṃ 1- suttaṃ abhāsi. Tattha evamme sutantiādi saṅgītikāravacanaṃ. Tattha tatra kho bhagavā .pe. Bhadanteti te bhikkhūti etaṃ apubbaṃ, sesaṃ vuttanayameva. Tasmā apubbapadavaṇṇanatthaṃ idaṃ vuccati:- tatrāti desakālaparidīpanaṃ. Taṃ hi yaṃ samayaṃ viharati, tatra samaye, yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. "akālo kho tāva bāhiyā"tiādi 2- cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇādikālatthe vā nipāto. Bhagavāti lokagaruparidīpanaṃ. Bhikkhūti kathāsavanayuttapuggalaparidīpanaṃ. Āmantesīti ālapi abhāsi sambodhesi. Bhikkhavoti āmantanākāraparidīpanaṃ tañca bhikkhanasīlatādiguṇayogasiddhattā 3- vuttaṃ. Tena nesaṃ hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadhīnabhāvaniggahaṃ karoti. "bhikkhavo"ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karitvā teneva kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti, teneva ca sambodhanatthe vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhū eva āmantesīti ce? jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi ayaṃ dhammadesanā, na pāṭipuggalikā, parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhāanagāriyabhāvaṃ 4- ādiṃ katvā satthu cariyānuvidhāyakattā ca sakalasāsane paṭiggāhakattā ca, āsannā tattha nisinnesu satthu santikattā, sadā sannihitā satthu santikāvacarattā. Tena bhagavā sabbaparisasādhāraṇaṃ dhammaṃ desento bhikkhū eva @Footnote: 1 cha.Ma. imaṃ 2 khu.u. 25/10/101 @3 ka......ādiguṇasiddhattā 4 ka. anāgāriyabhāvaṃ

--------------------------------------------------------------------------------------------- page217.

Āmantesi. Apica bhājanaṃ te imāya kathāya yathānusiṭṭhaṃ paṭipattisabhāvatotipi te eva āmantesi. Bhadanteti gāravādhivacanametaṃ. Te bhikkhūti ye bhagavā āmantesi, te eva 1- bhagavantaṃ ālapayamānā 2- bhagavato paccassosunti. Catūhi aṅgehīti catūhi kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā, kāraṇatthe 3- ca aṅgasaddo. Catūhi aṅgehīti 4- nissakkavacanaṃ hoti, avayavatthe 5- karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā sā "vācā girā byapatho"ti 6- ca, "vācā 7- neḷā kaṇṇasukhā"ti 8- ca evamādīsu āgacchati. Yāyaṃ pana 9- "vācāya ce kataṃ kamman"ti 10- evaṃ viññatti ca, "yā catūhi vacīduccaritehi ārati virati .pe. Ayaṃ vuccati sammāvācā"ti 11- evaṃ virati ca, "pharusavācā bhikkhave āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī"ti 12- evaṃ cetanā ca vācāti āgacchati, sā idha anadhippetā. Kasmā? abhāsitabbato. Subhāsitā hotīti suṭṭhu bhāsitā. 13- Tenassā atthāvahanataṃ dīpeti. Na dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthānāvahanataṃ dīpeti. Anavajjāti vajjasaṅkhātarāgādidosavirahitā. Tenassā kāraṇasuddhitaṃ 14- agatigamanādipattidosābhāvañca 15- dīpeti. Ananuvajjā cāti anuvādavimuttā. Tenassā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti. @Footnote: 1 cha.Ma. te evaṃ 2 cha.Ma. ālapantā 3 ka. kāraṇaṭṭhena @4 cha.Ma.,i. catūhīti 5 ka. avayavaṭṭhe 6 abhi.saṅ. 1/850/220 @7 cha.Ma. ayaṃ pāṭho na dissati 8 dī.Sī. 9/9/5, Ma.u. 14/14/13 9 cha.Ma. yā pana @10 abhi.A. 1/132 11 abhi.saṅ. 34/299/88, abhi.vi. 35/206/127 @12 aṅ.aṭṭhaka. 23/40/203 13 cha.Ma. bhāsitā hoti @14 cha.Ma. kāraṇasuddhiṃ 15 Sī. vattu dosābhāvañca, cha.Ma. vuttadosābhāvañca

--------------------------------------------------------------------------------------------- page218.

Katamehi catūhīti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti yesaṃ kathetukāmo, tadālapanaṃ. Bhikkhūti vuttappakāravācābhāsanakapuggalanidassanaṃ. Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraṅga- niddesavacanaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭikkhepabhāsananivāraṇaṃ. 1- Tena "musāvādādayopi kadāci vattabbā"ti diṭṭhiṃ nisedheti. "no dubbhāsitan"ti iminā vā micchāvācappahānaṃ dīpeti, "subhāsitan"ti iminā pahīnamicchāvācena satā bhāsitabbavacanalakkhaṇaṃ. Tathā pāpassa akaraṇaṃ, kusalassa upasampadaṃ. Aṅgaparidīpanatthaṃ pana abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi. Ettha ca "subhāsitaṃyeva bhāsati no dubbhāsitan"ti iminā pisuṇadosarahitaṃ samaggakaraṇavacanaṃ vuttaṃ, "dhammaṃyeva bhāsati no adhamman"ti iminā samphappalāpa- dosarahitaṃ 2- dhammato anapetaṃ mantāvacanaṃ vuttaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni vuttāni. Imehi khotiādinā pana tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Visesato cettha "imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hotī"ti bhaṇanto yadaññe paṭiññādīhi avayavehi nāmādipadehi liṅgavacanavibhattikālakārakādisampattīhi ca samannāgataṃ vācaṃ "subhāsitan"ti paññapenti, 3- taṃ dhammato paṭisedheti. Avayavādisampannāpi hi pesuññādisamannāgatā vācā dubbhāsitāva hoti attano paresañca anatthāvahattā. Imehi pana catūhi aṅgehi samannāgatā sacepi milakkhabhāsapariyāpannā 4- ghaṭaceṭikāgītika- pariyāpannā 5- vā hoti, tathāpi subhāsitā eva lokiyalokuttarahitasukhāvahattā. Sīhaladīpe maggapasse sassaṃ rakkhantiyā sīhalaceṭikāya sīhalakeneva @Footnote: 1 cha.Ma. paṭipakkhabhāsananivāraṇaṃ 2 cha.Ma.,i. samphadosarahitaṃ 3 cha.Ma. maññanti @4 cha.Ma. milakkhubhāsāpariyāpannā, evamuparipi 5 Sī.,ka. ghaṭaceṭikāgītaka...

--------------------------------------------------------------------------------------------- page219.

Jātijarābyādhimaraṇayuttaṃ 1- gītaṃ gāyantiyā sutvā maggaṃ gacchantā saṭṭhimattā vipassakā bhikkhū cettha arahattaṃ pattā nidassanaṃ. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasaresu 2- padumāni bhañjitvā bhañjitvā:- "pāto phullaṃ 3- kokanadaṃ sūriyālokena tajjīyate 4- evaṃ manussattagatā sattā jarābhivegena milāyantī"ti 5- imaṃ gītaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto, buddhantare ca aññataro puriso sattahi puttehi saddhiṃ vanā āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā:- "jarāya parimadditaṃ etaṃ milātacchavicammanissitaṃ maraṇena bhijjati etaṃ maccussa ghasamāmisaṃ. Kimīnaṃ ālayaṃ etaṃ nānākuṇapena pūritaṃ asucissa bhājanaṃ etaṃ kadalikkhandhasamaṃ idan"ti imaṃ gītikaṃ sutvā saha puttehi paccekabodhiṃ patto, aññe ca īdisehi upāyehi ariyabhūmiṃ pattā nidassanaṃ. Anacchariyaṃ panetaṃ, yaṃ bhagavatā āsayānusayakusalena "sabbe saṅkhārā aniccā"tiādinā nayena vuttā gāthāyo sutvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu, aññe ca khandhāyatanādipaṭisaṃyuttā bhāsitakathā sutvā 6- aneke devamanussāti. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhabhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi "subhāsitā"ti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti. @Footnote: 1 cha.Ma. jātijarāmaraṇapaṭisaṃyuttaṃ 2 cha.Ma.,i. padumasare @3 Sī.,i. pātakaphullita... 4 cha.Ma. bhajjiyate @5 cha.,i. maddīyantīti 6 cha.Ma.,i. kathā sutvā

--------------------------------------------------------------------------------------------- page220.

Idamavoca bhagavāti idaṃ subhāsitalakkhaṇaṃ bhagavā avoca. Idaṃ vatvāna sugato, athāparaṃ etadavoca satthāti idaṃ ca lakkhaṇaṃ vatvā atha aññampi etaṃ avoca satthā. Idāni vattabbagāthaṃ dassetvā 1- sabbametaṃ saṅgītikārakā āhaṃsu. Tattha aparanti gāthābandhavacanaṃ sandhāya vuccati. Taṃ duvidhaṃ hoti:- pacchā āgataparisaṃ assavanasussavanaādhāraṇadaḷhīkaraṇādīni vā sandhāya tadatthadīpakameva ca, pubbe kenaci kāraṇena parihāpitassa atthassa dīpanena atthavisesadīpakañca "purisassa hi jātassa kuṭhārī jāyate mukhe"tiādīsu 2- viya. Idha pana tadatthadīpakameva. [453] Tattha santoti buddhādayo. Te hi subhāsitaṃ "uttamaṃ seṭṭhan"ti vaṇṇayanti. Dutiyaṃ tatiyaṃ catutthanti idaṃ pana pubbe niddiṭṭhakkamaṃ upādāya vuttaṃ. Gāthāpariyosāne pana vaṅgīsatthero bhagavato subhāsite pasīdi. So yaṃ pasannākāraṃ akāsi, yañca vacanaṃ bhagavā abhāsi, taṃ dassentā saṅgītikārakā "atha kho āyasmā"tiādimāhaṃsu. Tattha paṭibhāti manti mama bhāgo pakāsati. Paṭibhātu tanti tava bhāgo pakāsatu. Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi. [454] Na tāpayeti vippaṭisārena na tāpeyya. Na vihiṃseyyāti aññamaññaṃ bhindanto na bādheyya. Sā ve vācāti sā vācā ekaṃseneva subhāsitā. Ettāvatā apisuṇavācāya bhagavantaṃ thometi. [455] Paṭinanditāti haṭṭhena hadayena paṭimukhaṃ gantvā nanditā sampiyāyitā yaṃ anādāya pāpāni, paresaṃ bhāsate piyanti yaṃ vācaṃ 3- bhāsanto paresaṃ pāpāni appiyāni paṭikūlāni pharusavacanāni anādāya @Footnote: 1 Sī. vattabbā gāthā dassento 2 khu.su. 25/663/464 3 ka. vacanaṃ

--------------------------------------------------------------------------------------------- page221.

Atthabyañjanamadhurapiyavacanameva 1- bhāsati, taṃ piyavācameva bhāseyyāti vuttaṃ hoti. Imāya gāthāya piyavacanena bhagavantaṃ abhitthavi. [456] Amatāti amatasadisā madhurabhāvena. 2- Vuttampi cetaṃ "saccaṃ have sādhutaraṃ 3- rasānan"ti 4- nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yāyaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha "sacce atthe ca dhamme ca, ahu 5- santo patiṭṭhitā"ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva ca dhamme patiṭṭhitā hontīti veditabbā. Paraṃ vā dvayaṃ saccavisesanamicceva veditabbaṃ. Sacce patiṭṭhitā. Kīdise? atthe Ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhaṃ karotīti vuttaṃ hoti. Satipi ca anuparodhakaratte 6- dhammato anapetattā dhammaṃ, yaṃ dhammikameva atthaṃ taṃ sādhetīti vuttaṃ hoti. Imāya gāthāya saccavacanena bhagavantaṃ abhitthavi. [457] Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? nibbānappattiyā Dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānappattiyā dukkhassanta- kiriyāyāti dvinnaṃ nibbānadhātūnamatthāya khemamaggassa pakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho veditabbo. Imāya gāthāya mantāvacanena bhagavantaṃ abhitthavanto arahattanikūṭena @Footnote: 1 cha.Ma. atthabyañjanamadhuraṃ piyameva vacanaṃ 2 cha.Ma. sādubhāvena @3 cha.Ma. sādutaraṃ 4 saṃ.sa. 15/73/48, khu.su. 25/184/370 @5 Sī.,Ma. āhu 6 ka. anuparodhakatte

--------------------------------------------------------------------------------------------- page222.

Desanaṃ niṭṭhāpesīti ayamettha anupubbapadavaṇṇanā. 1- Sesaṃ vuttanayeneva veditabbanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya subhāsitasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 29 page 215-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4860&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4860&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=356              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8499              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8511              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]