ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         5. Māghasuttavaṇṇanā
      evamme sutanti māghasuttaṃ. 4- Kā uppatti? ayamevassa 5- nidāne
vuttā. Ayaṃ hi māgho māṇavo dāyako ahosi dānapati. Tassetadahosi
"sanpattakapaṇaddhikādīnaṃ dānaṃ dinnaṃ mahapphalaṃ hoti, udāhu noti samaṇaṃ
gotamaṃ etamatthaṃ pucchissāmi, samaṇo kira gotamo atītānāgatapaccuppannaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. bhukuṭiṃ
@3 cha.Ma. ayaṃ pāṭho na dissati  4 pāḷi. dhammikasuttaṃ  5 cha.Ma. ayameva, yāssa

--------------------------------------------------------------------------------------------- page237.

Jānātī"ti. So bhagavantaṃ upasaṅkamitvā pucchi, bhagavā cassa pucchānurūpaṃ byākāsi. Tayidaṃ saṅgītikārānaṃ brāhmaṇassa bhagavatoti tiṇṇannampi 1- vacanaṃ samodhānetvā "māghasuttan"ti vuccati. Tattha rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā "rājagahan"ti vuccati. Aññepettha pakāre vaṇṇayanti, kintehi, nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ 2- hutvā tiṭṭhati. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha "gijjhakūṭe pabbate"ti. So ca gijjhā tassa kūṭesu vasiṃsu, gijjhasadisāni vāssa kūṭāni, tasmā "gijjhakūṭo"ti vuccatīti veditabbo. Atha kho .pe. Avocāti ettha māghoti tassa brāhmaṇassa nāmaṃ, māṇavoti antevāsivāsaṃ anatītabhāvena 3- vuccati, jātiyā pana mahallako. "pubbāciṇṇavasenā"ti eke piṅgiyo māṇavo viya. So hi vīsavassasatikopi pubbāciṇṇavasena "piṅgiyo māṇavo "tveva saṅkhaṃ agamāsi, sesaṃ vuttanayameva. Ahaṃ hi bho gotama .pe. Pasavāmīti ettha dāyako dānapatīti dāyako ceva dānapati ca. Yo hi aññassa santakaṃ tenāṇatto deti, sopi dāyako hoti, tasmiṃ pana dāne issariyābhāvato na dānapati. Ayaṃ pana attano santakaṃyeva deti. Tenāha "ahaṃ hi bho gotama dāyako dānapatī"ti ayameva hi ettha attho, aññatra pana antarantarā maccherena abhibhuyyamāno dāyako anabhibhūto dānapatītiādināpi nayena vattuṃ vaṭṭati. Vadaññūti yācakānaṃ vacanaṃ jānāmi vuttamatteyeva "ayamidamarahati, ayamidan"ti purisavisesāvadhāraṇena bahūpakārabhāvaggahaṇena vā. Yācayogoti yācituṃ yutto. @Footnote: 1 cha.Ma.,i. tiṇṇampi 2 cha.Ma.,i. vasantavanaṃ, vi.A. 1/342 (syā) @ 3 ka. antevāsivāsagatikābhāvena

--------------------------------------------------------------------------------------------- page238.

Yo hi yācake disvāva bhakuṭiṃ katvā pharusavacanādīni bhaṇati, so na yācayogo hoti. Ahaṃ pana na tādisoti dīpeti. Dhammenāti adinnādānanikativañcanādīni vajjetvā bhikkhācariyāya, yācanāyāti attho. Yācanā hi brāhmaṇānaṃ bhogapariyesane dhammo, yācamānānañca nesaṃ parehi anuggahakāmehi dinnā bhogā dhammaladdhā nāma dhammādhigatā ca honti, so ca tathā pariyesitvā labhi. Tenāha "dhammena bhoge pariyesāmi .pe. Dhammādhigatehī"ti. Bhiyyopi dadāmīti tato uttaripi dadāmi, pamāṇaṃ natthi, ettha laddhabhogappamāṇena 1- dadāmīti dasseti. Tagghāti ekaṃsavacane nipāto. Ekaṃseneva hi sabbabuddhapacceka- buddhasāvakehi pasatthaṃ dānaṃ antamaso tiracchānagatānampi dīyamānaṃ. Vuttañcetaṃ "sabbattha vaṇṇitaṃ dānaṃ, na dānaṃ garahitaṃ kavcī"ti tasmā bhagavāpi ekaṃseneva taṃ pasaṃsanto āha "taggha tvaṃ māṇava .pe. Pasavasī"ti. Sesaṃ uttānatthameva. Evaṃ bhagavatā "bahuṃ so puññaṃ pasavatī"ti vuttepi dakkhiṇeyyato dakkhiṇāvisuddhiṃ sotukāmo brāhmaṇo uttari bhagavantaṃ pucchi. Tenāhu saṅgītikārā "atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsī"ti. Taṃ atthato vuttanayameva. [492] Pucchāmahantiādigāthāsu pana vadaññunti vacanaviduṃ, sabbākārena sattānaṃ vuttavacanādhippāyaññunti vuttaṃ hoti. Sujjheti dakkhiṇeyyavasena suddhaṃ mahapphalaṃ bhaveyya. Yojanā panettha:- yo yācayogo dānapati gahaṭṭho puññatthiko hutvā paresaṃ annapānaṃ dadaṃ yajati, na aggimhi āhutimattaṃ pakkhipanto, tañca kho puññapekkhova, na paccupakārakalyāṇakittisaddādiapekkho, tassa evarūpassa yajamānassa hutaṃ kathaṃ sujjheyyāti. @Footnote: 1 Sī. natthi, laddhabhogappamāṇena, i. natthi, laddhaladdhabhogappamāṇena

--------------------------------------------------------------------------------------------- page239.

[493] Ārādhaye dakkhiṇeyyehi tādīti tādiso yācayogo dakkhiṇeyyehi ārādhaye sampādaye sodhaye, mahapphalaṃ taṃ hutaṃ kareyya, na aññathāti attho. Imināssa "kathaṃ hutaṃ yajamānassa sujjhe"iccetaṃ byākataṃ hoti. [494] Akkhāhi me bhagavā dakkhiṇeyyeti ettha yo yācayogo dadaṃ paresaṃ yajati, tassa me bhagavā dakkhiṇeyye akkhāhīti evaṃ yojanā veditabbā. [495] Athassa bhagavā nānappakārehi nayehi dakkhiṇeyye pakāsento "ye ve alaggā"tiādikā 1- gāthāyo abhāsi. Tattha alaggāti 2- rāgādisaṅgavasena alaggā. Kevalinoti pariniṭṭhitakiccā. Yatattāti guttacittā. [496-7] Dantā anuttarena damathena, vimuttā paññācetovimuttīhi, anīghā āyatiṃ vaṭṭadukkhābhāvena, nirāsā sampati kilesābhāvena. 3- Imissā pana gāthāya dutiyagāthā bhāvanānubhāvappakāsananayena vuttāti veditabbā. "bhāvanānuyogamanuyuttassa bhikkhave bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya `aho vata me anupādāya āsavehi cittaṃ vimucceyyā'ti, athakhvassa anupādāya āsavehi cittaṃ vimuccatī"ti 4- idaṃ cettha suttaṃ sādhakaṃ. [498-502] Rāgañca .pe. Yesu na māyā .pe. Na taṇhāsu upātipannāti kāmataṇhādīsu nādhimuttā. 5- Vitareyyāti vitaritvā. Taṇhāti rūpataṇhādichabbidhā. Bhavābhavāyāti sassatāya vā ucchedāya vā. Atha vā bhavassa abhavāya bhavābhavāya, punabbhavābhinibbattiyāti vuttaṃ hoti. Idha vā huraṃ vāti idaṃ pana "kuhiñci loke"ti imassa vitthāravacanaṃ. @Footnote: 1 cha.Ma.,i asattāti 2 cha.Ma. asattāti 3 ka. dukkhābhāvena @4 aṅ. sattaka. 23/71/103 5 Sī.,i na nipannā

--------------------------------------------------------------------------------------------- page240.

[504] Ye vītarāgā .pe. Samitāvinoti samitavanto, kilesavūpasamakāvinoti 1- attho. Samitāvitattā ca vītarāgā akopā. Idha vippahāyāti idhaloke vattamāne khandhe vihāya, tato paraṃ yesaṃ gamanaṃ natthīti vuttaṃ hoti. Ito paraṃ "ye kāme hitvā agahā caranti, susaṃyatattā tasaraṃva ujjun"ti imampi gāthaṃ keci vadanti. 2- [506-8] Jahitvāti hitvā. "jahitvānā"tipi 3- pāṭho, ayamevattho. Attadīpāti attano guṇe eva attano dīpaṃ katvā vicarantā khīṇāsavā vuccanti. Ye hetthāti hakāro nipāto padapūraṇamatte. Ayaṃ panattho:- ye ettha khandhāyatanādisantāne yathayidaṃ khandhāyatanādi, tathā jānanti, yaṃsabhāvaṃ taṃsabhāvameva sañjānanti aniccādivasena jānantā. Ayamantimā natthi punabbhavoti ayaṃ no antimā jāti, idāni natthi punabbhavoti evañca ye jānantīti. [509] Yo vedagūti idāni attānaṃ sandhāya bhagavā imaṃ gāthamāha. Tattha satīmāti chasatatavihārasatiyā samannāgato. Sambodhipattoti sabbaññutaṃ patto. Saraṇaṃ bahunnanti bahūnaṃ devamanussānaṃ bhayavihiṃsanena saraṇabhūto. [510] Evaṃ dakkhiṇeyye sutvā attamano brāhmaṇo āha "addhā amoghā"ti. Tattha tvañhettha jānāsi yathā tathā idanti tvaṃ hi ettha loke idaṃ sabbampi ñeyyaṃ yathā tathā jānāsi yāthāvato jānāsi, yādisaṃ taṃ tādisameva jānāsīti vā 4- vuttaṃ hoti. Tathā hi vidito esa dhammoti tathā hi te esā dhammadhātu suppaṭividdhā, yassā suppaṭividdhattā yaṃ yaṃ icchasi, taṃ taṃ jānāsīti adhippāyo. @Footnote: 1 ka. vūpasamitāvinoti 2 cha.Ma. paṭhanti @3 Sī. jahetvātipi 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page241.

[511] Evaṃ so brāhmaṇo bhagavantaṃ pasaṃsitvā dakkhiṇeyyasampadāya yaññasampadaṃ ñatvā dāyakasampadāyapi taṃ chaḷaṅgaparipūraṃ yaññasampadaṃ sotukāmo "yācayogo"ti 1- uttari pañhaṃ pucchi. Tatrāyaṃ yojanā:- yo yācayogo dadaṃ paresaṃ yajati, tassa akkhāhi me bhagavā yaññasampadanti. [512] Athassa bhagavā dvīhi gāthāhi akkhāsi. Tattha ayaṃ atthayojanā:- yajassu māgha, yajamāno ca sabbattha vippasādehi cittaṃ, tīsupi kālesu cittaṃ pasādehi. Evaṃ te yāyaṃ:- "pubbeva dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti esā yaññassa sampadā"ti 2- yaññasampadā vuttā, tāya sampanno yañño bhavissati. Tattha siyā "kathaṃ cittaṃ pasādetabban"ti? dosappahānena. Kathaṃ dosappahānaṃ hoti? yaññārammaṇatāya. Ayaṃ hi ārammaṇaṃ yajamānassa yañño ettha patiṭṭhāya jahāti dosaṃ, ayaṃ hi sattesu mettāpubbaṅgamena sammādiṭṭhipadīpavihatamohandhakārena cittena yajamānassa deyyadhammasaṅkhāto yañño ārammaṇaṃ hoti, so ettha yaññe ārammaṇavasena pavattiyā patiṭṭhāya deyyadhammapaccayaṃ lobhaṃ, paṭiggāhakapaccayaṃ kodhaṃ, tadubhayanidānaṃ mohanti evaṃ tividhampi jahāti dosaṃ. So evaṃ bhogesu vītarāgo sattesu ca viheyya 3- dosaṃ tappahāreneva pahīnapañcanīvaraṇo anukkamena upacārappanābhedaṃ aparimāṇasattapharaṇena ekasatte vā anavasesapharaṇena appamāṇaṃ mettacittaṃ bhāvento puna bhāvanāya vepullatthaṃ rattindivaṃ sasataṃ sabbairiyāpathesu appamatto hutvā tameva mettajjhānasaṅkhātaṃ sabbā disā pharate appamaññanti. [514] Atha brāhmaṇo taṃ mettaṃ "brahmalokamaggo ayan"ti ajānanto kevalaṃ attano visayātītaṃ mettābhāvanaṃ sutvā suṭṭhutaraṃ sañjātasabbaññusambhāvano @Footnote: 1 cha.Ma.,i. yo yācayogoti 2 aṅ.chakka. 22/308/377 (syā) 3 cha.Ma. pavineyya, @i. paṭivineyya

--------------------------------------------------------------------------------------------- page242.

Bhagavati attanā 1- brahmalokādhimuttattā brahmalokūpapattimeva ca suddhiṃ muttiñca maññamāno brahmalokamaggaṃ pucchanto "ko sujjhatī"ti gāthamāha. Tatra ca brahmalokagāmiṃ puññaṃ karontaṃ sandhāyāha "ko sujjhati muccatī"ti, akarontaṃ sandhāya "bajjhatī cā"ti. Kenattanāti. 2- Kena kāraṇena. Sakkhi brahmajjadiṭṭhoti brahmā ajja sakkhi diṭṭho. Saccanti bhagavato brahmasamattaṃ ārabbha accādarena pucchaṃ 3- karoti. Kathaṃ upapajjatīti accādareneva punapi pucchati. Jutimāti bhagavantaṃ ālapati. Tattha yasmā yo bhikkhu mettāya tikacatukkajjhānaṃ uppādetvā tameva pādakaṃ katvā vipassanto arahattaṃ pāpuṇāti, so sujjhati muccati ca, tathārūpo ca brahmalokaṃ na gacchati. Yo pana mettāya tikacatukkajjhānaṃ uppādetvā "santā esā samāpattī"tiādinā nayena taṃ assādeti, so bajjhati, tathā 4- aparihīnajjhāno ca teneva jhānena brahmalokaṃ gacchati, tasmā bhagavā yo sujjhati muccati ca, tasmā 5- brahmalokagamanaṃ ananujānanto anāmasitvāva taṃ puggalaṃ yo bajjhati, tassa tena jhānena brahmalokagamanaṃ dassento brahmaṇassa sappāyena nayena "yo yajatī"ti imaṃ gāthamāha. [515] Tattha tividhanti tikālappasādaṃ sandhāyāha. Tena dāyakato aṅgattayaṃ dasseti. Ārādhaye dakkhiṇeyyehi tādīti tañca so tādiso tividhayañña- sampattisādhako 6- puggalo tividhaṃ yaññasampadaṃ dakkhiṇeyyehi khīṇāsavehi sādheyya sampādeyya. Iminā paṭiggāhakato aṅgattayaṃ dasseti. Evaṃ yajitvā sammā yācayogo evaṃ mettajjhānapadaṭṭhānabhāvena chaḷaṅgasamannāgataṃ yaññaṃ sammā yajitvā so yācayogo tena chaḷaṅgayaññūpanissayena mettajjhānena upapajjati @Footnote: 1 Sī. attano 2 Ma. kenatthenāti, i. kenāti 3 cha.Ma.,i sapathaṃ @4 cha.Ma.,i. ayaṃ saddo na dissati 5 cha.Ma.,i tassa 6 cha.Ma. tividhasampattisādhako

--------------------------------------------------------------------------------------------- page243.

Brahmalokanti brūmīti brāhmaṇaṃ samussāhento desanaṃ samāpesi. Sesaṃ sabbagāthāsu uttānatthameva, ito parañca pubbe vuttanayamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya māghasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 29 page 236-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5336&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5336&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8710              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8710              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]