ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         7. Selasuttavaṇṇanā
      evamme sutanti  selasuttaṃ. Kā uppatti? ayamevassa 1- nidāne vuttā.
Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ
pana avuttaṃ, 2- taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Aṅguttarāpesūti
aṅgā eva so janapado, gaṅgāya pana yā uttarena āpo, tāsaṃ avidūrattā
"uttarāpo"tipi vuccati. Kataragaṅgāya uttarena yā āpoti? mahāmahīgaṅgāya.
      Tatrāyaṃ tassā nadiyā āvibhāvatthaṃ ādito pabhuti vaṇṇanā:- ayaṃ kira
jambudīpo dasasahassayojanappamāṇo. 3- Tattha catusahassayojanappamāṇo 3- padeso
udakena ajjhotthato "samuddo"ti saṅkhaṃ gato. Tisahassayojanappamāṇe manussā
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 cha.Ma.,i. apubbaṃ  3 cha.Ma..... yojanaparimāṇo

--------------------------------------------------------------------------------------------- page263.

Vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko 1- caturāsītisahassakūṭehi paṭimaṇḍito samantato sandamānapañcamahānadīvicitro, 2- yattha āyāmavitthārena gambhīratāya ca paññāsapaññāsayojanā diyaḍḍhayojanasataparimaṇḍalā pūraḷāsasuttavaṇṇanāyaṃ vuttā anotattādayo satta mahāsarā patiṭṭhitā. Tesu anotatto sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ suvaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, citrakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ masāragallamayaṃ 3- abbhantare muggavaṇṇaṃ nānappakāraosadhasañchannaṃ kāḷapakkhuposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti. Ujuṃ gacchantā na obhāsenti. Tenevassa "anotattan"ti saṅkhā udapādi. Tattha manoharasilātalāni 4- nimmacchakacchapāni phalikasadisāni nimmalodakāni nhānatiṭṭhāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca isigaṇā ca nhāyanti, devayakkhādayo ca uyyānakīḷikaṃ kīḷanti. Catūsu cassa passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre @Footnote: 1 ka. pañcayojanasato 2 cha.Ma.......pañcasatanadī.... @3 cha.Ma.,i. sānumayaṃ 4 ka. maroharasilāni

--------------------------------------------------------------------------------------------- page264.

Sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimasadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti, dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya pariṇāhena tigāvutappamāṇā udakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo ca 1- udakadhārāvegena bhinno. Tatra paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā 2- saṭṭhiyojanāni gatā 3- tato ghanapaṭhaviṃ bhinditvā umaṅgena 4- saṭṭhiyojanāni gantvā vijjhaṃ 5- nāma tiracchānapabbataṃ paharitvā hatthatale pañcaaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne "āvaṭṭagaṅgā"ti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne "kaṇhagaṅgā"ti vuccati. Ākāsena saṭṭhiyojanāni gataṭṭhāne "ākāsagaṅgā"ti vuccati. Tiyaggaḷapāsāṇe patitvā catupaññāsayojanokāse ṭhitā 6- "tiyaggaḷapokkharaṇī"ti vuccati. Kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhiyojanāni gataṭṭhāne "bahalagaṅgā"ti vuccati. Paṭhaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gataṭṭhāne "umaṅgagaṅgā"ti vuccati. Vijjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne "gaṅgā yamunā aciravatī sarabhū mahī"ti pañcadhā vuccati. Evametā pañca mahāgaṅgā himavatā sambhavanti. Tāsu yā ayaṃ pañcamī mahī @Footnote: 1 cha.Ma.,i. pāsāṇo 2 cha.Ma. pavisiya @3 ka. gantvā 4 Sī.,i. ummaggena @5 cha.Ma. viññaṃ 6 cha.Ma.,i. paññāsayojanokāse

--------------------------------------------------------------------------------------------- page265.

Nāma, sā idha "mahāmahīgaṅgā"ti adhippetā. Tassā gaṅgāya uttarena yā āpo, tāsaṃ avidūrattā so janapado "aṅguttarāpo"ti veditabbo. Tasmiṃ janapade aṅguttarāpesu. Cārikaṃ caramānoti addhānagamanaṃ kurumāno. Tattha bhagavato duvidhā cārikā turitacārikā ca aturitacārikā ca. Tattha dūrepi bhabbapuggale disvā sahasā gamanaṃ turitacārikā. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Taṃ paccuggacchanto hi bhagavā muhutteneva tigāvutaṃ agamāsi, āḷavakadamanatthaṃ tiṃsayojanaṃ, tathā aṅgulimālassatthāya. Pukkusātissa pana pañcacattāḷīsayojanaṃ, mahākappinassa, vīsayojanasataṃ, dhaniyassatthāya sattayojanasataṃ addhānaṃ agamāsi. Ayaṃ turitacārikā nāma. Gāmanigamanagarapaṭipāṭiyā pana piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ aturitacārikā nāma. Ayaṃ idha adhippetā. Evaṃ cārikaṃ caramāno. Mahatāti saṅkhyāmahatā guṇamahatā ca. Bhikkhusaṃghenāti samaṇagaṇena. Aḍḍhateḷasehīti aḍḍhena teḷasahi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Yena .pe. Tadavasarīti āpaṇabahulatāya so nigamo "āpaṇo"tveva nāmaṃ labhi. Tasmiṃ kira vīsatiāpaṇamukhasahassāni vibhattāni ahesuṃ. Yena disābhāgena, maggena vā so aṅguttarāpānaṃ raṭṭhassa nigamo osaritabbo, tena avasari tadavasari agamāsi, taṃ nigamaṃ anupāpuṇīti vuttaṃ hoti. Keṇiyo jaṭiloti keṇiyoti nāmena, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhanatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati kulasahassassa nissayo hutvā. Assamepi cassa eko tālarukkho divase ekaṃ suvaṇṇaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca bandhati, rattiṃ yathāsukhaṃ

--------------------------------------------------------------------------------------------- page266.

Pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Sakyaputtoti uccākula- paridīpanaṃ. Sakyakulā pabbajitoti saddhāya pabbajitabhāvaparibhāvadīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānaṭṭhe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva. Thutighoso vā. Itipi so bhagavātiādimhi pana ayaṃ tāva yojanā:- so bhagavā itipi arahaṃ, itipi sammāsambuddho .pe. Itipi bhagavāti, iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānaṃ ca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbo. Ārakā hi so sabbakilesehi maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ. Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ. Yañcetaṃ avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārānaṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālapavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapaṭhaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattātipi 1- arahaṃ aggadakkhiṇeyyattā ca cīvarādipaccaye sakkāragarukārādīni ca arahatīti paccayādīnaṃ arahattāpi arahaṃ. Yathā ca loke keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evaṃ nāyaṃ kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ. Hoti cettha:- @Footnote: 1 ka. hatattāpi

--------------------------------------------------------------------------------------------- page267.

"ārakattā hatattā ca kilesārīna so muni hatasaṃsāracakkāro paccayādīna cāraho na raho karoti pāpāni arahaṃ tena pavuccatī"ti. Sammā sāmaṃ ca saccānaṃ buddhattā sammāsambuddho. Atisayavisuddhāhi vijjāhi abbhuttamena caraṇena ca samannāgatattā vijjācaraṇasampanno. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, suṭṭhu gatattā, sammā gadattā ca sugato. Sabbathāpi viditalokattā lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā khandhāyatanādibhedaṃ saṅkhāralokaṃ avedi, "eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo"ti 1- evaṃ sabbatthāpi 2- saṅkhāralokaṃ avedi. Sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye duviññāpaye bhabbe abhabbe satte jānātīti sabbathāpi sattalokaṃ avedi, tathā ekacakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni aḍḍhapañcamāni ca satāni, parikkhepato pana 3- chattiṃsa satasahassāni dasa sahassāni aḍḍhuḍḍhāni ca satāni. @Footnote: 1 khu.paṭi. 31/112/126 2 cha.Ma. sabbatthā @ 3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page268.

Tattha:- duve satasahassāni cattāri nahutāni ca ettakaṃ bahalattena saṅkhātāyaṃ vasundhaRā. Cattāri satasahassāni aṭṭheva nahutāni ca ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ. Nava satasahassāni māluto nabhamuggato saṭṭhi ceva sahassāni esā lokassa saṇṭhiti. Evaṃ saṇṭhite cettha yojanānaṃ:- caturāsītisahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva sineru pabbatuttamo. Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ ajjhogāḷhuggatā dibbā nānāratanacittitā. Yugandharo isindharo 1- karavīko sudassano nemindharo vinatako assakaṇṇo giri brahā. Ete satta mahāselā sinerussa samantato mahārājānamāvāsā devayakkhanisevitā. Yojanānaṃ satānucco himavā pañca pabbato yojanānaṃ sahassāni tīṇi āyatavitthato. Caturāsītisahassehi kūṭehi paṭimaṇḍito tipañcayojanakkhandha- parikkhepā nagavhayā. @Footnote: 1 cha.Ma. īsadharo

--------------------------------------------------------------------------------------------- page269.

Paññāsayojanakkhandha- sākhāyāmā samantato satayojanavitthiṇṇā tāvadeva ca uggatā. Jambū yassānubhāvena jambudīpo pakāsito dve asītisahassāni ajjhogāḷho mahaṇṇave. Accuggato tāvadeva cakkavāḷasiluccayo parikkhipitvā taṃ sabbaṃ cakkavāḷamayaṃ ṭhito. Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Amaragoyānaṃ 1- sattasahassayojanaṃ, tathā pubbavideho, uttarakuru aṭṭhasahassayojano, ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Cakkavāḷantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo anantena buddhañāṇena aññāsīti sabbathā okāsalokaṃ avedi. Evaṃ so bhagavā sabbathā viditalokattā lokavidūti veditabbo. Attano 2- pana guṇehi visiṭṭhatarassa kassaci abhāvā anuttaro. Vicittehi vinayanūpāyehi purisadamme sāretīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsati nittāreti cāti satthā. Devamanussaggahaṇaṃ ukkaṭṭhaparicchedavasena bhabbapuggalapariggahavasena ca kataṃ, nāgādikepi pana esa lokiyatthena anusāsati. Yadatthi neyyaṃ nāma, sabbassa buddhattā vimokkhantikañāṇavasena 3- buddho. Yato pana so:- @Footnote: 1 cha.Ma.,i. apara.... 2 Sī. attanā @ 3 ka....khantikanāmavasena

--------------------------------------------------------------------------------------------- page270.

Bhāgyavā 1- bhaggavā yutto bhagehi ca vibhattavā bhattavā vantagamano bhavesu bhagavā tatoti. Ayamettha saṅkhepo, vitthārato panetāni padāni visuddhimagge 2- vuttāni. So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakantiādīni kasibhāradvājaāḷavakasuttesu 3- vuttanayāneva. Sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya. Sacchikatvāti paccakkhaṃ katvā, pavedetīti bodhehi ñāpeti pakāseti. So dhammaṃ deseti .pe. Pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca anuttaraṃ vivekasukhaṃ hitvāpi dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? ekagāthāpi hi samantabhadrakattā dhammassa paṭhamapādena ādikalyāṇā, Dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, avasesena 4- majjhekalyāṇaṃ. Nānānusandhikaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṃghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya, abhisambodhiyā vā ādikalyāṇo. Paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇādivikkhambhanato savanenāpi kalyāṇameva āvahatīti ādikalyāṇo, @Footnote: 1 cha.Ma. bhagyavā 2 visuddhi. 1/253 (syā) @3 ka. āḷavakādisuttesu 4 cha.Ma. sesena

--------------------------------------------------------------------------------------------- page271.

Paṭipajjamāno 1- samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Yato appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva desetīti veditabbo. Sātthaṃ sabyañjananti evamādīsu pana yasmā imaṃ dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, tañca yathāsambhavaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ, akkharapada- byañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato saparikkhakajanappasādakanti 2- sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ. Sikkhāttayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesañca cariyabhāvato brahmacariyaṃ. Tasmā "sātthaṃ sabyañjanaṃ .pe. Brahmacariyaṃ pakāsetī"ti vuccati. Apica yasmā sanidānaṃ sauppattikañca desento ādikalyāṇaṃ deseti, veneyyajanānaṃ anurūpato atthassa aviparītatāya ca hetudāharaṇayogato ca @Footnote: 1 paṭivijjiyamāno vi.A. 1/135 (syā) 2 ka.parikkhaka...

--------------------------------------------------------------------------------------------- page272.

Majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyāṇaṃ. Evaṃ desento ca brahmacariyaṃ pakāseti tañca paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamanabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, seṭṭhaṭṭhena brahmabhūtānaṃ buddhapaccekabuddhasāvakānaṃ cariyato brahmariyanti vuccati, tasmāpi "so dhammaṃ deseti .pe. Brahmacariyaṃ pakāsetī"ti vuccati. Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya. Ayañhi keṇiyo sāyanhasamaye bhagavato āgamanaṃ assosi. "tucchahattho bhagavantaṃ dassanāya gantuṃ lajjamāno vikālabhojanā viratānampi pānakaṃ kappatī"ti cintetvā pañcahi kājasatehi susaṅkhataṃ badarapānaṃ gāhāpetvā agamāsi. Yathāha bhesajjakkhandhake "atha kho keṇiyassa jaṭilassa etadahosi, kinnu kho ahaṃ samaṇassa gotamassa harāpeyyan"ti 1- sabbaṃ veditabbaṃ. Tato naṃ bhagavā yathā sekhasutte 2- sākiye āvasathānisaṃsapaṭisaṃyuttāya kathāya, gosiṅgasālavane 3- tayo kulaputte sāmaggirasa- paṭisaṃyuttāya, rathavinīte 4- jātibhūmake bhikkhū dasakathāvatthupaṭisaṃyuttāya, evaṃ taṃ khaṇānurūpāya pānakānisaṃsapaṭisaṃyuttāya kathāya pānakadānānisaṃsaṃ sandassesi, tathārūpānaṃ puññānaṃ punapi kattabbatāya niyojento samādapesi, abbhussāhaṃ janento samuttejesi, sandiṭṭhikasamparāyikena phalavisesena pahaṃsanto sampahaṃsesi. Tenāha "dhammiyā kathāya .pe. Sampahaṃsesī"ti. So bhiyyoso mattāya bhagavati pasanno bhagavantaṃ nimantesi, bhagavā cassa tikkhattuṃ paṭikkhipitvā adhivāsesi. Tenāha "atha kho keṇiyo jaṭilo .pe. Adhivāsesi bhagavā tuṇhībhāvenā"ti. @Footnote: 1 vi.mahā. 4/300/83 2 Ma.Ma. 13/22-30/17-23 @3 Ma.mū. 12/325/288 4 Ma.mū. 12/252-60/215-22

--------------------------------------------------------------------------------------------- page273.

Kimatthaṃ pana paṭikkhipi bhagavāti? punappunaṃ yācanāya cassa puññavuḍḍhi bhavissati, bahutarañca paṭiyādessati, taṃ 1- tato aḍḍhateḷasānaṃ bhikkhusatānaṃ paṭiyattaṃ aḍḍhasoḷasannaṃ pāpuṇissatīti. Kuto aparāni tīṇi satānīti ce? appaṭiyatteyeva hi bhatte selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ pabbajissati, taṃ disvā bhagavā evamāhāti. Mittāmacceti mitte ca kammakare ca ñātisālohiteti samānalohite ekayonisambandhe puttadhītādayo avasesabandhave ca. Yenāti yasmā. Meti mayhaṃ. Kāyaveyyāvaṭikanti kāyena veyyāvaccaṃ. Maṇḍalamāḷaṃ paṭiyādetīti setavitānamaṇḍapaṃ 2- karoti. Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍu rukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti athabbanavedaṃ catutthaṃ katvā "itihaāsa itihaāsā"ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ. Padaṃ tadavasesañca byākaraṇaṃ ajjheti vedeti cāti padako veyyākaraṇo. Lokāyate vitaṇḍavādasatthe mahāpurisalakkhaṇādhikāre ca dvādasasahasse mahāpurisalakkhaṇasatthe anūno paripūrakārīti 3- lokāyatamahāpurisalakkhaṇesu anavayo, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Jaṅghāya hitaṃ vihāraṃ jaṅghāvihāraṃ, cirāsanādijanitaṃ parissamaṃ vinodetuṃ jaṅghāpasāraṇatthaṃ adīghacārikanti vuttaṃ hoti. Anucaṅkamamānoti caṅkamamāno eva. @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dassati 2 Sī.,i. savitānaṃ maṇaḍapaṃ, dussamaṇḍapaṃ @pa.sū. 2/396/288 3 ka. attano paripuṇṇakāriti

--------------------------------------------------------------------------------------------- page274.

Anuvicaramānoti ito cito ca caramāno. Keṇiyassa jaṭilassa assamoti keṇiyassa assamaṃ nivesanaṃ. Āvāhoti kaññāgahaṇaṃ. 1- Vivāhoti kaññādānaṃ. Mahāyaññoti mahāyajanaṃ. Māgadhoti magadhānaṃ issaro. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāro. So me nimantitoti so mayā nimantito. Atha brāhmaṇo pubbe katādhikārattā buddhasaddaṃ sutvāva amatenevābhisitto vimhayarūpattā 2- āha "buddhoti bho keṇiya vadesī"ti. Itaro yathābhūtaṃ ācikkhanto āha "buddhoti bho sela vadāmī"ti, tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi. Atha kappasatasahassehipi buddhasaddassa dullabhabhāvaṃ dassento āha "ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho"ti. Tattha yadidanti nipāto, yo esoti vuttaṃ hoti. Atha brāhmaṇo buddhasaddaṃ sutvā "kinnu kho so saccameva buddho, udāhu nāmamattamevassa buddho"ti vīmaṃsitukāmo cintesi, abhāsi eva vā "āgatāni kho pana .pe. Vivaṭṭacchado"ti. Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsadevā brāhmaṇavesena lakkhaṇāni pakkhipitvā vede vācenti "tadanusārena mahesakkhā sattā tathāgataṃ jānissantī"ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate kamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādāna- ñāṇasamādādiguṇamahato 3- purisassa. Dveva gatiyoti dve eva niṭṭhā. Kāmañcāyaṃ gatisaddo "pañca kho imā sāriputta gatiyo"tiādīsu 4- bhavabhede, "gatī migānaṃ @Footnote: 1 ka. kaññāvaggahaṇaṃ 2 Sī.,i. vimhayaṃ ñāpento @3 ka....ñāṇādiguṇamahato 4 Ma.mū. 12/153/113

--------------------------------------------------------------------------------------------- page275.

Pavanan"tiādīsu 1- nivāsaṭṭhāne, "evaṃ adhimattagatimanto"tiādīsu 2- paññāyaṃ, "gatigatan"tiādīsu 3- visaṭabhāve 4- vattati. Idha pana niṭṭhāyaṃ veditabbo. Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā hoti cakkavatti. Na tehi 5- buddho. Jātisāmaññato pana tāniyevatānīti 6- vuccanti. Tasmā vuttaṃ "yehi samannāgatassā"ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ 7- vatto etasmiṃ atthīti cakkavatti. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddarantāya catubbidhadīpavibhūsitāya ca paṭhaviyā issaroti attho. Ajjhattaṃ kodhādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade ruvabhāvaṃ 8- thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyaṃ patto anussuko 9- sakakammani rato acalo asampavedhītipi janapadatthāvariyappatto. Seyyathidanti nipāto, tassa tāni 10- katamānīti attho. Cakkaratanaṃ .pe. Pariṇāyakaratanameva sattamanti tāni sabbappakārato ratanasuttavaṇṇanāyaṃ vuttāni. Tesu ayaṃ cakkavatti rājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite @Footnote: 1 vi.pa. 8/339/315 2 Ma.mū. 12/161/125 3 vi.cūḷa. 6/204/237 @4 ka. visadabhāve 5 cha.Ma. na tehi eva 6 ka. tāniyevetāni @7 ka. parahitairiyāpathacakkānaṃ 8 ka. vuḍḍhibhāvaṃ @9 ka. anussuyyako 10 cha.Ma. etāni

--------------------------------------------------------------------------------------------- page276.

Yathāsukhamanuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogaparibhogasukhamanubhavati. 1- Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pariṇāyakaratanena santānamantasattiyogo 2- suparipuṇṇo hoti, itthimaṇiratanehi ca tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhoti, sesehi assariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalajanitakammānubhāvena, pacchimamekaṃ amohakusalajanitakammānubhāvenāti veditabbaṃ. Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāveke. Ayaṃ panettha sabhāvo vīrāti uttamā sūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ pamaddituṃ samatthāti adhippāyo. Dhammenāti "pāṇo na hantabbo"tiādinā 3- pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritacchadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu tasmā 4- sammāsambuddhoti. Tatiyena buddhattahetu vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi. Tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakakhuṃ sādhetīti veditabbaṃ. @Footnote: 1 cha.Ma.,i. upabhogasukhamanubhavati 2 ka. santānamanti... @3 dī.mahā. 10/244/151, Ma.u. 14/256/224 4 cha.Ma. yasmā

--------------------------------------------------------------------------------------------- page277.

Idāni bhagavato santikaṃ gantukāmo āha "kahaṃ pana bho .pe. Sammāsambuddho"ti. Evaṃ vuttetiādīsu yenesāti yena disābhāgena esā. Nīlavanarājīti nīlavaṇṇarukkhapanti. Vanaṃ 1- kira meghapantisadisaṃ yattha bhagavā tadā vihāsi, taṃ niddisanto āha "yenesā bho sela nīlavanarājī"ti. Tattha "so viharatī"ti ayaṃ panettha pāṭhaseso, bhummatthe vā karaṇavacanaṃ. Pade padanti padasamīpe padaṃ. Tena turitagamanaṃ paṭisedheti. Durāsadā hīti kāraṇaṃ āha, yasmā te durāsadā, tasmā evaṃ bhonto āgacchantūti. Kiṃ pana kāraṇā durāsadāti ce? sīhāva ekacaRā. Yathā hi sīhā sahāyakiccābhāvato ekacarā, evaṃ tepi vivekakāmatāya. "yadā cāhan"tiādinā pana te māṇavake upacāraṃ sikkhāpeti. Tattha mā opātethāti mā pavesetha, mā kathethāti vuttaṃ hoti. Āgamentūti paṭimānentu, yāva kathā pariyosānaṃ gacchati, tāva tuṇhī bhavantūti attho. Samanvesīti gavesi. Yebhuyyenāti bahukāni anappakāni 2- addasa, appakāni na addasa tato yāni na addasa, tāni dīpento āha "ṭhapetvā dve"ti. Kaṅkhatīti kaṅkhaṃ uppādeti patthanaṃ "aho vata passeyyan"ti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato "paripuṇṇalakkhaṇo ayan"ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā sudubbalavimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo. Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so @Footnote: 1 Sī.,i. vetasavanaṃ 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page278.

Vatthapaṭicchannattā apassanto, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī. Tathārūpanti kathaṃ rūpaṃ? kimettha amhehi vattabbaṃ, vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena:- "dukkaraṃ bhante nāgasena bhagavatā katanti. Kiṃ mahārājāti. Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvarissa antevāsīnaṃ soḷasannaṃ brāhmaṇānañca selassa brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi bhanteti. Na mahārāja bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dasseti mahārājāti. Chāyārūpe diṭṭhe 1- sati diṭṭho eva nanu bhanteti. Tiṭṭhatetaṃ mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, 2- hadayamaṃsaṃ nīharitvā 3- dasseyya sammāsambuddhoti. Kallosi bhante nāgasenā"ti. Ninnāmetvāti nīharitvā. Kaṇṇasotānumasanena cettha dīghabhāvo, nāsikāsotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sake vaṇṇeti attano guṇe. 4- Paripuṇṇakāyo surici sujāto cārudassano suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā. Narassa hi sujātassa ye bhavanti viyañjanā sabbe te tava kāyasmiṃ mahāpurisalakkhaṇāti. 4- @Footnote: 1 Ma. chāyaṃ diṭṭhe 2 ka. patiṭṭhaheyya @3 ka. ninnāmetvā 4-4 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page279.

[554] Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittikārakaṃ 1- appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci pana bhaṇanti "cārudassanoti sundaranetto"ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi. Etaṃ sabbapadehi yojetabbaṃ. Susukkadāṭhosīti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya ativiya paṇḍararaṃsiyo niccharanti. Tenāha "susukkadāṭhosī"ti. [555] Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva padantarena 2- nigamento āha. [556] Idāni tesu lakkhaṇesu attano abhirucitehi lakkhaṇehi bhagavantaṃ thunanto āha "pasannanetto"tiādi. Bhagavā hi pañcavaṇṇappasādasampattiyā pasannanetto, paripuṇṇacandamaṇḍalasadisamukhattā sumukho, ārohapariṇāhasampattiyā brahā, brahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ "majjhe samaṇasaṃghassā"ti iminā pariyāyena thunatā puna vuttaṃ. Īdiso hi evaṃ virocati. Esa nayo uttaragāthāyapi. [557-8] Uttamavaṇṇinoti uttamavaṇṇasampannassa. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ vaṇṇayanto āha, apica cakkavatti catunnampi dīpānaṃ issaro hoti. [559] Khattiyāti jātikhattiyā. Bhojāti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ @Footnote: 1 cha.Ma.,i....janakaṃ 2 cha.Ma. vacanantarena

--------------------------------------------------------------------------------------------- page280.

Pūjaniyo 1- rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā. [560] Evaṃ vutte bhagavā "ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī"ti imaṃ selassa manorathaṃ pūrento āha "rājāhamasmī"ti. Tatrāyamadhippāyo:- yaṃ kho maṃ tvaṃ sela yācasi "rājā arahasi bhavituṃ cakkavattī"ti, ettha appossukko hohi, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi vā cattāri vā pañca vā yojanasatāni yojanasahassaṃ vā cakkavatti hutvāpi catudīpapariyantamahantaṃ vā nāhamevaṃ paricchinnavisayo. Ahaṃ hi dhammarājāva 2- anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appameyyā lokadhātuyo anusāsāmi. Yāvatā hi apadadipadādibhedā 3- sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā .pe. Vimuttiñāṇadassanena vā paṭibhāgo atthi. Svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedabodhi- pakkhiyasaṅkhātena dhammena cakkaṃ vattemi "idaṃ pajahatha, idaṃ upasampajja viharathā"tiādinā āṇācakkaṃ, "idaṃ kho pana bhikkhave dukkhaṃ ariyasaccan"ti- ādinā 4- pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā .pe. Kenaci vā lokasminti. [561-2] Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna 5- daḷhīkaraṇatthaṃ "sambuddho paṭijānāsī"ti gāthādvayamāha. Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa dhammacakkassa anuppavattako senāpati koti pucchi. @Footnote: 1 ka. pūjito 2 cha.Ma. dhammarājā 3 cha.Ma. apadadvi... @4 vi.mahā 4/14/14, saṃ.mahā. 19/1081/367 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page281.

[563] Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā "mayā pavattitan"ti gāthamāha. Tattha anujāto tathāgatanti tathāgatahetu anujāto, tathāgatena hetunā jātoti attho. [564] Evaṃ "ko nu senāpatī"ti pañhaṃ byākaritvā yaṃ selo āha "sambuddho paṭijānāsī"ti, tatra naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ "abhiññeyyan"ti gāthamāha. Tattha abhiññeyyanti vijjā ca vimutti ca. Maggasaccasamudayasaccāni pana bhāvetabbapahātabbāni, hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva bhavanti, yato sacchikātabbaṃ sacchikataṃ pariññeyyaṃ pariññātanti evamettha 1- vuttameva hoti. Evaṃ catusaccabhāvanāphalañca vijjāvimuttiñca 2- dassento "bodhitabbaṃ 3- bujjhitvā buddho jātomhī"ti vuttena hetunā buddhattaṃ sādheti. 4- [565-7] Evaṃ nippariyāyena attānaṃ pātukatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhittharayamāno "vinayassū"ti gāthāttayamāha. Tattha sallakattoti rāgasallādisattasallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto upamaṃ atīto, nirūpamoti attho. Mārasenappamaddanoti "kāmā te paṭhamā senā"tiādikāya 5- "pare ca avajānātī"ti 5- evaṃ vuttāya māraparisasaṅkhātāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārādike sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo. @Footnote: 1 cha.Ma.,i. evampettha 2 ka. catusaccabhāvanaṃ catusaccabhāvanaphalaṃ ca vijjā ca vimuttiṃ ca @3 cha.Ma. bujjhitabbaṃ 4 ka. sāveti @ 5 khu.su. 25/439/416, khu.mahā. 29/134/111, khu.cūḷa. 30/289/144 (syā)

--------------------------------------------------------------------------------------------- page282.

[568-70] Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātappasādo pabbajjāpekkho hutvā "imaṃ bhonto"ti 1- gāthāttayamāha yathātaṃ paripākagatāya upanissayasampattiyā sammā ovadiyamāno. 2- Tattha kaṇhābhijātikoti caṇḍālādinīcakulajātiko. 3- [571] Tato tepi māṇavakā tatheva pabbajjāpekkhā hutvā "evaṃ ce 4- ruccati bhoto"ti gāthamāhaṃsu yathātaṃ teneva 5- saddhiṃ katādhikārā kulaputtā. [572] Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjaṃ yācamāno "brāhmaṇā"ti gāthamāha. [573] Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kārāpetvā dānādīni puññāni ca katvā kamena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca nesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjāya pabbājento "svākkhātan"ti gāthamāha. Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yannimittā. Maggabrahmacariyanimittā hi pabbajjā appamattassa sativippavāsavirahitassa tīsu sikkhāsu sikkhato amoghā hoti. Tenāha "svākkhātaṃ .pe. Sikkhato"ti. Evañca vatvā "etha bhikkhavo"ti bhagavā avoca, te sabbe pattacīvaradharā hutvā ākāsenāgamma bhagavantaṃ abhivādesuṃ, evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya saṅgītikārakā 6- "alattha kho selo .pe. Upasampadan"ti āhaṃsu. @Footnote: 1 cha.Ma. bhavantoti 2 cha.Ma. codiyamāno 3 cha.Ma....kule jāto @4 cha.Ma.,i. etañce 5 cha.Ma. tena 6 cha.Ma. saṅgītikārā

--------------------------------------------------------------------------------------------- page283.

Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Tattha "upagantvā"ti pāṭhaseso daṭṭhabbo. Itarathā hi bhagavantaṃ nisīdīti na yujjati. [574] Aggihuttaṃ mukhāti 1- bhagavā keṇiyassa cittānukūlavasena anumodanto evamāha. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato "aggihuttaṃ mukhā yaññā"ti vuttaṃ. Aggihuttaseṭṭhā aggihuttapadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato 2- sāvittī "../../bdpicture/chandaso mukhan"ti vuttā. Manussānaṃ seṭṭhato rājā "mukhan"ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro "mukhan"ti vutto. Candayogavasena "ajja kattikā ajja rohiṇī"ti sañjānanato 3- ālokakaraṇato somabhāvato ca "nakkhattānaṃ mukhaṃ cando"ti vutto. Tapantānaṃ aggattā ādicco "tapataṃ mukhan"ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṃghaṃ sandhāya "puññamākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhan"ti vutto. Tena saṃgho puññassa āyamukhanti dasseti. [576] Yantaṃ saraṇanti aññabyākaraṇabhāvamāha. Tassattho:- pañcahi cakakhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ agamamha, 4- tasmā sattarattena tava sāsane anuttarena damathena dantamha, aho te saraṇassa ānubhāvoti. [577-8] Tato paraṃ bhagavantaṃ dvīhi gāthāhi thunitvā tatiyāya vandanaṃ yācati:- @Footnote: 1 cha.Ma. aggihuttamukhāti 2 Sī. ajjhāyantehi paṭhamaṃ ajjhetabbato @3 ka. paññāṇato 4 ka. āgatamhā

--------------------------------------------------------------------------------------------- page284.

[579] "bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā pāde vīra pasārehi nāgā vandantu satthuno"ti paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya selasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 29 page 262-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5919&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5919&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9007              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9075              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9075              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]