ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       10. Kokālikasuttavaṇṇanā
      evamme suttanti kokālikasuttaṃ. Kā uppatti? imassa suttassa uppatti
atthavaṇṇanāyameva 1- āvibhavissati. Atthavaṇṇanāya cassa evamme sutantiādi
vuttanayameva. Atha kho kokālikoti ettha pana ko ayaṃ kokāliko, kasmā ca
upasaṅkamīti? vuccate:- ayaṃ kira kokālikaraṭṭhe 2- kokālikanagare
kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati
"cūḷakokāliko"ti nāmena, na devadattasisso. So hi brāhmaṇaputto
"mahākokāliko"ti paññāyi.
      Bhagavati kira sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi
saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā
te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā
taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu "āvuso
mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī"ti. So "sādhū"ti
paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi
"tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi
@Footnote: 1 ka. suttavaṇṇanāyameva  2 Sī.,i. kokāliraṭṭhe. sā.pa. 1/181/205-8,
@nano.pū. 3/89/362-6
Nimantetī"ti. Nagaravāsino "kasmā no bhante nārocayitthā"ti. Kiṃ ārocitena,
kiṃ nāddasatha dve bhikkhū vasante, nanu ete aggasāvakāti. Te khippaṃ
sannipatitvā sappiguḷavatthādīni ānetvā kokālikassa purato nikkhipiṃsu. So
cintesi "paramappicchā aggasāvakā `payuttavācāya uppanno lābho'ti ñatvā na
sādiyissanti, assādiyantā addhā `āvāsikassa dethā'ti bhaṇissanti, handāhaṃ
imaṃ lābhaṃ gāhāpetvā gacchāmī"ti. So tathā akāsi, therā disvāva
payuttavācāya uppannaṃ lābhaṃ 1- ñatvā  "ime paccayā neva amhākaṃ, na
kokālikassa vaṭṭantī"ti cintetvā "āvāsikassa dethā"ti avatvā paṭikkhipitvā
pakkamiṃsu. Tena kokāliko "kathaṃ hi nāma attanā aggaṇhantā mayhampi na
dāpesun"ti domanassaṃ uppādesi.
      Te bhagavato santikaṃ agamaṃsu. Bhagavā ca pavāretvā sace attanā
janapadacārikaṃ na gacchati, aggasāvake pesesi 2- "caratha bhikkhave cārikaṃ
bahujanahitāyā"tiādīni 3- vatvā. Idamāciṇṇaṃ tathāgatānaṃ. Tena kho pana samayena
attanā agantukāmo hoti. Atha kho ime punadeva  uyyojesi "gacchatha bhikkhave
caratha cārikan"ti. Te pañcamattehi bhikkhusatehi saddhiṃ cārikaṃ caramānā
anupubbena tasmiṃ raṭṭhe tameva nagaraṃ agamaṃsu. Nāgarā there sañjānitvā saha
parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānamadaṃsu, therānañca
parikkhāre upanāmesuṃ. Therā gahetvā bhikkhusaṃghassa adaṃsu. Taṃ disvā kokāliko
cintesi "ime pubbe appicchā ahesuṃ, idāni lobhābhibhūtā pāpicchā jātā,
pubbepi appicchasantuṭṭhapavivittasadisā maññe, ime pāpicchā asantaguṇaparidīpakā
pāpabhikkhū"ti. So there upasaṅkamitvā "āvuso tumhe pubbe
@Footnote: 1 cha.Ma. uppanabhāvaṃ  2 cha.Ma. peseti  3 vi.mahā. 4/32/27
Appicchasantuṭṭhapavivittā viya ahuvattha, idāni panattha pāpabhikkhū jātā"ti
vatvā pattacīvaramādāya tāvadeva taramānarūpo nikkhamitvā gantvā "bhagavato
etamatthaṃ ārocessāmī"ti sāvatthābhimukho gantvā anupubbena bhagavantaṃ
upasaṅkami. Ayamettha kokāliko, iminā kāraṇena upasaṅkami. Tena vuttaṃ
"atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī"tiādi.
      Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjetvā aññāsi
"aggasāvake akkositukāmo āgato"ti. "sakkā nu kho paṭisedhetun"ti ca
āvajjento "na sakkā, theresu aparajjhitvā 1- āgato, ekaṃsena padumaniraye
uppajjissatī"ti addasa. Evaṃ disvāpi pana "sāriputtamoggallānepi nāma
garahantaṃ 2- sutvā na nisedhetī"ti parūpavādamocanatthaṃ ariyūpavādassa mahāsāvajjabhāva-
dassanatthañca "māhevan"tiādinā nayena tikkhattuṃ paṭisedheti. 3- Tattha
māhevanti mā evamāha, mā hi 4- evaṃ abhaṇīti attho. Pesalāti piyasīlā.
Saddhāyikoti saddhāgamakaro, pasādāvahoti vuttaṃ hoti. Paccayikoti paccayakaro,
"evametan"ti sanniṭṭhānāvahoti 5- vuttaṃ hoti.
      Acirapakkantassāti pakkantassa sato nacireneva. Sabbo kāyo phuṭṭho 6-
ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā
uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Tattha yasmā buddhānubhāvena tathārūpaṃ
kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre pana vijahitamatte
deti, tasmā tassa acirapakkantasseva pīḷakā uṭṭhahiṃsu. Teneva ca 7- vuttaṃ
"acirapakkantassa ca kokālikassā"ti. Atha kasmā na tattheva aṭṭhāsīti ce?
@Footnote: 1 ka. tesu aparajjhituṃ  2 ka. moggallānānampi nāma garahaṃ
@3 cha.Ma.,i. paṭisedhesi  4 cha.Ma.  ayaṃ saddo na dissati
@5 cha.Ma.,i. sanniṭṭhāvahoti  6 cha.Ma.,i. phuṭo  7 cha.Ma. ayaṃ saddo na dissati
Kammānubhāvena. Okāsakataṃ hi kammaṃ avassaṃ vipaccati, tasmā 1- tassa tattha
ṭhātuṃ na deti. So kammānubhāvena codiyamāno uṭṭhāyāsanā pakkāmi.
Kaḷāyamattiyoti varakamattiyo. 2- Beḷuvasalāṭukamattiyoti taruṇabeḷuvamattiyo.
Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So
pakkena gattena anayabyasanaṃ patvā dukkhābhibhūto jetavanadvārakoṭṭhake sayi.
Atha dhammassavanatthaṃ āgatāgatā manussā taṃ disvā "dhi kokālika, dhi kokālika
ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī"ti āhaṃsu. Tesaṃ
sutvā ārakkhadevatā dhikkāraṃ akaṃsu. 3- Ārakkhadevatānaṃ ākāsadevatā 4- iminā
upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.
      Tadā ca turū 5- nāma bhikkhu kokālikassa upajjhāyo anāgāmiphalaṃ patvā
suddhāvāsesu nibbatto hoti, sopi samāpattiyā vuṭṭhito taṃ dhikkāraṃ sutvā
āgamma kokālikaṃ ovadi sāriputtamoggallānesu cittappasādajananatthaṃ. So
tassāpi vacanaṃ aggahetvā aññadatthu tameva aparādhetvā kālaṃ katvā
padumaniraye uppajji. Tenāha "atha kho kokāliko bhikkhu teneva pāpena 6-
.pe. Āghātetvā"ti.
      Atha kho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca bhagavantaṃ
upasaṅkamitvā etadavocāti? ayaṃ kassapassa bhagavato sāsane sahako nāma
bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha naṃ "sahampati brahmā"ti
sañjānanti. So pana "ahaṃ bhagavantaṃ upasaṅkamitvā padumanirayaṃ kittessāmi,
tato bhagavā bhikkhūnaṃ ārocessati. Kathānusandhikusalā bhikkhū tatthāyuppamāṇaṃ
pucchissanti, bhagavā taṃ 7- ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī"ti
@Footnote: 1 cha.Ma.,i. taṃ  2 cha.Ma.,i. caṇakamattiyo  3 ka. ekadhikkāramakaṃsu
@4 cha.Ma. ākāsaṭṭhadevatāti  5 Sī. tudu, ka. catudī, Ma. cātudīpo
@6 cha.Ma.,i. tenevābādhena  7 cha.Ma. ayaṃ saddo na dissati
Iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi,
aññataropi bhikkhu pucchi. Tena ca puṭṭho "seyyathāpi bhikkhū"tiādimāha.
      Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe
eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri
āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko.
Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma koci paccekanirayo
natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana "abbudo nirayo"ti
vutto. Esa nayo nirabbudādīsu.
      Tattha vassagaṇanāpi evaṃ veditabbā:- yatheva hi sataṃ satasahassāni
koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassappakoṭiyo
koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ
satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato
vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana "tattha tattha paridevanānattenapi 1-
imāni nāmāni laddhānī"ti vadanti, apare "sītanarakā eva ete"ti.
      Athāparanti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena 2-
vuttavīsatigāthāsu hi ettha "sataṃ sahassānan"ti ayamekā eva gāthā
vuttatthadīpikā, sesā visesatthadīpikā eva avasāne gāthādvayameva pana
mahāaṭṭhakathāyaṃ vinicchitaṭṭhāne 3- natthi tenāvocumha "vīsatigāthāsū"ti.
      [663] Tattha kuṭhārīti attacchedakaṭṭhena kuṭhārisadisā pharusavācā.
Chindatīti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikkantati.
@Footnote: 1 ka. vedanānānattenapi
@2 ka. pākaṭavasena  3 cha.Ma.,i. vinicchitapāṭho
      [664] Nindiyanti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyoti yo
uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā yo 1- pāpicchatādīni āropetvā garahati,
vicinātīti upacināti. Kalinti aparādhaṃ.
      [665] Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanaakkhesu. Sabbassāpi
sahāpi attanāti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesūti
suṭṭhugatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu.
Manaṃ padosayeti yo manaṃ padūseyya. Tassāyaṃ mano padoso eva mahantataro 2-
kalīti vuttaṃ hoti.
      [666] Kasmā? yasmā sataṃ sahassānaṃ .pe. Pāpakaṃ, yasmā vassagaṇanāya
Ettako so kālo, yaṃ kālaṃ ariyagarahī vācaṃ manañca paṇidhāya pāpakaṃ
nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idaṃ hi saṅkhepena padumaniraye
āyuppamāṇaṃ.
      [667] Idāni aparenapi nayena "ayameva mahantataro kali, yo
sugatesu manaṃ padūsaye"ti imamatthaṃ vibhāvento "abhūtavādī"tiādimāha. Tattha
abhūtavādīti ariyūpavādavasena alikavādī. Nirayanti padumādiṃ. Pecca samā bhavantīti
ito paṭigantvā nirayupapattiyā samā bhavanti. Paratthāti paraloke.
      [668] Kiñca bhiyyo:- yo appaduṭṭhassāti. Ettha 3- ca dosābhāvena
appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇoti veditabbo.
Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evamettha 4- yojetabbaṃ.
      [669] Evaṃ sugatesu manopadosassa mahantatarakalibhāvaṃ sādhetvā idāni
vāritavatthugāthā 5- nāma cuddasa gāthā āha. Tā 6- kira kokālikaṃ mīyamānameva
@Footnote: 1 cha.Ma. so  2 cha.Ma.,i. mahattaro, evamuparipi  3 cha.Ma. tattha
@4 cha.Ma. evampettha  5 ka. dhāritavatthugāthā  6 cha.Ma.,i. imā
Ovadantenāyasmatā mahāmoggallānena vuttā, "mahābrahmunā"ti eke.
Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso "yo lobhaguṇe
anuyutto"tiādi. Tattha paṭhamagāthāya tāva "guṇo"ti niddiṭṭhattā anekakkhattuṃ
pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññūti
avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharīti pañcavidhamacchariyena.
Pesuṇiyasmiṃ 1-  anuyutto aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭameva. Idaṃ
vuttaṃ hoti:- yo āvuso kokālika tumhādiso anuyuttalobhataṇhāya lobhaguṇe
anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyasmiṃ anuyutto, so
vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi "mukhaduggā"ti
gāthāttayaṃ.
      [670] Tassāyaṃ anuttānapadattho:- mukhadugga mukhavisama vibhūta vigatabhūta
alikavādi anariya asappurisa bhūnahata 2- bhūtihanaka vuḍḍhināsaka 3- purisanta antimapurisa
kali alakkhipurisa avajāta buddhassa avajātaputta.
      [671] Rajamākirasīti kilesarajaṃ attani pakkhipasi. Papatanti sobbhaṃ.
"papāṭan"tipi 4- pāṭho, so evattho. "papadan"ti 5- pāṭho, mahānirayanti
attho.
      [672] Eti hatanti ettha haiti nipāto, tanti taṃ kusalākusalaṃ kammaṃ.
Athavā hatanti gataṃ paṭipannaṃ, upacitanti attho. Suvāmīti sāmi tassa kammassa
katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca
labhati, tasmā dukkhaṃ mando .pe. Kibbisakārī.
@Footnote: 1 cha.Ma. pesuṇiyaṃ, evamuparipi
@2 cha.Ma.,i. bhūnahu  3 ka. hatabuḍḍhi buḍḍhināsaka
@4 ka. papaṭantipi  5 ka. papattanti
      [673] Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento "ayosaṅku-
samāhataṭṭhānan"tiādimāha. Tattha purimaupaḍḍhagāthāya tāva attho:- yaṃ taṃ
ayosaṅkusamāhataṭṭhānaṃ sandhāya bhagavatā "tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ
nāma kammakāraṇaṃ karontīti 1- vuttaṃ, taṃ upeti, evaṃ upento 2- ca tattheva
ādittāya lohapaṭhaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ
tattaṃ khilasaṅkhātaṃ tiṇhadhāraṃ ayasūlamupeti, yaṃ sandhāya bhagavatā vuttaṃ "tattaṃ
ayokhilaṃ hatthe gamentī"tiādi. 3- Tato parā upaḍḍhagāthā anekāni
vassasahassāni tattha pacitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ
gatassa yantaṃ "tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe
āsiñcantī"ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayoti lohaṃ. Guḷasannibhanti
beḷuvakasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ.
Patirūpanti katakammānurūpaṃ.
      [674] Tato aparāsu gāthāsu na hi vaggūti "gaṇhatha paharathā"ti
ādīni vadantā nirayapālā madhuraṃ vācaṃ na vadanti. Nābhijavantīti na sumukhabhāvena
abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva
upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentīti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā
na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre
santhate sentīti 4- aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni
santhate aṅgāre senti. Ginisampajjalitanti 5- samantato jalitaṃ sabbadisāsu ca
sampajjalitaṃ aggiṃ. Pavisantīti mahāniraye pakkhittā samānā ogāhanti.
@Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/135  2 sī, upeto
@3 Ma.u. 14/250/217, aṅ.tika. 20/36/135
@4 cha.Ma. sayantīti  5 ka. agginisamaṃ pajjalitanti
Mahānirayo nāma yo so "catukkaṇṇo"ti 1- vutto, yaṃ yojanasate ṭhatvā
passataṃ akkhīni bhijjanti.
      [675] Jālena ca onahiyānāti ayojālena pariveṭhetvā migaluddakā
migaṃ viya hananti. Idaṃ devadatte avuttakammakaraṇaṃ. 2- Andhaṃva timisamāyantīti
andhakaraṇena andhameva bahalandhakārattā "timisan"ti saññitaṃ dhūmaroruvaṃ nāma
narakaṃ gacchanti. Tatra kira tesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti. Tena
"andhaṃvā"ti vuttaṃ. Taṃ vitataṃ hi yathā mahikāyoti tañca andhatimisaṃ
mahikāyo viya vitataṃ 3- hotīti attho. "vitthatan"tipi pāṭho. 4- Idampi devadūte
avuttakammakaraṇameva.
      [676] Atha lohamayanti ayaṃ pana lohakumbhī paṭhavipariyantikā
catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tattalohapūrā hoti.
Paccanti hi tāsu cirarattanti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsūti
aggisamāsu. Samuppilavāteti 5- samuppalavantā, sakimpi uddhaṃ sakimpi adho
gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayeneva taṃ
veditabbaṃ.
      [677] Pubbalohitamisseti pubbalohitamissāya lohakumbhiyā. Tattha kinti
tattha. Yaṃ yandisatanti disaṃ vidisaṃ. 6- Adhisetīti gacchati. "abhisetī"tipi pāṭho.
Tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatīti bādhīyati.
"kilijjatī"tipi pāṭho, pūti hotīti attho. Samphusamānoti tena pubbalohitena
phuṭṭho samāno. Idampi devadūte avuttakammakaraṇaṃ.
@Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/136  2 cha.Ma...kāraṇaṃ
@3 ka. vitthataṃ  4 ka. jāti ca rūpiyāto
@5 ka. samuppilavāsāti, Sī. samuppilavāsoti  6 cha.Ma. yaṃ yaṃ disakanti disaṃ vidisaṃ
      [678] Puḷavāvasatheti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte
"gūthanirayo"ti vuttā, tattha patitassa sūcimukhapāṇā chaviādīni chinditvā
aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthīti avagantuṃ 1- na hi tīramatthi.
"tīravamatthī"tipi pāṭho, soyevattho. Tīrameva ettha "tīravan"ti vuttaṃ. Sabbasmā
hi samantakapallāti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha
samā samantato kaṭāhā, tasmā avagantuṃ 1- tīraṃ natthīti vuttaṃ hoti.
      [679] Asipattavanaṃ devadūte vuttanayameva. Taṃ hi dūrato ramaṇīyaṃ
ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ
vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha "taṃ pavisanti
samucchinnagattā"ti. 2- Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ
baḷisena gahetvā āracayāracayā 3- vihanantīti tattha asipattavane vegena vidhāvitvā 4-
patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā
yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā
pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindantā 5- vihananti, chinnachinnā
koṭi punappunaṃ samuṭṭhāti. "ārajayārajayā"tipi pāṭho, āviñchitvā
āviñchitvāti 6- attho. Etampi devadūte avuttakammakaraṇaṃ.
      [680] Vettaraṇinti devadūte "mahatī khārodakā nadī"ti vuttanadiṃ.
Sā kira gaṅgā viya udakabharitā dissati, athettha nhāyissāma pivissāmāti
nerayikā patanti. Tiṇhadhāraṃ khuradhāranti 7- tiṇhaphāraṃ khuraphāraṃ,
tikkhadhārakhuradhāravatinti 8- vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu
ca tiṇhadhārā
@Footnote: 1 cha.Ma. apagantuṃ  2 cha.Ma. samucchidagattāti
@3 cha.Ma.,i. ārajayārajayā  4 cha.Ma.,i. dhāvitvā 5 cha.Ma. chindetvā
@6 ka. āvadhitvā āvadhitvāti 7 i. tiṇhadhāra khuradhāravatiṃ  8 ka. papatantīti
Khuradhārā 1- paṭipāṭiyā ṭhapitā viya tiṭṭhati, 2- tena sā "tiṇhadhārā khuradhārā"ti
vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ
upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.
      [681] Sāmā sabalāti etaṃ parato "soṇā"ti iminā yojetabbaṃ.
Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti. Kākolagaṇāti
kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, "mahāgijjhā"ti eke.
Kulalāti kulalapakkhino, "senānametaṃ nāman"ti eke. Vāyasāti akaṇhā
kākā. Idampi devadūte avuttakammakaraṇaṃ. Tattha vuttānipi pana kānici 3-
idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti
veditabbāni.
      [682] Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto "kicchā
vatāyan"ti gāthamāha. Tassattho:- kicchā vata idha narake nānappakārakammakaraṇabhedā
vutti, yaṃ jano passati 4- kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā
vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena
kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya,
na pamajjeyyaṃ, 5- muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā.
Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca
suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      kokālikasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. khurā  2 cha.Ma. tiṭṭhanti  3 ka. panetāni
@4 cha.Ma. phusati  5 cha.Ma.,i. na pamajje



             The Pali Atthakatha in Roman Book 29 page 303-313. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6830              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6830              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=384              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9435              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9512              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9512              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]