ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         6. Sabhiyasuttavaṇṇanā
      evamme sutanti sabhiyasuttaṃ. Kā uppatti? ayameva cassa 1- nidāne
vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ.
Yaṃ pana na vuttaṃ, 2- taṃ uttānatthāni padāni pariharantā vaṇṇayissāma.
Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi
ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuradvāraṭṭālakayuttaṃ
nīlobhāsaṃ manoramaṃ, tena "veḷuvanan"ti vuccati. Kalandakānaṃ cettha nivāpaṃ
adaṃsu, tena "kalandakanivāpo"ti vuccati. Kalandakā nāma kāḷakā vuccanti.
Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto
divāseyyaṃ supi. Parijanopissa "sutto rājā"ti pupphaphalādīhi palobhiyamāno
ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kañhasappo
nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā "rañño jīvitaṃ
dassāmī"ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi, rājā paṭibujjhi,
kaṇhasappo nivatto. So taṃ disvā "imāya mama kāḷakāya jīvitaṃ dinnan"ti
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 cha.Ma.,i. yaṃ pana apubbaṃ
Kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato
pabhuti "kalandakanivāpo"ti saṅkhaṃ gataṃ.
      Sabhiyassa paribbājakassāti sabhiyoti tassa nāmaṃ, paribbājakoti bāhirapabbajjaṃ
upādāya vuccati. Purāṇasālohitāya devatāyāti na mātā na pitā, apica kho
panassa mātā viya pitā viya ca hitajjhāsayattā so devaputto "purāṇasālohitā
devatā"ti vutto. Parinibbute kira kassape bhagavati patiṭṭhite suvaṇṇacetiye
tayo kulaputtā sammukhasāvakānaṃ santike pabbajitvā cariyānurūpāni kammaṭṭhānāni
gahetvā paccantajanapadaṃ gantvā araññāyatane samaṇadhammaṃ karonti, antarantarā
ca cetiyavandanatthāya dhammassavanatthāya ca nagaraṃ gacchanti. Aparena ca samayena
tāvatakampi araññe vippavāsaṃ arocayamānā tattheva appamattā vihariṃsu, evaṃ
viharantāpi ca kiñci visesaṃ nādhigamiṃsu. Evaṃ 1- tato nesaṃ ahosi "mayaṃ piṇḍāya
gacchantā jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaro
dhammo adhigantuṃ, puthujjanakālakiriyāpi dukkhā, handa mayaṃ nisseṇiṃ bandhitvā
pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā"ti. Te
tathā akaṃsu.
      Atha tesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiññāparivāraṃ
arahattaṃ sacchākāsi. So iddhiyā himavantaṃ gantvā anotatte mukhaṃ dhovitvā
uttarakurūsu piṇḍāya caritvā katabhattakicco puna aññampi padesaṃ gantvā
pattaṃ pūretvā anotattaudakañca nāgalatādantapoṇañca gahetvā tesaṃ santikaṃ
āgantvā āha "passathāvuso mahānubhāvaṃ, ayaṃ uttarakuruto piṇḍapāto, ida
himavantato udakadantapoṇaṃ ābhataṃ, imaṃ bhuñjitvā samaṇadhammaṃ karotha, evāhaṃ
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati
Tumhe sadā upaṭṭhahissāmī"ti. Te taṃ sutvā āhaṃsu "tumhe bhante katakiccā,
tumhehi saha sallāpamattampi amhākaṃ papañco, mā dāni tumhe puna amhākaṃ
santikaṃ āgamitthā"ti. So kenaci pariyāyena te sampaṭicchāpetuṃ asakkonto
pakkāmi.
      Tato tesaṃ eko dvīhatīhaccayena pañcābhiñño anāgāmī ahosi, sopi
tatheva akāsi, itarena ca paṭikkhitto tatheva agamāsi. So taṃ paṭikkhipitvā
vāyamanto pabbataṃ āruhanadivasato 1- sattame divase kiñci visesaṃ anadhigantvāva
kālakato devaloke nibbatti. Khīṇāsavattheropi taṃdivasameva parinibbāyi, anāgāmī
suddhāvāsesu uppajji. Devaputto chasu kāmāvacaradevalokesu 2- anulomapaṭilomena
dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā aññatarissā
paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa
dhītā, taṃ mātāpitaro "amhākaṃ dhītā samayantaraṃ jānātū"ti ekassa paribbājakassa
paṭiyādesuṃ. 3- Tasseko antevāsiko paribbājako tāya saddhiṃ vippaṭipajji.
Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājikā nikkaḍḍhiṃsu. Sā
aññatra 4- gacchantī antarāmagge sabhāyaṃ vijāyi, tenassa "sabhiyo"tveva
nāmaṃ akāsi. Sopi sabhiyo vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā
nānāsatthāni uggahetvā mahāvādī hutvā vādakkhittatāya sakalajambudīpe
vicaranto attano sadisaṃ vādiṃ adisvā nagaradvāre assamaṃ kārāpetvā
khattiyakumārādayo sippaṃ sikkhāpento tattha vasati.
      Atha bhagavā pavattitapavaradhammacakko anupubbena rājagahaṃ āgantvā
veḷuvane viharati kalandakanivāpe. Sabhiyo pana buddhuppādaṃ na jānāti. Athassa
@Footnote: 1 ka. āruḷha...  2 ka. kāmāvacaresu
@3 cha.Ma.,i. niyyātesuṃ  4 cha.Ma. aññattha
So suddhāvāsabrahmā samāpattito vuṭṭhāya "imāhaṃ visesaṃ kassānubhāvena
patto"ti āvajjento kassapassa bhagavato sāsane  samaṇadhammakiriyaṃ te ca
sahāye anussaritvā "tesu eko  parinibbuto, eko idāni katthā"ti
āvajjanto "devalokā cavitvā jambudīpe uppanno buddhuppādampi ca na
jānātī"ti ñatvā "handa naṃ buddhupasevanāya niyojemī"ti vīsati pañhe
abhisaṅkharitvā rattibhāge tassa assamaṃ āgamma ākāse ṭhatvā "sabhiya sabhiyā"ti
pakkosi, so niddāyamāno tikkhattuṃ taṃ saddaṃ sutvā nikkhamma obhāsaṃ disvā
pañjaliko aṭṭhāsi. Tato taṃ brahmā āha "ahaṃ sabhiya tavatthāya vīsati pañhe
āhariṃ, te tvaṃ uggaṇha. Yo ca te samaṇo vā brāhmaṇo vā ime pañhe
puṭṭho byākaroti, tassa santike brahmacariyaṃ careyyāsī"ti. Imaṃ devaputtaṃ
sandhāyetaṃ vuttaṃ "purāṇasālohitāya devatāya pañhā uddiṭṭhā hontī"ti
uddiṭṭhāti uddesamatteneva vuttā, na vibhaṅgena.
      Evaṃ vutte ca ne sabhiyo ekavacaneneva padapaṭipāṭiyā uggahesi. Atha
kho brahmā jānantopi tassa buddhuppādaṃ nācikkhi. "atthaṃ gavesamāno
paribbājako sayameva satthāraṃ ñassati, ito bahiddhā ca samaṇabrāhmaṇānaṃ
tucchabhāvan"ti iminā panādhippāyena evamāha "yo te sabhiya .pe.
Careyyāsī"ti. Theragāthāsu pana catukkanipāte 1- sabhiyattherāpadānaṃ vaṇṇentā
bhaṇanti "sā cassa mātā attano vippaṭipattiṃ cintetvā taṃ jigucchamānā
jhānaṃ uppādetvā brahmaloke uppannā, tāya brahmadevatāya te pañhā
uddiṭṭhā"ti.
      Ye teti idāni vattabbānaṃ uddesapaccuddeso. Samaṇabrāhmaṇāti
pabbajjūpagamena lokasammutiyā ca samaṇā ceva brāhmaṇā ca. Saṅghino
@Footnote: 1 khu.thera. 26/275-8/315
Gaṇavanto. Gaṇinoti satthāro, "sabbaññuno mayan"ti evaṃ paṭiññātāro.
Gaṇācariyāti uddesaparipucchādivasena pabbajitagahaṭṭhagaṇassa ācariyā. Ñātāti
abhiññātā. Vissutā pākaṭāti vuttaṃ hoti. Yasassinoti lābhaparivārasampannā.
Titthakarāti lesaṃ diṭṭhānugatimāpajjantehi otaritabbānaṃ 1- ogāhitabbānaṃ
diṭṭhititthānaṃ kattāro. Sādhusammatā bahujanassāti "sādhavo ete santo
sappurisā"ti evaṃ bahujanassa sammatā.
      Seyyathidanti katame teti ce iccetasmiṃ atthe nipāto. Pūraṇoti nāmaṃ,
kassapoti gottaṃ. So kira jātiyā dāso, dāsasataṃ 2- pūrento jāto. Tenassa
"pūraṇo"ti  nāmamakaṃsu. Palāyitvā pana naggesu pabbajitvā "kassapo ahan"ti
gottaṃ uddisi, sabbaññutañca paccaññāsi. Makkhalīti nāmaṃ, gosālāya jātattā
gosālotipi vuccati. Sopi kira jātiyā dāso eva, palāyitvā pabbaji,
sabbaññutañca paccaññāsi. Ajitoti nāmaṃ, appicchatāya kesakambalaṃ dhāreti,
tenassa kesakambalotipi vuccati, sopi sabbaññutaṃ paccaññāsi. Pakudhoti nāmaṃ,
kaccāyanoti gottaṃ. Appicchavasena udake jīvasaññāya ca nhānamukhadhovanādi
paṭikkhitto, sopi sabbaññutaṃ paccaññāsi. Sañjayoti nāmaṃ, velaṭṭho 3- panassa
pitā, tasmā velaṭṭhaputtoti vuccati, sopi sabbaññutaṃ paccaññāsi. Nigaṇṭhoti
pabbajjānāmena, nāṭaputtoti pitunāmena vuccati, nāṭo 4- kira nāma tassa
pitā, 5- tassa puttoti nāṭaputto, sopi sabbaññutaṃ paccaññāsi. Sabbepi
pañcasatapañcasatasissaparivārā ahesuṃ. Teti te cha satthāro. Te pañheti te
vīsatipañhe, teti te cha satthāro. Neva 6- sampāyantīti na sampādenti.
@Footnote: 1 ka. ayaṃ pāṭho na dissati  2 ka. ekūnadāsasataṃ
@3 cha.Ma. belaṭṭho, evamuparipi  4 cha.Ma. nāṭoti
@5 cha.Ma. nāmassa pitā  6 cha.Ma. na
Kopanti cittacetasikānaṃ āvilabhāvaṃ. Dosanti paduṭṭhacittataṃ, tadubhayampetaṃ
mandatikkhabhedassa kodhassevādhivacanaṃ. Appaccayanti appatītaṃ, 1- domanassanti vuttaṃ
hoti. Pātukarontīti kāyavacīvikārena pakāsenti, pākaṭaṃ karonti.
      Hīnāyāti gahaṭṭhabhāvāya. Gahaṭṭhabhāvo hi pabbajjaṃ upanidhāya sīlādiguṇahīnato
hīnakāmasukhapaṭisevanato vā "hīno"ti vuccati, uccā pabbajjā. Āvattitvāti
osakkitvā. Kāme paribhuñjeyyanti kāme paṭiseveyyaṃ. Iti kirassa sabbaññutaṃ
paṭiññātānampi 2- pabbajitānaṃ tucchakataṃ 3- disvā ahosi. Uppannaparivitakkavaseneva
ca āgantvā punappunaṃ vīmaṃsamānassa atha kho sabhiyassa paribbājakassa etadahosi
"ayampi kho samaṇo"ti ca "yepi kho te bhonto"ti ca "samaṇo kho daharo"ti
na uññātabbo"ti cāti evamādi. Tattha jiṇṇātiādīni padāni vuttanayāneva.
Therāti attano samaṇadhamme thirabhāvappattā. Rattaññūti ratanaññū, "nibbānaratanaṃ
jānāma mayan"ti evaṃ sakāya paṭiññāya lokenāpi sammatā, bahurattividū vā.
Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Na uññātabboti na avajānitabbo,
na nīcaṃ katvā jānitabboti vuttaṃ hoti. Na paribhotabboti na paribhavitabbo,
"kimesa ñassatī"ti evaṃ na gahetabboti vuttaṃ hoti.
      [516] Kaṅkhī vecikicchīti sabhiyo bhagavatā saddhiṃ sammodamāno evaṃ
bhagavato rūpasampattidamūpasamasūcitaṃ sabbaññutaṃ sambhāvayamāno vigatuddhacco hutvā
āha "kaṅkhī vecikicchī"ti. Tattha "labheyyaṃ nu kho imesaṃ byākaraṇan"ti evaṃ
pañhānaṃ byākaraṇakaṅkhāya kaṅkhī. "ko nu kho imassa cimassa ca pañhassa
attho"ti evaṃ vicikicchāya vecikicchī. Dubbalavicikicchāya vā tesaṃ pañhānaṃ
atthe kaṅkhanato kaṅkhī, balavatiyā vicinanto kicchatiyeva, na sakkoti sanniṭṭhātunti
@Footnote: 1 cha.Ma. appatītatā  2 cha.Ma. sabbaññupaṭiññānampi  3 cha.Ma. tucchakattaṃ
Vecikicchī. Abhikaṅkhamānoti ativiya patthayamāno. Tesantakaroti tesaṃ pañhānaṃ
antakaro. Bhavantova evaṃ bhavāhīti dassento āha "pañhe me puṭṭho
.pe. Byākarohi me"ti tattha pañhe me"ti pañhe mayā. Puṭṭhoti pucchito.
Anupubbanti pañhassa paṭipāṭiyā. Anudhammanti atthānurūpaṃ pāḷiṃ āropento.
Byākarohi meti mayhaṃ byākarohi.
     [517] Dūratoti so kira ito cito cāhiṇḍanto sattayojanasatamaggato
āgato. Tenāha bhagavā "dūrato āgatosī"ti, kassapassa bhagavato vā sāsanato
āgatattā "dūrato āgatosī"ti naṃ āha.
      [518] Puccha manti imāya panassa gāthāya sabbaññupavāraṇaṃ pavāreti.
Tattha manasicchasīti manasā icchasi.
      Yaṃ vatāhanti yaṃ vata ahaṃ. Attamanoti pītipāmojjasomanassehi phuṭṭhacitto. 1-
Udaggoti dāyena cittena ca abbhunnato. Idaṃ pana padaṃ sabbapāṭhesu atthi.
Idāni yehi dhammehi attamano, te dassento āha "pamudito pītisomanassajāto"ti.
      [519] Kiṃ pattinanti kiṃ pattaṃ 2- kimadhigataṃ. Soratanti suvūpasantaṃ.
"suratan"tipi pāṭho, suṭṭhu uparatanti attho. Dantanti damitaṃ. Buddhoti vibuddho,
buddhaboddhabbo 3- vā. Evaṃ sabhiyo ekekāya gāthāya cattāro cattāro
katvā pañcahi gāthāhi vīsati pañhe pucchi. Bhagavā panassa ekamekaṃ pañhaṃ
ekamekāya gāthāya katvā arahattanikūṭeneva vīsatiyā gāthāhi byākāsi.
      [520] Tattha yasmā bhinnakileso paramatthabhikkhu, so ca nibbānappatto
hoti, tasmā assa "kiṃ pattinamāhu bhikkhunan"ti imaṃ pañhaṃ byākaronto
@Footnote: 1 cha.Ma. phuṭacitto  2 ka. pattiṃ  3 ka. buddhabodhito
"pajjenā"tiādimāha. Tassattho:- yo attanā bhāvitena maggena parinibbānagato
kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho
vipattimpattihānivuḍḍhiucchedasassataapuññapuññabhedaṃ "vibhavañca bhavañca vippahāya
maggavāsaṃ vusitavā khīṇapunabbhavoti ca etesaṃ thutivacanānaṃ araho, so
bhikkhūti.
      [521] Yasmā pana vippaṭipattito suṭṭhu uparatabhāvena nānappakārakilesavūpasamena
ca sorato hoti, tasmā tamatthaṃ dassento "sabbattha upekkhako"ti-
ādinā nayena dutiyapañhabyākaraṇamāha. Tassattho:- yo sabbattha rūpādīsu
ārammaṇesu "cakkhunā rūpaṃ disvā neva sumano hoti, na dummano"ti evaṃ
pavattāya chaḷaṅgupekkhāya upekkhako, vepullappattāya satiyā satimā na so
hiṃsati neva hiṃsati kañci tasathāvarādibhedaṃ sattaṃ sabbaloke sabbasmimpi loke,
tiṇṇoghattā tiṇṇo, samitapāpattā samaṇo, āvilasaṅkappappahānā anāvilo.
Yassa cime rāgadosamohamānadiṭṭhikilesaduccaritasaṅkhātā sattussadā keci oḷārikā
vā sukhumā vā na santi, so imāya upekkhāvihāritāya sativepullatāya
ahiṃsakatāya ca vippaṭipatto suṭṭhu uparatabhāvena iminā oghādinānappakārakilesavūpasamena
ca soratoti
      [522] Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti,
tasmā tamatthaṃ dassento "yassindriyānī"ti gāthāya tatiyapañhaṃ byākāsi.
Tassattho:- yassa cakkhvādīni chaḷindriyāni gocarabhāvanāya aniccādiṃ tilakkhaṇaṃ
āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā ca bhāvitāni, tāni
ca kho yathā ajjhattaṃ gocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi
yattha yattha indriyānaṃ vekallatā vekallato 1- vā sambhavo, tattha tattha
@Footnote: 1 cha.Ma. vekallatāya, i. vekalyatāya
Nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca
lokaṃ sakasantatikkhandhalokaṃ parasantatikkhandhalokañca adandhamaraṇaṃ maritukāmo kālaṃ
kaṅkhati, jīvitakkhayakālaṃ āgameti paṭimāneti, na bhāyati maraṇassa. Yathāha thero:-
              "maraṇe me bhayaṃ natthi        nikkanti natthi jīvite 1-
              nābhikaṅkhāmi maraṇaṃ           nābhikaṅkhāmi jīvitaṃ
              kālañca paṭikaṅkhāmi          nibbisaṃ bhatako yathā"ti. 2-
Bhāvito sa dantoti evaṃ bhāvitindriyo so dantoti.
      [523] Yasmā pana buddho nāma buddhisampanno kilesaniddā vibuddho
ca, tasmā tamatthaṃ dassento "kappānī"ti gāthāya catutthapañhaṃ byākāsi.
Tattha kappānīti taṇhādiṭṭhiyo. Tā hi tathā tathā vikappanato "vikappānī"ti
vuccanti. Viceyyāti aniccādibhāvena sammasitvā. Kevalānīti sakalāni. Saṃsāranti
yo cāyaṃ:-
              "khandhānañca paṭipāṭi         dhātuāyatanāna ca
              abbocchinnaṃ vattamānā       saṃsāroti pavuccatī"ti
evaṃ khandhādipaṭipāṭisaṅkhāto saṃsāro, taṃ saṃsārañca kevalaṃ viceyya. Ettāvatā
khandhānaṃ mūlabhūtesu kammakilesesu khandhesu cāti evaṃ tīsupi vaṭṭesu vipassanaṃ
āha. Dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ viceyya
ñatvāti attho. Etena cutūpapātañāṇaṃ āha. Vigatarajamanaṅgaṇaṃ visuddhanti
rāgādirajānaṃ vigamā aṅgaṇānaṃ abhāvā malānañca vigatattā 3- vigatarajamanaṅgaṇaṃ
visuddhaṃ. Pattaṃ jātikkhayanti nibbānappattaṃ. Tamāhu buddhanti taṃ imāya
lokuttaravipassanāya cutūpapātañāṇabhedāya buddhiyā sampannattā imāya
@Footnote: 1 khu.thera. 26/20/263  2 khu.thera. 26/606-7/356-7  3 cha.Ma.,i. vigamā
Ca vigatarajāditāya kilesaniddāvibuddhattā tāya paṭipadāya jātikkhayaṃ pattaṃ
buddhamāhu.
      Atha vā kappāni viceyya kevalānīti "anekepi saṃvaṭṭavivaṭṭakappe
amutrāsin"tiādinā 1- nayena vicinitvāti attho. Etena paṭhamavijjamāha.
Saṃsāraṃ dubhayaṃ cutūpapātanti sattānaṃ cutiṃ, upapātanti imañca ubhayaṃ saṃsāraṃ
"ime vata bhonto sattā"tiādinā nayena vicinitvāti attho. Etena
dutiyavijjamāha. Avasesena tatiyavijjamāha. Āsavakkhayañāṇena hi vigatarajāditā
ca nibbānappatti ca hoti. 2- Tamāhu buddhanti evaṃ vijjāttayabhedabuddhisampannaṃ
taṃ buddhamāhūti.
      [525] Evaṃ paṭhamagāthāya vuttapañhe vissajjetvā dutiyagāthāya
vuttapañhesupi yasmā brahmabhāvaṃ seṭṭhabhāvaṃ patto paramatthabrāhmaṇo
bāhitasabbapāpo hoti, tasmā tamatthaṃ dassento "bāhitvā"ti gāthāya paṭhamapañhaṃ
byākāsi. Tassattho:- yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto,
ṭhito icceva vuttaṃ hoti, bāhitapāpattā eva ca vimalo, vimalabhāvaṃ brahmabhāvaṃ
seṭṭhabhāvaṃ patto, paṭippassaddhasamādhivikkhepakarakilesamalena aggaphalasamādhinā
sādhu samāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalī,
so taṇhādiṭṭhīhi anissitattā anissito, 3- lokadhammehi nibbikārattā "tādī"ti
ca pavuccati, evaṃ thutiraho sa brahmā so brāhmaṇoti.
      [526] Yasmā pana samitapāpatāya samaṇo, nhātapāpatāya nhātako,
āgūnaṃ akaraṇena ca nāgoti pavuccati, tasmā tamatthaṃ dassento tato aparāhi
tīhi gāthāhi tayo pañhe byākāsi. Tattha samitāvīti ariyamaggena kilese
@Footnote: 1 vi.mahāvi. 1/12/5, khu.iti. 25/99/317  2 cha.Ma.,i. hotīti  3 cha.Ma.,i. asito
Sametvā ṭhito. Samaṇo pavuccati 1- tathattāti tathārūpo samaṇo pavuccatīti.
Ettāvatā pañho byākato hoti, sesañhi 2- tasmiṃ samaṇe sabhiyassa
bahumānajananatthaṃ thutivacanaṃ. Yo hi samitāvī, so puññapāpānaṃ appaṭisandhikaraṇena
pahāya puññapāpaṃ rajānaṃ vigamena virajo, aniccādivasena ñatvā imaṃ parañca
lokaṃ jātimaraṇaṃ upātivatto tādi ca hoti.
      [527] Ninhāya .pe. Nhātakoti ettha ca yo ajjhattabahiddhāsaṅkhāte
sabbasmimpi āyatanaloke ajjhattabahiddhārammaṇavasena uppattirahāni
sabbapāpakāni maggañāṇena ninhāya dhovitvā  tāya ninhātapāpakatāya
taṇhādiṭṭhikappehi kappiyesu devamanussesu kappaṃ na eti, taṃ nhātakamāhūti
evamattho daṭṭhabbo.
      [528] Catutthagāthāyapi āguṃ na karoti kiñci loketi yo loke
appamattakampi pāpasaṅkhātaṃ āguṃ na karoti, nāgo pavuccati tathattāti.
Ettāvatā pañho byākato hoti, sesaṃ pubbanayeneva thutivacanaṃ. Yo hi
maggena pahīnaāguttā āguṃ na karoti, so kāmayogādike sabbayoge
dasasaṃyojanabhedāni ca sabbabandhanāni visajja jahitvā sabbattha khandhādīsu
kenaci saṅgena na sajjati, dvīhi ca vimuttīhi vimutto, tādi ca hotīti.
      [530] Evaṃ dutiyagāthāya vuttapañhe vissajjetvā tatiyagāthāya
vuttapañhesupi yasmā "khettānī"ti āyatanāni vuccanti. Yathāha "cakkhupetaṃ
cakkhvāyatanampetaṃ .pe. Khettampetaṃ vatthupetan"ti. 3- Tāni ca 4- vijeyya
vijetvā abhibhavitvā, viceyya vā aniccādibhāvena vicinitvā upaparikkhitvā
kevalāni anavasesāni, visesato pana saṅgahetubhūtaṃ dibbaṃ mānusakañca
@Footnote: 1 cha.Ma. pavuccate  2 cha.Ma.,i. sesaṃ
@3 abhi.saṅ.  34/596/182  4 cha.Ma.,i. ca-saddo na dissati
Brahmakkhettaṃ, yaṃ dibbaṃ dvādasāyatanabhedaṃ tathā mānusakañca,  yañca brahmakkhettaṃ
chaḷāyatane cakkhvāyatanādidvādasāyatanabhedaṃ, taṃ sabbampi vijeyya, viceyya vā.
Yato 1- yadetaṃ sabbesaṃ khettānaṃ mūlabandhanaṃ avijjābhavataṇhādi, tasmā
sabbakkhettamūlabandhanā pamutto. Evametesaṃ khettānaṃ vijitattā vicinitattā
vā khettajino nāma hoti, tasmā "khettānī"ti imāya gāthāya paṭhamapañhaṃ
byākāsi. Tattha keci "kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho"ti 2-
vacanato kammāni khettānīti vadanti. Dibbaṃ mānusakañca brahmakkhettanti
ettha ca devūpagaṃ kammaṃ dibbaṃ, manussūpagaṃ kammaṃ mānusakaṃ, brahmūpagaṃ kammaṃ
brahmakkhettanti vaṇṇayanti. Sesaṃ vuttanayameva.
      [531] Yasmā pana sakaṭṭhena kosasadisattā "kosānī"ti kammāni
vuccanti, tesañca lunanā samucchedanā kusalo hoti, tasmā tamatthaṃ dassento
"kosānī"ti gāthāya dutiyapañhaṃ byākāsi. Tassattho:- lokiyalokuttaravipassanāya
visayato kiccato ca aniccādibhāvena kusalākusalakammasaṅkhātāni 3- kosāni viceyya
kevalāni, visesato pana saṅgahetubhūtaṃ aṭṭhakāmāvacarakusalacetanābhedaṃ dibbaṃ
mānusakañca navamahaggatakusalacetanābhedañca brahmakosaṃ viceyya, tato imāya
maggabhāvanāya avijjābhavataṇhādibhedā sabbakosānaṃ mūlabandhanā pamutto
evametesaṃ kosānaṃ lunanā "kusalo"ti pavuccati, tathattā tādī ca hotīti.
Atha vā sattānaṃ dhammānañca nivāsanaṭṭhena asikosasadisattā "kosānī"ti
tayo bhavā dvādasāyatanāni ca veditabbāni. Evamettha 4- yojanā kātabbā.
      [532] Yasmā ca na kevalaṃ paṇḍatīti imināva "paṇḍito"ti vuccati,
apica kho pana paṇḍarāni ito upagato pavicayapaññāya allīnotipi
@Footnote: 1 ka. tato  2 aṅ.tika. 20/77/217
@3 ka. kusalakammasaṅkhātāni  4 Sī.,i. yato etehipettha
"paṇḍito"ti vuccati, tasmā tamatthaṃ dassento "dubhayānī"ti gāthāya tatiyapañhaṃ
byākāsi. Tassattho:- ajjhattaṃ bahiddhā cāti evaṃ dubhayāni 1- aniccādibhāvena
viceyya. Paṇḍarānīti āyatanāni. Tāni hi pakatiparisuddhattā ruḷhiyā ca evaṃ
vuccanti, tāni viceyya imāya paṭipattiyā niddhantamalattā suddhapañño 2-
paṇḍitoti pavuccati tathattā yasmā tāni paṇḍarāni paññāya ito hoti,
sesamassa thutivacanaṃ. So hi pāpapuññasaṅkhātaṃ kaṇhasukkamupātivatto, tādī ca
hoti, tasmā evaṃ thutoti.
      [533] Yasmā pana "monaṃ vuccati ñāṇaṃ, yā paññā pajānanā
.pe. Sammādiṭṭhi, tena ñāṇena samannāgato munī"ti vuttaṃ, tasmā tamatthaṃ
dassento "asatañcā"ti gāthāya catutthapañhaṃ byākāsi. Tassattho:- yvāyaṃ
akusalakusalappabhedo asatañca satañca dhammo, taṃ ajjhattaṃ bahiddhāti imasmiṃ
sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ tassa ñātattā
eva rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca
atikkamitvā ṭhito, so tena monasaṅkhātena pavicayañāṇena samannāgatattā
muni. Devamanussehi pūjanīyoti 3- imaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā
devamanussānaṃ pūjāraho hoti, tasmā evaṃ thutoti. 4-
      [535] Evaṃ tatiyagāthāya vuttapañhe vissajjetvā catutthagāthāya
vuttapañhesu yasmā yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so
paramatthato vedagū nāma hoti. Yo ca sabbasamaṇabrāhmaṇānaṃ satthasaññitāni
vedāni, tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha
chandarāgappahānena tameva sabbavedamaticca yā vedappaccayā vā aññathā vā
@Footnote: 1 cha.Ma. ubhayāni  2 cha.Ma. suddhipañño
@3 ka. pūjiyoti  4 cha.Ma. thuto
Uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti, tasmā tamatthaṃ
dassento "idaṃ pattinan"ti avatvā "vedānī"ti gāthāya paṭhamapañhaṃ byākāsi.
Yasmā vā yo 1- pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena
sabbavedamaticca vattati, so satthasaññitāni vedāni gato ñāto atikkanto
ca hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato
atikkanto ca hoti. Vedāni gatotipi vedagū, tasmā tampi atthaṃ dassento
"idaṃ pattinan"ti avatvā imāya gāthāya paṭhamapañhaṃ byākāsi.
      [536] Yasmā pana dutiyapañhe "anuvidito"ti anubuddho vuccati, so
ca anuvicca papañcanāmarūpaṃ ajjhattaṃ attano santāne taṇhāmānadiṭṭhibhedaṃ
papañcaṃ tappaccayā nāmarūpañca aniccānupassanādīhi anuvicca anuviditvā, na
kevalaṃ taṃ 2- ajjhattaṃ, bahiddhā ca rogamūlaṃ, parasantāne ca imassa nāmarūparogassa
mūlaṃ avijjābhavataṇhādiṃ, tameva vā papañcaṃ anuvicca tāya bhāvanāya
sabbesaṃ rogānaṃ mūlabandhanā, sabbasmā vā rogānaṃ mūlabandhanā,
avijjābhavataṇhādibhedā tamhā eva vā papañcā pamutto hoti, tasmā taṃ dassento
"anuviccā"ti gāthāya dutiyapañhaṃ byākāsi.
      [537] "kathañca viriyavā"ti ettha pana yasmā yo ariyamaggena
sabbapāpakehi virato, tathā viratattā ca āyatiṃ appaṭisandhitāya nirayadukkhamaticca
ṭhito viriyavāso vīriyaniketo, so 3- khīṇāsavo "viriyavā"ti vattabbataṃ arahati,
tasmā tamatthaṃ dassento "virato"ti gāthāya tatiyapañhaṃ byākāsi. Padhānavā
dhīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajjhānapadhānena,
@Footnote: 1 ka. yasmā tāya  2 cha.Ma. na kevalañca
@ 3 Sī. so vā, i. se vā
Dhīro kilesārividdhaṃsanasamatthatāya, tādī nibbikāratāya, tasmā evaṃ thuto. Sesaṃ
yojetvā vattabbaṃ.
      [538] "ājāniyo kinti nāma hotī"ti ettha pana yasmā
pahīnasabbavaṅkadoso kāraṇākāraṇaññū asso vā hatthī vā "ājāniyo hotī"ti
loke vuccati, na ca tassa sabbaso te dosā pahīnā eva. Khīṇāsavassa pana
te pahīnā, tasmā so "ājāniyo"ti paramatthato vattabbataṃ arahatīti dassento
"yassā"ti gāthāya catutthapañhaṃ byākāsi. Tassattho:- ajjhattaṃ bahiddhā cāti
evaṃ ajjhattabahiddhāsaṃyojanasaṅkhātāni yassa assu lunāni bandhanāni paññāsatthena
chinnāni padālitāni. Saṅgamūlanti yāni tesu tesu vatthūsu saṅgassa
sajjanāya anatikkamanāya mūlaṃ honti, atha vā yassa assu lunāni rāgādīni
bandhanāni yāni ajjhattaṃ bahiddhā ca saṅgamūlāni honti, so sabbasmā
saṅgānaṃ mūlabhūtā, 1- sabbasaṅgānaṃ vā mūlabhūtā bandhanā pamutto "ājāniyo"ti
vuccati, tathattā tādi ca hotīti.
      [540] Evaṃ catutthagāthāya vuttapañhe vissajjetvā pañcamagāthāya
vuttapañhesupi yasmā yaṃ chandajjhenamattena akkharacintakā sottiyaṃ vaṇṇayanti,
vohāramattasottiyo so. Ariyo pana bāhusaccena nissutapāpatāya ca
paramatthasottiyo hoti, tasmā tamatthaṃ dassento "idaṃ pattinan"ti avatvā
"sutvā"ti gāthāya paṭhamapañhaṃ  byākāsi. Tassattho:- yo imasmiṃ loke
sutamayapaññākiccavasena sutvā kattabbakiccavasena vā sutvā vipassanūpagaṃ
sabbadhammaṃ aniccādivasena abhiññāya sāvajjānavajjaṃ yadatthi kiñci, imāya
paṭipadāya kilese kilesaṭṭhāniye ca dhamme abhibhavitvā abhibhūti saṅkhaṃ gato, taṃ
@Footnote: 1 ka. saṅgamūlabhūtā
Sutvā sabbadhammaṃ abhiññāya loke sāvajjānavajjaṃ yadatthi kiñci, abhibhuṃ
sutavattā 1- sottiyoti āhu, yasmā ca yo akathaṃkathī kilesabandhanehi vimutto,
rāgādīhi īghehi anīgho ca hoti sabbadhi sabbesu dhammesu khandhāyatanādīsu,
tasmā taṃ akathaṃkathī vimuttaṃ anīghaṃ sabbadhi nissutapāpakattāpi "sottiyo"ti
āhūti.
      [541] Yasmā pana hitakāmena janena araṇīyato ariyo hoti,
adhigamanīyatoti 2- attho, tasmā yehi guṇehi so araṇīyo 3- hoti, te dassentā
"../../bdpicture/chetvā"ti gāthāya dutiyapañhaṃ byākāsi. Tassattho:- cattāri āsavāni dve ca
ālayāni paññāsatthena chetvā vidvā viññū vibhāvī catumaggañāṇī so
punabbhavavasena na upeti gabbhaseyyaṃ, kiñci yoniṃ 4- na upagacchati, kāmādibhedañca
saññaṃ tividhaṃ kāmaguṇasaṅkhātañca paṅkaṃ panujja panuditvā taṇhādiṭṭhikappānaṃ
aññatarampi kappaṃ na eti, evaṃ āsavacchedādiguṇasamannāgataṃ tamāhu ariyoti.
Yasmā vā pāpakehi ārakattā ariyo hoti anaye ca anirīyanā, tasmā tampi
atthaṃ dassento imāya gāthāya dutiyapañhaṃ byākāsi. Āsavādayo hi pāpakā
dhammā anayasammatā, te cānena chinnā panuṇṇā, 5- na ca tehi kampati,
iccassa te ārakā honto, na ca tesu irīyati, tasmā ārakāssa honti
pāpakā dhammāti imināpatthena, anaye na irīyatīti imināpatthena tamāhu ariyoti
ca evampettha yojanā veditabbā, "vidvā so na upeti gabbhaseyyan"ti idaṃ
panimasmiṃ atthavikappe thutivacanameva hoti.
@Footnote: 1 Sī. sutavanto  2 cha.Ma. abhigamanīyatoti
@3 Ma.,ka. yo ariyo  4 cha.Ma. kañci yoniṃ
@ 5 cha.Ma. panunnā
      [542] "kathaṃ caraṇavā"ti ettha ca pana yasmā caraṇehi pattabbaṃ
patto "caraṇavā"ti vattabbataṃ arahati, tasmā taṃ dassento "yo idhā"ti
gāthāya tatiyapañhaṃ byākāsi. Tattha yo idhāti yo imasmiṃ sāsane, caraṇesūti
sīlādīsu  hemavatasutte 1- vuttapaṇṇarasadhammesu. Nimittaṭṭhe bhummavacanaṃ.
Pattipattoti pattabbaṃ patto yo caraṇanimittaṃ caraṇahetu caraṇapaccayā pattabbaṃ arahattaṃ
pattoti vuttaṃ hoti. Caraṇavā soti so imāya caraṇehi pattabbapattiyā
caraṇavā hotīti. Ettāvatā pañhabyākaraṇaṃ 2- hoti, sesamassa thutivacanaṃ. Yo hi
caraṇehi pattipatto, so kusalo ca hoti cheko, sabbadā ca ājānāti
nibbānadhammaṃ, niccaṃ nibbānaninnacittatāya sabbattha ca khandhādīsu na sajjati,
dvīhi ca vimuttīhi vimuttacitto hoti, paṭighā yassa 3- na santīti.
     [543] Yasmā pana kammādīnaṃ paribbājanena paribbājako nāma hoti,
tasmā tamatthaṃ dassento "dukkhavepakkan"ti gāthāya catutthapañhaṃ byākāsi.
Tattha vipāko eva vepakkaṃ, dukkhaṃ vepakkaṃ assāti dukkhavepakkaṃ. Pavattidukkhajananato
sabbampi tedhātukakammaṃ vuccati. Uddhanti atītaṃ. Adhoti anāgataṃ. Tiriyaṃ vāpi
majjheti paccuppannaṃ. Tañhi na uddhaṃ na adho, tiriyaṃ ubhinnaṃ ca antarā,
tena "majjhe"ti vuttaṃ. Paribbājayitvāti nikkhāmetvā niddhametvā. Pariññacārīti
paññāya paricchinditvā  caranto. Ayaṃ tāva apubbapadavaṇṇanā. Ayaṃ panassa 4-
adhippāyayojanā:- yo tiyaddhapariyāpannampi dukkhajanakaṃ yadatthi kiñci kammaṃ,
taṃ sabbampi ariyamaggena taṇhāvijjāsinehe sosento appaṭisandhijanakabhāvakaraṇena
paribbājayitvā tathā paribbājitattā eva ca taṃ kammaṃ pariññāya
caraṇato pariññacārī. Na kevalañca kammameva, māyaṃ mānamathopi lobhakodhaṃ imepi
@Footnote: 1 khu.su. 25/153-82/364-68  2 cha.Ma.,i. pañho bayākato
@3 ka. paṭighā assa  4 cha.Ma. ayaṃ pana
Dhamme pahānapariññāya pariññacārī, pariyantamakāsi nāmarūpaṃ, nāmarūpassa ca
pariyantamakāsi paribbājesi iccevattho. Imesaṃ kammādīnaṃ paribbājanena taṃ
paribbājakamāhu. Pattipattanti idaṃ panassa thutivacanaṃ.
      [544] Evaṃ pañhabyākaraṇena tuṭṭhassa pana sabhiyassa "yā ca tīṇī"ti-
ādīsu abhitthavanagāthāsu osaraṇānīti ogahaṇāni 1- tiṭṭhāni, diṭṭhiyoti attho.
Tāni yasmā sakkāyadiṭṭhiyā saha brahmajāle vuttadvāsaṭṭhidiṭṭhigatāni gahetvā
tesaṭṭhi honti, yasmā ca tāni aññatitthiyasamaṇānaṃ pavādabhūtāni satthanissitāni 2-
tehi upadisitabbavasena, na uppattivasena. Uppattivasena pana  yadetaṃ "itthiṃ
puriso"ti  saññakkharaṃ vohāranāmaṃ, yā cāyaṃ micchāparivitakkānussavādivasena
"evarūpena attanā bhavitabban"ti bālānaṃ viparītasaññā uppajjati,
tadubhayanissitāni tesaṃ vasena uppajjanti, na attapaccakkhāni. Tāni ca bhagavā
vineyya vinayitvā oghatamagā oghatamaṃ oghandhakāraṃ agā atikkanto.
"oghantamagā"tipi pāṭho, so 3- oghānaṃ antamagā, tasmā āha "yāni ca
tīṇi .pe. Tamagā"ti.
      [545] Tato paraṃ vaṭṭadukkhassa antaṃ pārañca nibbānaṃ appattiyā 4-
dukkhābhāvato tappaṭipakkhato ca taṃ sandhāyāha "antagūsi pāragū dukkhassā"ti.
Atha vā pāragū bhagavā nibbānaṃ gatattā, taṃ ālapanto āha, "pāragū antagūsi
dukkhassā"ti ayamettha sambandho. Sammā ca buddho sāmañca buddhoti
sammāsambuddho. Taṃ maññeti tameva maññāmi, na aññanti accādarena
bhaṇanti. 5- Jutimāti paresampi andhakāravidhamanena jotisampanno. Matimāti 6-
@Footnote: 1 Sī.,i. ogahanāni  2 cha.Ma.,i. satthāni sitāni
@3 cha.Ma. ayaṃ pāṭho na dissati  4 cha.Ma. tappattiyā
@5 cha.Ma. bhaṇati  6 cha.Ma.,i. mutimāti
Aparappaccayañeyyañāṇasamatthāya matiyā paññāya sampanno. Pahūtapaññoti
anantapañño. Idha sabbaññutaññāṇaṃ adhippetaṃ. Dukkhassantakarāti āmantento
āha. Atāresi manti kaṅkhāto maṃ tāresi.
      [546-9] Yaṃ metiādigāthāya 1- namakārakaraṇaṃ bhaṇati. Tattha kaṅkhitanti
vīsatipañhanissitaṃ atthaṃ sandhāyāha. So hi tena kaṅkhito ahosi. Monapathesūti
ñāṇapathesu. Vinaḷīkatāti vigatanaḷā katā, ucchinnāti vuttaṃ hoti. Nāga
nāgassāti evaṃ āmantanavacanaṃ, etassa "bhāsato anumodantī"ti iminā sambandho.
"dhammadesanan"ti pāṭhaseso. Sabbe devāti ākāsaṭṭhā ca bhummaṭṭhā ca.
Nāradapabbatāti tepi kira dve devagaṇā paññavanto, tepi anumodantīti
sabbaṃ pasādena ca namakārakaraṇaṃ bhaṇati.
      [550-53] Anumodanārahaṃ byākaraṇasampadaṃ sutvā "namo te"ti añjaliṃ
paggahetvā āha. Purisājaññāti purisesu jātisampannā. Paṭipuggaloti paṭibhāgo
puggalo tuvaṃ buddho catusaccapaṭivedhena, satthā anusāsaniyā satthavāhatāya ca,
mārābhibhū catumārābhibhavena, muni buddhamuni. Upadhīti khandhakilesakāmaguṇābhisaṅkhārabhedā
cattāro. Vaggūti abhirūpaṃ puññe cāti lokiye na limpasi tesaṃ akaraṇena
pubbe katānampi vā āyatiṃ phalupabhogābhāvena vā, tannimittena vā
taṇhādiṭṭhilepena. Vandati satthunoti evaṃ bhaṇanto gopphakesu pariggahetvā
pañcaṅgapatiṭṭhitaṃ 2- vandi.
      Aññatitthiyapubboti aññatitthiyo eva. Ākaṅkhatīti icchati. Āraddhacittāti
abhirādhitacittā. Apica mettha puggalavemattatā viditāti apica mayā ettha
aññatitthiyānaṃ parivāse puggalanānattaṃ viditaṃ, na sabbeneva parivasitabbanti.
@Footnote: 1 Sī.,ka. aḍḍhagāthāya  2 cha.Ma. pañcapatiṭṭhitaṃ
Kena pana na parivasitabbaṃ? aggiyehi jaṭilehi, sākiyena jātiyā, liṅgaṃ
vijahitvā āgatena. Avijahitvā āgatopi ca yo maggaphalapaṭilābhāya hetusampanno
hoti, tādisova sabhiyo paribbājako, tasmā bhagavā "tava pana sabhiya titthiyavatta-
pūraṇatthāya parivāsakāraṇaṃ natthi, atthatthiko tvaṃ `maggaphalapaṭilābhāya
hetusampanno'ti viditaṃ etaṃ mayā"ti tassa pabbajjaṃ anujānanto āha "apica
mettha puggalavemattatā viditā"ti. Sabhiyo pana attano ādaraṃ dassento
āha "sace bhante"ti. Taṃ sabbaṃ aññañca tathārūpaṃ uttānatthattā pubbe
vuttanayattā ca idha na vaṇṇitaṃ, yato pubbe vaṇṇitānusāreneva veditabbanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       sabhiyasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 29 page 243-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5488              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5488              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8828              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8828              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]