ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

               4. Pūraḷāsasutta (sundarikabhāradvājasutta) vaṇṇanā
      evamme sutanti pūraḷāsasuttaṃ. 2- Kā uppatti? bhagavā pacchābhattakiccāvasāne
buddhacakkhunā lokaṃ olokento sundarikabhāradvājaṃ brāhmaṇaṃ arahattassa
upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne
dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī"ti ca
ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
      Tattha evamme sutantiādi saṅgītikārakānaṃ vacanaṃ, kiṃjacco bhavantiādi
vacanaṃ tassa brāhmaṇassa, na brāhmaṇo nomhītiādi vacanaṃ 3- bhagavato. Taṃ
sabbampi samodhānetvā "pūraḷāsasuttan"ti vuccati. Tattha vuttasadisaṃ vuttanayeneva
veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā.
Kosalesūti kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado
ruḷhisaddena "kosalā"ti vuccati. Tasmiṃ kosalesu janapade. Keci pana "yasmā
pubbe mahāpanādaṃ rājakumāraṃ nānā nāṭakādīni 4- disvā hasitamattampi 5-
akarontaṃ sutvā rājā āṇāpesi `yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ
@Footnote: 1 cha.Ma.,i. apubbapadavaṇṇanā  2 pāḷi. sundarikabhāradvājasuttaṃ
@3 cha.Ma. ayaṃ pāṭho na dissati  4 ka. nāṭakāni  5 cha.Ma.,i. sitamattampi
Alaṅkaromī'ti. Tato naṅgalāni chaḍḍetvā mahājanakāyo sannipati, 1- te ca
manussā atirekasattavassāni nānākīḷikādayo dassentāpi taṃ nāsakkhiṃsu hasāpetuṃ.
Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te
manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo
disvā paṭisanthāramakaṃsu `kacci bhoto 2- kusalaṃ, kacci bhoto 2- kusalan'ti. Tasmā
taṃ `kusalan'ti saddaṃ upādāya so padeso `kosalo'ti 3- vuccatī"ti vaṇṇayanti.
Sundarikāya nadiyā tīreti sundarikāti evaṃnāmikāya nadiyā tīre.
      Tena kho panāti yena samayena bhagavā taṃ brāhmaṇaṃ vinetukāmo gantvā
tassā nadiyā tīre sasīsaṃ pārupitvā rukkhamūle nisajjāsaṅkhātena iriyāpathavihārena
viharati. Sundarikabhāradvājoti so brāhmaṇo tassā nadiyā tīre vasati,
aggiñca juhati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Aggiṃ  juhatīti
āhutipakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanūpalepana-
balikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira
brāhmaṇo aggamhi juhitvā avasesaṃ pāyāsaṃ disvā cintesi "aggimhi tāva
pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi. Taṃ yadi
brahmuno mukhato jātassa brāhmaṇasseva dadeyyaṃ, evaṃ me pitarā saha
puttopi santappito bhaveyya, suvisodhito ca brahmalokagāmimaggo assa, handāhaṃ
brāhmaṇaṃ gavesāmī"ti. Tato brāhmaṇadassanatthaṃ uṭṭhāyāsanā catuddisā
anuvilokesi "ko nu kho imaṃ habyasesaṃ bhuñjeyyā"ti.
      Aññatarasmiṃ rukkhamūleti tasmiṃ vanasaṇḍe seṭṭharukkhamūle. Sasīsaṃ pārutanti
saha sīsena pārutakāyaṃ. Kasmā pana bhagavā evamakāsi, 4- kiṃ nārāyanasaṅkhātabalopi 5-
@Footnote: 1 ka. mahājanakāye sannipatite  2 cha.Ma.,i. bho  3 cha.Ma. kosalāti
@4 ka. evamakāsīti  5 ka. nārāyanasaṅghāṭabalopi
Hutvā nāsakkhi himapātaṃ sītavātañca paṭibāhitunti? atthetaṃ 1- kāraṇaṃ. Na hi
buddhā sabbaso kāyapaṭijagganaṃ karonti eva, 2- apica bhagavā "āgate brāhmaṇe
sīsaṃ vivarissāmi, maṃ disvā brāhmaṇo kathaṃ pavattessati, athassa kathānusārena
dhammaṃ desessāmī"ti kathāpavattanatthaṃ evamakāsi. Disvāna vāmena .pe.
Tenupasaṅkamīti so kira bhagavantaṃ disvā brāhmaṇo "ayaṃ sasīsaṃ pārupitvā
sabbarattiṃ padhānamanuyutto, imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī"ti
brāhmaṇasaññī hutvā eva upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti
sīse vivaritamatteva kesantaṃ disvā "muṇḍo"ti āha, tato suṭṭhutaraṃ olokento
parittampi sikhaṃ adisvā hīḷento "muṇḍako"ti āha. Evarūpā hi nesaṃ
brāhmaṇānaṃ diṭṭhi. Tato vāti 3- yattha ṭhito addasa, tamhā padesā. Muṇḍāpīti
kenaci kāraṇena muṇḍitasīsāpi honti.
      [458] Na brāhmaṇo nomhīti ettha nakāro paṭisedhe, nokāro
avadhāraṇe "na no saman"tiādīsu 4- viya. Tena nevamhi brāhmaṇoti dasseti.
Na rājaputtoti khattiyo namhi. Na vessāyanoti vessopi namhi. Uda koci
nomhīti aññopi suddo vā caṇḍālo vā koci na homīti evaṃ ekaṃseneva
jātivādasamudācāraṃ paṭikkhipati. Kasmā? mahāsamuddaṃ pattā viya hi nadiyo
pabbajjūpagatā kulaputtā jahanti purimāni nāmagottāni. Pahārādasuttaṃ cettha
sādhakaṃ. Evaṃ jātivādaṃ paṭikkhipitvā yathābhūtamattānaṃ āvikaronto āha "gottaṃ
pariññāya puthujjanānaṃ, akiñcano manta carāmi loke"ti. Kathaṃ gottaṃ
pariññāsīti ce? bhagavā hi tīhi pariññāhi pañcakkhandhe pariññāsi, tesu ca
pariññātesu gottaṃ pariññātameva hoti. Rāgādikiñcanānaṃ pana abhāvena so
@Footnote: 1 Sī.,Ma. atthetampi  2 Sī. na karonti eva
@3 ka. tato cāti  4 khu.dha. 25/226/377
Akiñcano mantā jānitvā ñāṇānuparivattīhi kāyakammādīhi carati. Tenāha
"gotti .pe. Loke"ti. Mantā vuccati paññā. Tāya cesa carati. Tenevāha
"manta carāmi loke"ti chandavasena rassaṃ katvā.
      [459-60] Evaṃ attānaṃ āvikatvā idāni "evaṃ oḷārikaliṅgampi
disvā pucchitabbāpucchitabbaṃ na jānāsī"ti brāhmaṇassa upārambhaṃ āropento
āha "saṅghāṭivāsī .pe. Gottapañhan"ti. Ettha ca chinnasaṅghaṭitaṭṭhena tīṇipi
cīvarāni "saṅghāṭī"ti adhippetāni, tāni nivāseti paridahatīti saṅghāṭivāSī.
Agahoti ageho, nittaṇhoti adhippāyo. Nivāsāgāraṃ pana bhagavato jetavane
mahāgandhakuṭikarerimaṇḍalamāḷakosambakuṭicandanamālādianekappakāraṃ, taṃ sandhāya na
yujjati. Nivuttakesoti apagatakeso 1- ohāritakesamassūti vuttaṃ hoti.
Abhinibbutattoti atīva vūpasantapariḷāhacitto, guttacitto vā. Alimpamāno idha
māṇavehīti upakaraṇasinehassa pahīnattā manussehi alitto asaṃsaṭṭho ekantavivitto.
Akallaṃ maṃ brāhmaṇāti yvāhaṃ evaṃ saṅghāṭivāsī .pe. Alimpamāno idha māṇavehi
kimatthaṃ 2- brāhmaṇa pākatikāni nāmagottāni atītapabbajitaṃ samānaṃ 3- appatirūpaṃ
gottapañhaṃ pucchasīti.
      Evaṃ vutte upārambhaṃ mocento brāhmaṇo āha:- pucchanti ve bho
brāhmaṇā brāhmaṇehi saha "brāhmaṇo no bhavan"ti. Tattha brāhmaṇo
noti brāhmaṇo nūti attho. Idaṃ vuttaṃ hoti:- nāhaṃ bho akallaṃ pucchāmi.
Amhākaṃ hi brāhmaṇasamaye brāhmaṇā brāhmaṇehi saha samāgantvā "brāhmaṇo
nu bhavaṃ, bhāradvājo nu bhavan"ti evaṃ jātimpi gottampi pucchanti evāti.
      [461-2] Evaṃ vutte bhagavā brāhmaṇassa cittamudubhāvakaraṇatthaṃ
mantesu attano pakataññutaṃ pakāsento āha "brāhmaṇo hi ce tvaṃ brūsi
@Footnote: 1 cha.Ma. apanītakeso  2 cha.Ma.,i. taṃ maṃ tvaṃ  3 ka. samaṇaṃ
.pe. Catuvīsatakkharan"ti. Tassattho:- sace tvaṃ "brāhmaṇo ahan"ti brūsi, mañca
abrāhmaṇaṃ brūsi, tasmā bhavantaṃ sāvittiṃ pucchāmi yaṃ 1- tipadaṃ catuvīsatakkharaṃ,
taṃ me brūhīti. Ettha ca bhagavā paramatthavedānaṃ tiṇṇaṃ piṭakānaṃ ādibhūtaṃ
paramatthabrāhmaṇehi sabbabuddhehi pakāsitaṃ atthasampannaṃ byañjanasampannañca
"buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṃghaṃ saraṇaṃ gacchāmī"ti imaṃ
ariyasāvittiṃ sandhāya pucchati. 2- Yadipi hi brāhmaṇo aññaṃ vadeyya, addhā
naṃ bhagavā "nāyaṃ brāhmaṇa ariyassa vinaye sāvittīti vuccatī"ti tassa
asārakattaṃ 3- dassetvā idheva patiṭṭhapeyya. Brāhmaṇo pana "sāvittiṃ pucchāmi
tipadaṃ catuvīsatakkharan"ti idaṃ attano samayasiddhaṃ sāvittilakkhaṇabyañjanakaṃ
brahmassarena nicchāritaṃ vacanaṃ sutvāva "addhāyaṃ samaṇo brāhmaṇasamaye
niṭṭhaṅgato, ahaṃ pana aññāṇena `abrāhmaṇo ayan'ti paribhaviṃ, sādhurūpo
mantapāragū brāhmaṇova eso"ti niṭṭhaṃ gantvā "handa naṃ yaññavidhiṃ
dakkhiṇeyyavidhiñca pucchāmī"ti tamatthaṃ pucchanto "kiṃ nissitā .pe. Loke"ti
idampi 4- visamagāthāpadadvayamāha. Tassattho:- kiṃ nissitā kimadhippāyā kiṃ
patthentā isayo ca khattiyā ca brāhmaṇā ca aññe ca manujā devatānaṃ
atthāya yaññaṃ 5- akappayiṃsu. Yaññamakappayiṃsūti makāro padasandhikaro. Akappayiṃsūti
saṃvidahiṃsu akaṃsu. Puthūti bahū annapānadānādinā bhedena 6- anekappakāre, puthū
vā isayo manujā khattiyā brāhmaṇā ca kiṃnissitā yaññamakappayiṃsu, kathaṃ nesaṃ
taṃ kammaṃ samijjhatīti iminā adhippāyena pucchati.
      [463] Athassa bhagavā tamatthaṃ byākaronto "yadantagū vedagū yaññakāle.
Yassāhutiṃ labhe tassijjheti brūmī"ti idaṃ sesapadadvayamāha. Tattha yadantagūti
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati  2 ka. vuccati  3 ka. asāvittittaṃ
@4 cha.Ma. imaṃ  5 ka. aññe  6 ka. annapānādibhede
Yo antagū, okārassa akāro, dakāro ca padasandhikaro "asādhāraṇamaññesan"ti-
ādīsu 1- makāro viya. Ayaṃ panattho:- yo vaṭṭadukkhassa tīhi pariññāhi
antagatattā antagū, catūhi ca maggañāṇavedehi kilese vijjhitvā 2- gatattā
vedagū, so yassa isimanujakhattiyabrāhmaṇānaṃ aññatarassa yaññakāle yasmiṃ
kismiñca āhāre paccupaṭṭhite antamaso vanapaṇṇamūlaphalādimhipi āhutiṃ labhe,
tato kiñci deyyadhammaṃ labheyya, tassa taṃ yaññakammaṃ ijjhe samijjheyya 3-
mahapphalaṃ bhaveyyāti brūmīti.
      [464] Atha brāhmaṇo taṃ bhagavato paramatthayogagambhīraṃ atimadhuragira-
nibbikārasarasampannaṃ desanaṃ sutvā sarīrasampattisūcitaṃ cassa sabbaguṇasampattiṃ
sambhāvayamāno pītisomanassajāto "addhā hi tassā"ti gāthamāha. Tattha iti
brāhmaṇoti saṅgītikārānaṃ vacanaṃ, sesaṃ brāhmaṇassa. Tassattho:- addhā hi
tassa mayhaṃ hutamijjhe, ayaṃ ajja deyyadhammo ijjhissati samijjhissati mahapphalo
bhavissati, yaṃ tādisaṃ vedaguṃ addasāma, yasmā tādisaṃ bhavantarūpaṃ vedaguṃ addasāma.
Tvaññeva hi so vedagū na añño. 4- Ito pubbe pana tumhādisānaṃ vedagūnaṃ
antagūnañca adassanena amhādisānaṃ yaññe paṭiyattaṃ añño jano bhuñjati
pūraḷāsaṃ carukañca pūvañcāti.
      [465] Tato bhagavā attani pasannaṃ vacanapaṭiggahaṇasajjaṃ brāhmaṇaṃ
viditvā yathāssa suṭṭhu pākaṭā honti, evaṃ nānappakārehi dakkhiṇeyye
pakāsetukāmo "tasmā tiha tvan"ti gāthamāha. Tassattho:- yasmā mayi pasannosi,
tasmā pana iha tvaṃ brāhmaṇa upasaṅkamma pucchāti attānaṃ dassento āha.
Idāni ito pubbaṃ 5- atthena atthikapadaṃ parapadena sambandhitabbaṃ:- atthena
@Footnote: 1 khu.khu. 25/9/12  2 Sī. vidhamitvā
@3 ka. samijjhe  4 ka. vedagūnaṃ aggo  5 ka. pubbe
Atthiko tassa atthatthikabhāvassa anurūpaṃ kilesaggivūpasamena santaṃ, kodhavūpasamena 1-
vidhūmaṃ, dukkhābhāvena anīghaṃ, anekavidhaāsābhāvena nirāsaṃ appevidha ekaṃsena idha
ṭhitova, idha vā sāsane abhivinde lacchasi, adhigacchissi sumedhaṃ varapaññaṃ
khīṇāsavaṃ dakkhiṇeyyanti. Atha vā yasmā mayi pasannosi, tasmā tiha tvaṃ
brāhmaṇa atthena atthiko 2- samāno upasaṅkamma puccha santaṃ vidhūmaṃ anīghaṃ
nirāsanti attānaṃ dassento āha. Evaṃ pucchanto appevidha abhivinde sumedhaṃ
khīṇāsavaṃ dakkhiṇeyyanti evampettha yojanā veditabbā.
      [466] Atha brāhmaṇo yathānusiṭṭhaṃ paṭipajjamāno bhagavantaṃ āha
"yaññe ratohaṃ bho .pe. Brūhi metan"ti. Tattha yañño yāgo dānanti
atthato ekaṃ, tasmā dānarato ahaṃ, tāya eva dānārāmatāya dānaṃ dātukāmo,
na pana jānāmi, evaṃ ajānantaṃ anusāsatu maṃ bhavaṃ. Anusāsanto ca
uttāneneva nayena yattha hutaṃ ijjhate brūhi me etan"ti 3- evamettha
atthayojanā veditabbā. "yathā hutan"tipi pāṭho.
      [467] Athassa bhagavā vattukāmo āha "tenahi .pe. Desessāmī"ti.
Ohitasotassa cassa anusāsanatthaṃ tāva "mā jātiṃ pucchī"ti gāthamāha. Tattha
mā jātiṃ pucchīti yadi hutasamiddhiṃ dānamahapphalattaṃ paccāsiṃsasi, jātiṃ mā puccha.
Jātipucchanaṃ 4- akāraṇaṃ taṃ hi dakkhiṇeyyavicāraṇāya jāti. 5- Caraṇañca pucchāti
apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etañhi dakkhiṇeyyavicāraṇāya kāraṇaṃ.
      Idānissa tamatthaṃ vibhāvento nidassanamāha "kaṭṭhā have jāyati
jātavedo"tiādi. Tatrāyamadhippāyo:- idha 6- kaṭṭhā aggi jāyati, na ca so
@Footnote: 1 cha.Ma.,i. kodhadhūmavigamena  2 i. so evaṃ atithenatthiko
@3 cha.Ma. metanti  4 cha.Ma. ayaṃ pāṭho na dissati
@5 ka. akāraṇaṃ  6 ka. yathā
Sālādi kaṭṭhā jāto eva aggikiccaṃ karoti, sopānadoṇiādikaṭṭhā 1- jāto
na karoti, apica kho attano acciādiguṇasampannattā eva karoti, evaṃ na
brāhmaṇakulādīsu jāto eva dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na
hoti, 2- apica kho nīcākulīnopi uccākulīnopi khīṇāsavamuni dhitimā hirīnisedho
ājāniyo hoti, imāya dhitihirippamukhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo
hoti. So hi dhitiyā guṇe dhāreti, 3- hiriyā dose nisedheti. Vuttañcetaṃ
"hiriyā hi santo na karonti pāpan"ti tena te brūmi:-
              "mā jātiṃ puccha caraṇañca
              kaṭṭhā have jāyati jātavedo
              nīcākulīnopi munī dhitīmā
              ājānīyo hoti hirīnisedho"ti.
Esa saṅkhepo, vitthāro pana assalāyanasuttānusārena 4- veditabbo.
      [468] Evametaṃ bhagavā cātuvaṇṇavisuddhiyā 5- anusāsitvā idāni yattha
hutaṃ ijjhati 6- yathā ca hutaṃ ijjhateva, 6- tamatthaṃ dassetuṃ "saccena danto"ti-
ādikā 7- gāthamāha. Tattha saccenāti paramatthasaccena. Taṃ hi patto danto
hoti. Tenāha "saccena danto"ti. Damasā upetoti indriyadamanena
samannāgato. Vedantagūti vedehi vā kilesānaṃ antaṃ gato, vedānaṃ vā antaṃ
catutthamaggañāṇaṃ gato. Vūsitabrahmacariyoti puma vasitabbābhāvato vutthamaggabrahmacariyo.
Kālena tamhi habyaṃ paveccheti attano deyyadhammaṭṭhitakālaṃ tassa sammukhībhāvakālañca
@Footnote: 1 cha.Ma. sāpānadoṇi....  2 ka. jātā na honti  3 cha.Ma. dhārayati
@ 4 Ma.Ma. 13/401-11/388-98
@5 cha.Ma. cātuvaṇṇisuddhiyā  6 cha.Ma.,i. ijjhate  7 cha.Ma.... ādi
Ca upalakkhetvā tena kālena tādise dakkhiṇeyye deyyadhammaṃ paveccheyya
paveseyya 1- paṭipādeyya.
      [469-71] Kāmeti vatthukāme ca kilesakāme ca. Susamāhitindriyāti
suṭṭhu samāhitaindriyā, avikkhittaindriyāti vuttaṃ hoti. Candova rāhuggahaṇā
pamuttoti 2- yathā cando rāhuggahaṇā, evaṃ kilesaggahaṇā pamuttāyeva atīva
bhāsanti ceva tapanti ca. Satāti satisampannā. Mamāyitānīti taṇhādiṭṭhimamāyitāni.
      [472] Yo kāme hitvāti ito pabhuti attānaṃ sandhāya vadati. Tattha
kāme hitvāti kilesakāme pahāya. Abhibhuyyacārīti tesaṃ pahīnattā vatthukāme
abhibhuyyacārī. Jātimaraṇassa antaṃ nāma nibbānaṃ vuccati, tañca yo vedīti 3-
attano paññābalena aññāsi. Udakarahadovāti ye ime anotattadaho
kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho maṇḍākinidaho
sīhapapātadahoti himavati satta mahārahadā aggisūriyasantāpehi asamphuṭṭhattā
niccaṃ sītalā, tesaṃ aññataro udakarahadova sīto parinibbutakilesapariḷāhattā.
      [473] Samoti tulyo. Samehīti vipassiādīhi buddhehi. Te hi paṭivedhasamattā
"samā"ti vuccanti. Natthi tesaṃ paṭivedhenādhigantabbesu guṇesu,
pahātabbesu vā dosesu vemattatā, addhānaāyukulappamāṇābhinikkhamanapadhānabodhirasmīhi
pana nesaṃ vemattatā hoti. Tathā hi te heṭṭhimaparicchedena catūhi
asaṅkhyeyyehi kappasatasahassena ca pāramiyo pūrenti, uparimaparicchedena
soḷasahi asaṅkhyeyyehi kappasatasahassena ca. Ayaṃ nesaṃ addhānavemattatā.
Heṭṭhimaparicchedena ca vassasatāyukakāle uppajjanti, uparimaparicchedena ca 4-
vassasatasahassāyukakāle. Ayaṃ nesaṃ āyuvemattatā. Khattiyakule vā brāhmaṇakule
@Footnote: 1 ka. ayaṃ pāṭho na dissati  2 cha.Ma.,i. pamuttāti
@3 cha.Ma.,i. yo vedi  4 cha.Ma.,i. ca-saddo na dissati
Vā uppajjanti. Ayaṃ kulavemattatā. Uccā vā honti aṭṭhāsītihatthappamāṇā
nīcā vā paṇṇarasaaṭṭhārasahatthappamāṇā. Ayaṃ pamāṇavemattatā. Hatthiassarathasivikādīhi
vā nikkhamanti vehāsena vā. Tathā 1- hi vipassikakusandhā assarathena
nikkhamiṃsu, sikhīkoṇāgamanā hatthikkhandhena, vessabhū sivikāya, kassapo vehāsena,
sakyamuni assapiṭṭhiyā. Ayaṃ nekkhammavemattatā. Sattāhaṃ vā padhānamanuyuñjanti,
aḍḍhamāsaṃ māsaṃ dvemāsaṃ temāsaṃ catumāsaṃ pañcamāsaṃ chamāsaṃ ekavassaṃ
dviticatupañcachavassāni vā. Ayaṃ padhānavemattatā. Assattho vā bodhirukkho hoti
nigrodhādīnaṃ vā aññataro. Ayaṃ bodhivemattatā. Byāmappabhāasīti-
anantappabhāyuttā 2- honti. Tattha byāmappabhā vā asītippabhā vā sabbesaṃ samānā,
anantappabhā pana dūrampi gacchati āsannampi, ekagāvutaṃ dvigāvutaṃ yojanaṃ
anekayojanaṃ cakkavāḷapariyantampi, maṅgalassa buddhassa sarīrappabhā dasasahassacakkavāḷaṃ
agamāsi. Evaṃ santepi manasā cintāyattāva sabbabuddhānaṃ, yo yattakaṃ
icchati, tassa tattakaṃ gacchati. Ayaṃ rasmivemattatā. Imā aṭṭha vemattatā
ṭhapetvā avasesesu paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu
natthi nesaṃ viseso, tasmā "samā"ti vuccati. Evametehi samo samehi.
     Visamehi dūreti na samā visamā, paccekabuddhādayo avasesasabbasattā.
Tehi visamehi asadisatāya dūre. Sakalajambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ
saṅghaṭṭetvā nisinnapaccekabuddhāpi hi guṇehi ekassa sammāsambuddhassa kalaṃ
nāgghanti soḷasiṃ, ko pana vādo sāvakādīsu. Tenāha "visamehi dūre"ti.
Tathāgato hotīti ubhayapadehi dūreti yojetabbaṃ. Anantapaññoti aparimitapañño.
Lokiyamanussānaṃ hi paññaṃ upanidhāya aṭṭhamakassa paññā adhikā, tassa paññaṃ
upanidhāya sotāpannassa. Evaṃ yāva arahato paññaṃ upanidhāya paccekabuddhassa
@Footnote: 1 Sī.,ka. yathā  2 cha.Ma.,i. byāmāsīti.....
Paññā adhikā, paccekabuddhassa paññaṃ pana upanidhāya tathāgatassa paññā
adhikāti na vattabbā, anantāicceva pana vattabbā. Tenāha "anantapañño"ti.
Anūpalittoti taṇhādiṭṭhilepehi alitto. Idha vā huraṃ vāti idhaloke vā
paraloke vā. Yojanā panettha:- samo samehi visamehi dūre tathāgato hoti.
Kasmā? yasmā anantapañño anūpalitto idha vā huraṃ vā, tena tathāgato
Arahati pūraḷāsanti.
      [474] Yamhi na māyāti ayaṃ pana gāthā aññā ca īdisā māyādidosayuttesu 1-
brāhmaṇesu dakkhiṇeyyasaññāpahānatthaṃ vuttāti veditabbā. Tattha
amamoti sattasaṅkhāresu "idaṃ mamā"ti pahīnamamāyitabhāvo. 2-
      [475] Nivesananti taṇhādiṭṭhinivesanaṃ. Tena hi mano tīsu bhavesu
nivisati, tena taṃ "nivesanaṃ manaso"ti vuccati. Tattheva vā nivisati taṃ hitvā
gantuṃ asamatthatāya. Tenapi "nivesanan"ti vuccati. Paripaggahāti taṇhādiṭṭhiyo
eva, tā hi pariggahitadhammā vā. Kecīti appamattakāpi. Anupādiyānoti tesaṃ
nivesanapariggahānaṃ abhāvā kañci dhammaṃ anupādiyamāno.
      [476] Samāhito maggasamādhinā. Udatārīti uttiṇṇo. Dhammamaññāsīti 3-
sabbampi 4- ñeyyadhammaṃ aññāsi. Paramāya diṭṭhiyāti sabbaññutaññāṇena.
      [477] Bhavāsavāti bhavataṇhājhānanikantisassatadiṭṭhisahagatā rāgā. Vacīti
vācā. Kharāti kakkhaḷā pharusā. Vidhūpitāti daḍḍhā. Atthagatāti atthaṅgatā.
Na santīti vidhūpitattā atthaṅgatattā ca. Ubhayehi pana ubhayaṃ yojetabbaṃ. Sabbadhīti
sabbesu khandhāyatanādīsu.
@Footnote: 1 ka...vināsayuttesu  2 ka. pahīnagāho
@3 cha.Ma.,i dhammaṃ caññāsīti  4 cha.Ma. sabbañca
      [478] Mānasattesūti mānena laggesu. 1- Dukkhaṃ pariññāyāti vaṭṭadukkhaṃ
tīhi pariññāhi parijānitvā. Sakhettavatthunti sahetupaccayaṃ, saddhiṃ kammakilesehīti
vuttaṃ hoti.
      [479] Āsaṃ anissāyāti taṇhaṃ anallīyitvā. Vivekadassīti nibbānadasSī.
Paravediyanti parehi ñāpetabbaṃ. Diṭṭhimupātivattoti dvāsaṭṭhibhedampi micchādiṭṭhiṃ
atikkanto. Ārammaṇāti paccayā, punabbhavakāraṇānīti vuttaṃ hoti.
      [480] Paroparāti parāparā 2- sundarāsundaRā. Parā vā bāhirā,
aparā 3- ajjhattikā. Sameccāti ñāṇena paṭivijjhitvā. Dhammāti khandhāyatanādayo
dhammā. Upādānakkhaye vimuttoti nibbāne nibbānārammaṇato vimutto,
nibbānārammaṇavimuttilābhīti attho.
      [481] Saṃyojanajātikkhayantadassīti 4- saṃyojanakkhayantadassī jātikkhayantadassī
ca. Saṃyojanakkhayantena cettha saupādisesā nibbānadhātu, jātikkhayantena
anupādisesā vuttā. Khayantoti hi accantakkhayassa samucchedappahānassetaṃ
adhivacanaṃ. Anunāsikalopo cettha "vivekajaṃ pītisukhan"tiādīsu viya na kato. Yo
pānudīti yo apanudi. Rāgapathanti rāgārammaṇaṃ, rāgameva vā. Rāgopi hi
duggatīnaṃ pathattā "rāgapatho"ti vuccati kammapatho viya. Suddho niddoso vimalo
akācoti parisuddhakāyasamācārāditāya suddho. Yehi dosehi 5- "rāgadosā ayaṃ
pajā, dosadosā, mohadosā"ti vuccati, tesaṃ abhāvā niddoso. Anupavisamaladhigamā 6-
vimalo, upakkilesābhāvato akāco. Upakkiliṭṭho hi upakkilesena
"sakāco"ti vuccati. Suddho vā yasmā niddoso, niddosatāya vimalo,
@Footnote: 1 ka. sattesu  2 Sī. parovarāti parā avarā  3 Sī. avarā
@4 cha.Ma. saṃyojanaṃjātikhamantadassīti  5 cha.Ma. ayaṃ pāṭho na dissati
@6 cha.Ma. aṭṭhapurisamalavigamā
Bāhiramalābhāvena vimalattā akāco. Samalo hi "sakāco"ti vuccati. Vimalattā
vā āguṃ na karoti, tena akāco. Āgukiriyā hi upaghātakaraṇato "kāco"ti
vuccati.
      [482] Attanā 1- attānaṃ nānupassatīti ñāṇasampayuttena cittena
vipassanto attano khandhesu aññaṃ attānaṃ nāma na passati, khandhamattameva
passati. Yā cāyaṃ "attanāva attānaṃ sañjānāmī"ti tassa saccato tathato 2- diṭṭhi
uppajjati, tasmā, abhāvā attano attānaṃ na passati, 3- aññadatthu paññāya
khandhe passati. Maggasamādhinā samāhito, kāyavaṅkādīnaṃ abhāvā ujjugato,
lokadhammehi akampanīyato ṭhitatto, taṇhāsaṅkhātāya ejāya pañcannaṃ
cetokhilānañca aṭṭhaṭṭhānāya kaṅkhāya ca abhāvā anejo akhilo akaṅkho.
      [483] Mohantarāti mohakāraṇā mohapaccayā, sabbakilesānametaṃ
adhivacanaṃ. Sabbesu dhammesu ca ñāṇadassīti sacchikatasabbaññutaññāṇo. Tañhi
sabbesu dhammesu ñāṇaṃ, tañca bhagavā passi, "adhigataṃ me"ti sacchikatvā vihāsi.
Tena vuccati "sabbesu dhammesu ca ñāṇadassī"ti. Sambodhinti arahattaṃ.
Anuttaranti paccekabuddhasāvakehi asādhāraṇaṃ. Sivanti khemaṃ nirupaddavaṃ, sassirikaṃ
vāti. 4- Yakkhassāti purisassa. Suddhīti vodānatā. Ettha hi mohantarābhāvena
sabbadosābhāvo, tena saṃvarakāraṇasamucchedo 5- antimasarīradhāritā, ñāṇadassitāya
sabbaguṇasambhavo, tena anuttarā sambodhipatti  6- ito paraṃ 7- pahātabbaṃ
adhigantabbaṃ vā natthi. Tenāha "ettāvatā yakkhassa suddhī"ti.
      [484] Evaṃ vutte brāhmaṇo bhiyyoso mattāya bhagavati pasanno
pasannākāraṃ karonto āha "hutañca mayhan"ti. Tassattho:- yamahaṃ ito pubbe
@Footnote: 1 cha.Ma. attano  2 cha.Ma. thetato  3 cha.Ma. nānupassati
@4 cha.Ma. vā  5 ka. cassa kāraṇasamucchedā
@6 ka. anuttaraṃ sambodhinti  7 cha.Ma.,i. parañca
Brāhmaṇaṃ 1- ārabbha aggimhi ajuhaṃ, 2- taṃ me hutaṃ saccaṃ vā hoti, alikaṃ
vāti na jānāmi. Ajja pana idaṃ hutaṃ 3- mayhaṃ hutamatthu saccaṃ, saccahutameva 4-
atthūti yācanto bhaṇati. Yaṃ tādisaṃ vedaguṃ 5- alatthaṃ, yasmā idheva ṭhito
bhavantarūpaṃ vedaguṃ alatthaṃ. Brahmā hi sakkhi, paccakkhameva hi tvaṃ brahmā,
yato paṭiggaṇhātu me bhagavā paṭiggahetvā ca bhuñjatu me bhagavā pūraḷāsanti
taṃ habyasesaṃ upaṇāmento āha.
      [487] Atha bhagavā kasikabhāradvājasutte vuttanayena gāthādvayamabhāsi.
Tato brāhmaṇo "ayaṃ attanā na icchati, tampi aññaṃ 6- sandhāya  `kevalinaṃ
mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassū'ti bhaṇatī"ti evaṃ
gāthāya atthaṃ asallakkhetvā taṃ ñātukāmo āha "sādhāhaṃ bhagavā"ti. Tattha
sādhūti āyācanatthe nipāto. Tathāti yena tvamāha, tena pakārena. Vijaññanti
jāneyyaṃ. Yanti yaṃ dakkhiṇeyyaṃ yaññakāle pariyesamāno upaṭṭhaheyyanti
pāṭhaseso. Pappuyyāti patvā. Tava sāsananti tava ovādaṃ. Idaṃ vuttaṃ hoti?
sādhāhaṃ bhagavā tava ovādaṃ āgamma tathā vijaññaṃ, ārocehi me taṃ kevalinanti
adhippāyo. Yo dakkhiṇaṃ bhuñjeyya mādisassa, yathāhaṃ 7- yaññakāle pariyesamāno
upaṭṭhaheyyaṃ, tathārūpaṃ me dakkhiṇeyyaṃ dassehi, sace tvaṃ na bhuñjasīti.
      [488-90] Athassa bhagavā pākaṭena nayena tathārūpaṃ dakkhiṇeyyaṃ
dassento "sārambhā yassā"ti gāthāttayamāha. Tattha sīmantānaṃ vinetāranti
sīmāti mariyādā sādhujanavutti, tassā antā pariyosānā aparabhāgāti 8- katvā
sīmantā vuccanti kilesā, tesaṃ vinetāranti attho. Sīmantāti buddhaveneyyā
@Footnote: 1 cha.Ma. brahmānaṃ  2 Ma.,ka. juhāmi  3 cha.Ma. hutañca
@4 ka. hutameva  5 cha.Ma.,i. vedagunaṃ  6 cha.Ma.,i. kampi caññaṃ
@7 cha.Ma.,i. yaṃ cāhaṃ  8 ka. assa bhāgāti
Sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti "evaṃ
jāti hoti 1- evaṃ maraṇan"ti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ,
kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ 2- vinayitvānāti yaṃ ekacce dubbuddhino
yācakaṃ disvā bhakuṭiṃ 2- karonti, taṃ vinayitvā, pasannamukhā hutvāti attho.
Pañjalikāti paggahitaañjalino hutvā.
      [491] Atha brāhmaṇo bhagavantaṃ thomayamāno "buddho bhavan"ti
gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi
āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti. Sesamettha ito
purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti
uttānatthattāyeva sammā 3- na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte
vuttanayamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      pūraḷāsasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 29 page 222-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5007              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5007              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8546              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]