ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page314.

11. Nālakasuttavaṇṇanā [685] Ānandajāteti nālakasuttaṃ. Kā uppatti? padumuttarassa kira bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tathattaṃ abhikaṅkhamāno tato pabhuti kappasatasahassaṃ pāramiyo pūretvā asitassa isino bhāgineyyo nālako nāma tāpaso bhagavantaṃ dhammacakkappavattitadivasato sattame divase "aññātametan"ti- ādīhi dvīhi gāthāhi moneyyapaṭipadaṃ pucchi, tassa bhagavā "moneyyaṃ te upaññissan"tiādinā nayena taṃ byākāsi. Parinibbute pana bhagavati saṅgītiṃ karontenāyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi, taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo "ānandajāte"tiādikā vīsati vatthugāthāyo vatvā abhāsi. Taṃ sabbampi "nālakasuttan"ti vuccati. Tattha ānandajāteti samiddhijāte vuḍḍhippatte. Patīteti tuṭṭhe. Atha vā ānandajāteti pamudite. Patīteti somanassajāte. Sucivasaneti akiliṭṭhavasane. Devānaṃ hi kapparukkhanibbattāni nivasanāni 1- rajaṃ vā malaṃ vā na gaṇhanti. Dussaṃ gahetvāti idha dussasadisattā "dussan"ti laddhavohāraṃ dibbaṃ vatthaṃ ukkhipitvā. Asito isīti kaṇhasarīravaṇṇattā evaṃladdhanāmo isi. Divāvihāreti divāvihāraṭṭhāne. Sesaṃ padato uttānameva. Sambandhato pana:- ayaṃ kira suddhodanassa pitu sīhahanurañño purohito suddhodanassāpi anabhisittakāle sippācariyo hutvā abhisittakāle purohitoyeva ahosi 2- tassa sāyaṃ pātaṃ rājupaṭṭhānaṃ āgatassa rājā daharakāle viya nipaccakāraṃ akatvā añjalikammamattameva karoti. Dhammatā kiresā pattābhisekānaṃ @Footnote: 1 cha.Ma. vasanāni 2 ka. hoti

--------------------------------------------------------------------------------------------- page315.

Sakyarājūnaṃ. Purohito tena nibbijjitvā "pabbajjāmahaṃ mahārājā"ti āha. Rājā tassa nicchayaṃ ñatvā "tenahi ācariya mameva uyyāne vasitabbaṃ, yathā te ahaṃ abhiṇhaṃ passeyyan"ti yāci, so "evaṃ hotū"ti paṭissuṇitvā tāpasapabbajjaṃ pabbajitvā raññā upaṭṭhahiyamāno uyyāneyeva vasanto kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. So tato pabhuti rājakule bhattakiccaṃ katvā himavantacātumahārājikanāgabhavanādīnaṃ aññataraṃ gantvā divāvihāraṃ karoti. Athekadivasaṃ tāvatiṃsabhavanaṃ gantvā ratanavimānaṃ pavisitvā dibbaratanapallaṅke nisinno samādhisukhaṃ anubhavitvā sāyanhasamayaṃ vuṭṭhāya vimānadvāre ṭhatvā ito cito ca vilokento saṭṭhiyojanāya mahāvīthiyā celukkhepaṃ katvā bodhisattaguṇapasaṃsitāni 1- thutivacanāni vatvā kīḷante sakkappamukhe deve addasa. Tenāha āyasmā ānando "ānandajāte .pe. Divāvihāre"ti. [686] Tato so evaṃ disvāna deve .pe. Kiṃ paṭicca. Tattha udaggeti abbhunnatakāye. Cittiṃ karitvāti ādaraṃ katvā. Kalyarūpoti 2- tuṭṭharūPo. Sesamuttānatthameva. [687] Idāni "yadāpi āsī"tiādikā gāthā uttānasambandhā eva. Padattho pana paṭhamagāthāya tāva saṅgamoti saṅgāmo. Jayo surānanti devānaṃ jayo. Tassāpi 3- vibhāvatthaṃ ayamanupubbikathā veditabbā:- sakko kira magadharaṭṭhe macalagāmavāsī tettiṃsamanussaseṭṭho magho nāma māṇavo hutvā satta vattapadāni 4- pūretvā tāvatiṃsabhavane nibbatti saddhiṃ parisāya. Tato pubbadevā "āgantuka- devaputtā āgatā, sakkāraṃ nesaṃ karissāmā"ti vatvā dibbapadumāni upanāmesuṃ. @Footnote: 1 ka....guṇupasañhitāni 2 ka. kalyāṇarūpoti @3 cha.Ma. tassā 4 Sī.,Ma.,i. vatapadāni

--------------------------------------------------------------------------------------------- page316.

Upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho sakaparisaṃ saññāpetvā ekadivasaṃ surāmadamatte te pāde gahetvā sinerupabbatapāde khipi. Tesaṃ sinerussa heṭṭhimatale dasasahassayojanaṃ 1- asurabhavanaṃ nibbatti pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Tato te satiṃ paṭilabhitvā tāvatiṃsabhavanaṃ apassantā "aho re naṭṭhā mayaṃ pānamadadosena, na dāni mayaṃ suraṃ pivimhā, asuraṃ pivimhā, na dānimhā surā, asurā dāni jātamhā"ti. Tato pabhuti "asurā"iccevuppannasamaññā hutvā "handa dāni devehi saddhiṃ saṅgāmenā"ti sineruṃ purato 2- abhiruhiṃsu. 3- Tato sakko asure yuddhena abbhuggantvā punapi samudde pakkhipitvā catūsu dvāresu attanā sadisaṃ indapaṭimaṃ 4- māpetvā ṭhapesi. Tato asurā "appamatto vatāyaṃ sakko niccaṃ rakkhanto 5- tiṭṭhatī"ti cintetvā punadeva nagaraṃ āgamiṃsu. Tato devā attano jayaṃ ghosentā mahāvīthiyaṃ celukkhepaṃ karontā nakkhattaṃ kīḷiṃsu. Atha asito atītānāgate cattāḷīsakappe anussarituṃ samatthatāya "kinnu kho imehi pubbepi viya evaṃ kīḷitapubban"ti āvajjento taṃ devāsurasaṅgāme devavijayaṃ disvā āha:- "yadāpi āsī asurehi saṅgamo jayo surānaṃ asurā parājitā tadāpi netādiso lomahaṃsano"ti. Tasmimpi kāle etādiso lomahaṃsano pamodo na āsi. Kimabbhutaṃ daṭṭhu marū pamoditāti ajja pana kiṃ abbhutaṃ disvā evaṃ devā pamuditāti. [688] Dutiyagāthāya seḷentīti mukhena usseḷanasaddaṃ 6- muñcanti. Gāyanti nānāvidhāni gītāni, vādayanti aṭṭhasaṭṭhi tūriyasahassāni, phoṭentīti apphoṭneti. @Footnote: 1 i. satasahassayojanaṃ 2 cha.Ma.,i. parito 3 ka. abhiruyhiṃsu @4 ka. attano sadisā indapaṭimā 5 ka. nikkhanto 6 ka. dassetvā thunasadadaṃ

--------------------------------------------------------------------------------------------- page317.

Pucchāmi vohanti attanā āvajjitvā ñātuṃ samatthopi tesaṃ vacanaṃ sotukāmatāya pucchati. Merumuddhavāsineti 1- sinerumuddhani vasante. Sinerussa hi heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ, majjhimatale dvisahassaparittadīpaparivārā cattāro mahādīpā, uparimatale dasayojanasahassaṃ tāvatiṃsabhavanaṃ. Tasmā devā "merumuddhanivāsino"ti vuccanti. Mārisāti deve āmanteti, niddukkhā nirogā cāti 2- vuttaṃ hoti. [689] Athassa tamatthaṃ ārocentehi devehi vuttāya tatiyagāthāya bodhisattoti bujjhanakasatto, sammāsambodhiṃ gantuṃ araho satto. Ratanavaroti vararatanabhūto. Tena tuṭṭhāti tena kāraṇena mayaṃ tuṭṭhā. So hi buddhattaṃ patvā tathā dhammaṃ desessati, yathā mayañca aññe ca devagaṇā sekkhāsekkhabhūmiṃ pāpuṇissāma. Manussāpissa dhammaṃ sutvā ye na sakkhissanti parinibbātuṃ, te dānādīni katvā devaloke paripūressantīti ayaṃ kira nesaṃ adhippāyo. Tattha "tuṭṭhā kalyarūpā"ti kiñcāpi idaṃ padadvayamatthato abhinnaṃ, tathāpi "kimabbhutaṃ daṭṭhu marū pamoditā, kiṃ devasaṅgho 3- atiriva kalyarūpo"ti imassa pañhādvayassa vissajjanatthaṃ vuttanti veditabbaṃ. [690] Idāni yenādhippāyena bodhisatte jāte tuṭṭhā ahesuṃ, taṃ āvikarontehi vuttāya catutthagāthāya sattaggahaṇena devamanussaggahaṇaṃ, pajāgahaṇena sesagatiggahaṇaṃ. Evaṃ dvīhi padehi pañcasupi gatīsu seṭṭhabhāvaṃ dasseti, tiracchānāpi hi sīhādayo asantāsādiguṇayuttā, tepi ayameva atiseti. Tasmā "pajānamuttamo"ti vutto. Devamanussesu pana ye attahitāya paṭipannādayo cattāro puggalā, tesu ubhayahitapaṭipanno aggapuggalo ayaṃ, naresu ca usabhasadisattā narāsabho. Tenassa thutiṃ bhaṇantā idampi padadvayamāhaṃsu. @Footnote: 1 Sī. merumuddhavāsinoti 2 cha.Ma. nirābādhāti 3 ka. devasaṅgāmo

--------------------------------------------------------------------------------------------- page318.

[691] Pañcamagāthāya taṃ saddanti taṃ devehi vuttavacanasaddaṃ. Avasarīti otari. Tada bhavananti tadā bhavanaṃ. [692] Chaṭṭhagāthāya tatoti asitassa vacanato anantaraṃ. Ukkāmukhevāti ukkāmukhe eva, mūsāmukheti vuttaṃ hoti. Sukusalasampahaṭṭhanti sukusalena suvaṇṇakārena saṅghaṭṭitaṃ, saṅghaṭṭentena tāpitanti adhippāyo. Daddallamānanti vijjotamānaṃ. Asitavhayassāti asitanāmassa, dutiyena nāmena kaṇhadevilassa isino. [693] Sattamagāthāya tārāsabhaṃ vāti tārānaṃ usabhasadisaṃ, candanti adhippāyo. Visuddhanti abbhādiupakkilesarahitaṃ. Saradarivāti sarade iva. Ānandajātoti savanamatteneva uppannāya pītiyā pītijāto. Alattha pītinti disvā puna pītiṃ labhi. [694] Tato paraṃ bodhisattassa devehi sayaṃ 1- payuñjamānasakkāradīpanatthaṃ vuttaaṭṭhamagāthāya anekasākhanti anekasalākaṃ. Sahassamaṇḍalanti rattasuvaṇṇamayaṃ sahassamaṇḍalayuttaṃ. Chattanti dibbasetacchattaṃ. Vītipatantīti sarīraṃ vījamānā patanuppatanaṃ karonti. [695] Navamagāthāya jaṭīti jaṭilo. Kaṇhasirivhayoti kaṇhasaddena ca sirisaddena ca avhayamāno. Taṃ kira "sirikaṇho"tipi avhayanti āmantenti, ālapantīti vuttaṃ hoti. Paṇḍukambaleti rattakambale. Adhikārato 2- cettha "kumāran"ti vattabbaṃ, pāṭhaseso vā kātabbo. Purimagāthāya ca ahatthapāsagataṃ 3- sandhāya "disvā"ti vuttaṃ, idha pana hatthapāsagataṃ paṭiggahaṇatthaṃ upanītaṃ, tasmā puna vacanaṃ disvāti. 4- Purimaṃ vā dassanapītilābhāpekkhaṃ gāthāvasāne "vipulamalattha @Footnote: 1 cha.Ma.,i. sadā 2 ka. adhikaraṇaṃ 3 i. hatthapāsagataṃ @4 ka. idaṃ pana hatthapāsagataṃ paṭiggahetvā upanītaṃ, tasmā puna vacanaṃ "disvā"ti

--------------------------------------------------------------------------------------------- page319.

Pītin"ti vacanato, idaṃ paṭiggahāpekkhaṃ avasāne "sumano paṭiggahe"ti vacanato. Purimañca kumārasambandhameva, idaṃ setacchattasambandhampi. Disvāti satasahassagghanake gandhārarattakambale suvaṇṇanikkhaṃ viya kumāraṃ "../../bdpicture/chattaṃ marū"ti ettha vuttappakāraṃ setacchattaṃ dhāriyantaṃ muddhani disvāti. 1- Keci pana "idaṃ mānusakaṃ chattaṃ sandhāya vuttan"ti bhaṇanti. Yatheva hi devā, evaṃ manussāpi chattacāmaramorahattha- tālapaṇṇavāḷavījanihatthā mahāpurisaṃ upagacchantīti. Evaṃ santepi na tassa vacanena kocipi atisayo atthi, tasmā yathāvuttameva sundaraṃ. Paṭiggaheti isi 2- ubhohi hatthehi paṭiggahesi. Isiṃ kira vandāpetuṃ kumāraṃ upanesuṃ, athassa pādā parivattitvā isissa matthake patiṭṭhahiṃsu. So tampi acchariyaṃ disvā tuṭṭhacitto 3- sumano paṭiggahesi. [696] Dasamagāthāya jigiṃsakoti 4- jigīsanto magganto pariyesanto, upaparikkhantoti vuttaṃ hoti. Lakkhaṇamantapāragūti lakkhaṇānaṃ vedānañca pāraṃ gato. Anuttarāyanti anuttaro ayaṃ. So kira attano abhimukhāgatesu mahāsattassa pādatalesu cakkāni disvā tadanusārena sesalakkhaṇāni jigīsanto sabbalakkhaṇasampattiṃ disvā "addhāyaṃ buddho bhavissatī"ti ñatvā evamāha. [697] Ekādasāyaṃ athattano gamananti paṭisandhivasena āruppagamanaṃ. Akalyarūpo gaḷayati assukānīti taṃ attano arūpūpapattiṃ anussasaritvā "na dānāhaṃ assa dhammadesanaṃ sotuṃ lacchāmī"ti atuṭṭharūpo balavasokābhibhavena domanassajāto hutvā assūni pāteti gaḷayati. "garayatī"tipi pāṭho. Yadi panesa rūpabhave cittaṃ nameyya, kiṃ tattha na uppajjeyya, yenevaṃ rodatīti? @Footnote: 1 cha.Ma. disvā 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. udaggacitto 4 Sī. jigiṃsakoti, Ma. jigīsatoti, ka. jigiṃsatoti

--------------------------------------------------------------------------------------------- page320.

Uppajjeyya, 1- akusalatāya panetaṃ vidhiṃ na jānāti. Evaṃ santepi domanassuppattiyevassa ayuttā samāpattilābhena vikkhambhitattāti ce? na, vikkhambhitattā eva. Maggabhāvanāya samucchinnā hi kilesā na uppajjanti, samāpattilābhīnaṃ pana balavapaccayena uppajjati. Uppanne kilese parihīnajjhānattā kuto tassa āruppagamananti ce? appakasirena punādhigamanato. Samāpattilābhino hi uppanne kilese balavavītikkamamanāpajjantā vūpasantamatteyeva kilesavege puna taṃ visesaṃ appakasirenevādhigacchanti, "parihīnavisesā ime"tipi duviññeyyā honti, tādiso ca eso. No ce kumāre bhavissati antarāyoti na bhavissati nu kho imasmiṃ kumāre antarāyo. [698] Dvādasāyaṃ na orakāyanti ayaṃ orako paritto na hoti. Uttaragāthāya vattabbaṃ buddhabhāvaṃ 2- sandhāyāha. [699] Terasāyaṃ sambodhiyagganti sabbaññutaññāṇaṃ. Taṃ hi aviparītabhāvena sammā bujjhanato 3- sambodhi, katthaci āvaraṇābhāvena sabbaññāṇuttamato "aggan"ti 4- vuccati. Phusissatīti pāpuṇissati. Paramavisuddhadassīti nibbānadasSī. Ta hi ekantavisuddhattā paramavisuddhaṃ. Vitthārikassāti vitthārikaṃ assa. Brahmacariyanti sāsanaṃ. [700] Cuddasāyaṃ athantarāti antarā eva assa, sambodhippattito orato evāti vuttaṃ hoti. Na sussanti 5- na suṇissaṃ. Asamadhurassāti asamavīriyassa. Aṭṭoti āturo. Byasanaṃ gatoti sukhavināsaṃ patto. Aghāvīti dukkhito, sabbaṃ domanassuppādameva sandhāyāha. Domanassena hi so āturo. Tañcassa @Footnote: 1 cha.Ma. na na upajjeyya @2 ka. buddhānubhāvaṃ 3 ka. sammāsambujjhanato @4 ka. aggaṃ 5 cha.Ma. na sossanti

--------------------------------------------------------------------------------------------- page321.

Sukhabyasanato byasanaṃ, sukhavināsanatoti vuttaṃ hoti. Tena ca so cetasikaaghabhūtena aghāvī. [701] Paṇṇarasāyaṃ vipulaṃ janetvānāti vipulaṃ janetvā. Ayameva vā pāṭho. Niggamāti niggato. Evaṃ niggato ca so bhāgineyyaṃ sayanti sakaṃ bhāgineyyaṃ, attano bhaginiyā puttanti vuttaṃ hoti. Samādapesīti attano appāyukabhāvaṃ ñatvā kaniṭṭhabhaginiyā ca puttassa nālakassa māṇavakassa upacitapuññataṃ attano paññābalena 1- ñatvā "vuddhippatto pamādampi āpajjeyyā"ti naṃ anukampamāno bhaginiyā gharaṃ gantvā "kahaṃ nālakoti. Bahi bhante kīḷatīti. Ānetha nan"ti āṇāpetvā taṃkhaṇaṃyeva tāpasapabbajjaṃ pabbājetvā samādapesi ovadi anusāsi. Kathaṃ? "buddhoti ghosaṃ .pe. Brahmacariyan"ti soḷasagāthā āha. 2- [702] Tattha yada paratoti yadā parato. Dhammamagganti paramatthadhammassa nibbānassa maggaṃ, dhammaṃ vā aggaṃ 3- saha paṭipadāya nibbānaṃ. Tasminti tassa santike. Brahmacariyanti samaṇadhammaṃ. [703] Sattarasāyaṃ tādināti tassaṇṭhitena, tasmiṃ samaye kilesavikkhambhane samādhilābhe ca sati vikkhambhitakilesena samāhitacittena cāti adhippāyo. Anāgate paramavisuddhadassināti "ayaṃ nālako anāgate kāle bhagavato santike paramavisuddhaṃ nibbānaṃ passissatī"ti evaṃ diṭṭhattā so isi iminā pariyāyena "anāgate paramavisuddhadassī"ti vutto. Tena anāgate paramavisuddhadassinā. Upacitapuññasañcayoti padumuttarato pabhuti katapuññasañcayo. Patikkhanti āgamayamāno. Parivasīti pabbajitvā tāpasavesena vasi. Rakkhitindriyoti rakkhitasotindriyo hutvā. So kira tato @Footnote: 1 cha.Ma. balena 2 cha.Ma. soḷasagāthamāha 3 ka. amaggaṃ

--------------------------------------------------------------------------------------------- page322.

Pabhuti udake nimujji "udakaṃ pavisitvā sotindriyaṃ vināseyya, tato dhammassavanabāhiro bhaveyyan"ti cintetvā. [704] Aṭṭhārasāyaṃ sutvāna ghosanti so nālako evaṃ parivasanto anupubbena bhagavatā sambodhiṃ patvā bārāṇasiyaṃ dhammacakke pavattite taṃ "bhagavatā dhammacakkaṃ pavattitaṃ, sammāsambuddho vata so bhagavā uppanno"tiādinā nayena jinavaracakkavattane pavattaghosaṃ attano atthakāmāhi devatāni āgantvā ārocitaṃ sutvā. Gantvāna disvā isinisabhanti sattāhaṃ moneyyakolāhale kayiramāne sattame divase isipatanaṃ gantvā "nālako āgamissati, tassa dhammaṃ desessāmī"ti iminā ca abhisandhinā varabuddhāsane nisinnaṃ disvā nisabhasadisaṃ isinisabhaṃ bhagavantaṃ. Pasannoti saha dassaneneva pasannacitto hutvā. Moneyyaseṭṭhanti ñāṇuttamaṃ, maggañāṇanti vuttaṃ hoti. Samāgate asitāvhayassa sāsaneti asitassa isino ovādakāle anuppatte. Tena hi "yadā vicarati dhammamaggaṃ, tadā gantvā samayaṃ paripucchamāno 1- carassu tasmiṃ bhagavati brahmacariyan"ti anusiṭṭho, ayañca so kālo. Tena vuttaṃ "samāgate asitāvhayassa sāsane"ti. Sesamettha pākaṭameva. Ayaṃ tāva vatthugāthāvaṇṇanā [705] Pucchāgāthādvaye aññātametanti viditaṃ mayā etaṃ. Yathātathanti aviparītaṃ. Ko adhippāyo? yaṃ asito "sambodhimaggaṃ 2- phusissatāyaṃ kumāro"ti ñatvā "buddhoti ghosaṃ yada parato suṇosi, sambodhippatto vivarati dhammamaggan"ti maṃ avaca, tametaṃ mayā asitassa vacanaṃ ajja bhagavantaṃ sakkhiṃ disavā "yathātathametan"ti 3- aññātanti. Taṃ tanti tasmā taṃ. Sabbadhammāna pāragunti hemavatasutte vuttanayena chahi ākārehi sabbadhammānaṃ pāragataṃ. @Footnote: 1 ka. gantvā pucchiyamāno 2 cha.Ma. sambodhiyaggaṃ 3 cha.Ma. yathātathamevāti

--------------------------------------------------------------------------------------------- page323.

[706] Anagāriyupetassāti anagāriyaṃ upetassa, pabbajitassāti attho. Bhikkhācariyaṃ jigīsatoti ariyehi āciṇṇaṃ anupakkiliṭṭhaṃ bhikkhācariyaṃ pariyesamānassa. Moneyyanti munīnaṃ santakaṃ uttamaṃ padanti uttamapaṭipadaṃ. Sesamettha pākaṭameva. [707] Athassa evaṃ puṭṭho 1- bhagavā "moneyyaṃ te upaññissan"ti- ādinā nayena moneyyapaṭipadaṃ byākāsi. Tattha upaññissanti upaññāpeyyaṃ, vineyyaṃ 2- paññāpeyyanti attho. Dukkaraṃ durabhisambhavanti kātuñca dukkhaṃ kayiramānañca sambhavituṃ sahituṃ dukkhanti vuttaṃ hoti. Ayaṃ panettha adhippāyo:- ahaṃ te moneyyaṃ paññāpeyyaṃ, yadi taṃ kātuṃ vā abhisambhotuṃ vā sukhaṃ bhaveyya, evaṃ pana dukkaraṃ durabhisambhavaṃ puthujjanakālato pabhuti kiliṭṭhacittaṃ 3- anuppādetvā paṭipajjitabbato. Tathā hi naṃ ekassa buddhassa ekova sāvako karoti ca sambhoti 4- cāti. Evaṃ bhagavā moneyyassa dukkarabhāvaṃ durabhisambhavatañca dassento nālakassa ussāhaṃ janetvā tamassa vattukāmo āha "handa te naṃ pavakkhāmi, santhambhassu daḷho bhavā"ti. Tattha handāti byavasāyatthe 5- nipāto. Te naṃ pavakkhāmīti tuyhaṃ taṃ moneyyaṃ pavakkhāmi. Santhambhassūti dukkarakaraṇasamatthena vīriyūpatthambhena attānaṃ upatthambhaya. Daḷho bhavāti durabhisambhavasahanasamatthāya asithilaparakkamatāya thiro hohi. Kiṃ vuttaṃ hoti? yasmā tvaṃ upacitapuññasambhāro, tasmāhaṃ ekantaṃ byavasitova hutvā evaṃ durabhisambhavampi samānaṃ tuyhaṃ taṃ moneyyaṃ pavakkhāmi, santhambhassu daḷho bhavāti. [708] Evaṃ paramasallekhaṃ moneyyavattaṃ vattukāmo nālakaṃ santhambhane daḷhībhāve ca niyojetvā paṭhamaṃ tāva gāmūpanibaddhakilesappahānaṃ dassento @Footnote: 1 ka. vutte 2 cha.Ma. vivareyyaṃ 3 Sī.,i. kilesacittaṃ @4 ka. sambhaveti 5 Sī. byavasānatthe

--------------------------------------------------------------------------------------------- page324.

"samānabhāgan"ti upaḍḍhagāthamāha. Tattha samānabhāganti samabhāgaṃ ekasadisaṃ ninnānākaraṇaṃ. Akkuṭṭhavanditanti akkosañca vandanañca. Idāni yathā taṃ samānabhāgaṃ kayirati, taṃ upāyaṃ dassento "manopadosan"ti upaḍḍhagāthamāha. Tassattho:- akkuṭṭho manopadosaṃ rakkheyya vandito santo anuṇṇato careyya, 1- raññāpi vandito samāno "maṃ vandatī"ti uddhaccaṃ nāpajjeyya. [709] Idāni araññapaṭibaddhakilesappahānaṃ 2- dassento "uccāvacā"ti gāthamāha. Tassattho:- araññasaññite dāyepi iṭṭhāniṭṭhavasena uccāvacā nānappakārā ārammaṇā niccharanti, cakkhvādīnaṃ āpāthamāgacchanti, te ca kho aggisikhūpamā pariḷāhajanakaṭṭhena. Yathā vā dayhamāne pavane 3- aggisikhā nānappakāratāya uccāvacā niccharanti sadhūmāpi vidhūmāpi nīlāpi pītāpi rattāpi khuddakāpi mahantāpi, evaṃ sīhabyagghamanussāmanussavividhavihaṅgavirutapupphaphala- pallavādibhedavasena nānappakāratāya dāye uccāvacā ārammaṇā niccharanti bhiṃsanakāpi abhiṃsanakāpa rajanīyāpi lobhanīyāpi dosanīyāpi mohanīyāpi. Tenāha "uccāvacā niccharanti, dāye aggisikhūpamā"ti. Evaṃ niccharantesu ca uccāvacesu ārammaṇesu yā kāci uyyānavanacārikaṃ gatā samānā pakatiyā vā pavanacāriniyo 4- kaṭṭhahārikādayo rahogataṃ disvā hasitalapitaruditadunnivatthādīhi nāriyo muniṃ palobhenti, tā su taṃ mā palobhayunti 5- tā nāriyo taṃ mā palobhayuṃ. Yathā nappalobhenti, tathā karohīti vuttaṃ hoti. [710-11] Evamassa bhagavā gāme ca araññe ca paṭipattividhiṃ dassetvā idāni sīlasaṃvaraṃ dassento "virato methunā dhammā"ti gāthādvayamāha. @Footnote: 1 cha.Ma. care 2 cha.Ma. araññūpanibaddha..... @3 cha.Ma. vane 4 cha.Ma. vanacāriniyo 5 cha.Ma. palobhayuṃ

--------------------------------------------------------------------------------------------- page325.

Tattha hitvā kāme varāvareti 1- methunadhammato avasesepi sundare asundare ca pañcakāmaguṇe hitvā. Tappahānena hi methunavirati susampannā hoti. Tenāha "hitvā kāme varāvare"ti. Ayamettha adhippāyo. "aviruddho"tiādīni pana padāni "na haneyya na ghātaye"ti ettha vuttāya pāṇātipātāveramaṇiyā sampatti- dassanatthaṃ vuttāni. Tatrāyaṃ saṅkhepavaṇṇanā:- parapakkhiyesu pāṇesu aviruddho, attapakkhiyesu asāratto, sabbepi sataṇhanittaṇhatāya tasathāvare pāṇe jīvitukāmatāya amaritukāmatāya sukhakāmatāya dukkhapaṭikūlatāya ca "yathā ahaṃ tathā ete"ti attasamānatāya tesu virodhaṃ vinento teneva pakārena "yathā ete tathā ahan"ti paresaṃ samānatāya ca attani anurodhaṃ vinento evaṃ ubhayathāpi anurodhavirodhavippahīno hutvā maraṇapaṭikūlatāya attānaṃ upamaṃ katvā pāṇesu ye keci tase vā thāvare vā pāṇe na haneyya sāhatthikādīhi payogehi, na ghātaye āṇattikādīhīti. [712] Evamassa methunaviratipāṇātipātaviratimukhena saṅkhepato pātimokkha- saṃvarasīlaṃ vatvā "hitvā kāme"tiādīhi indriyasaṃvarañca dassetvā idāni ājīvapārisuddhiṃ dassento "hitvā icchañca .pe. Tareyya narakaṃ iman"ti gāthamāha. 2- Tassattho:- yāyaṃ taṇhā ekaṃ laddhā dutiyaṃ icchati, dve laddhā tatiyaṃ, satasahassaṃ laddhā taduttariṃ 3- icchatīti evaṃ appaṭiladdhavisayaṃ icchanato "icchā"ti vuccati, yo cāyaṃ paṭiladdhavisayalubbhano lobho, taṃ hitvā icchañca lobhañca yattha satto puthujjano, yasmiṃ cīvarādipaccaye tehi icchālobhehi puthujjano satto laggo paṭibaddho tiṭṭhati, tattha taṃ ubhayampi hitvā paccayatthaṃ ājīvapārisuddhiṃ avirodhento ñāṇacakkhunā cakkhumā ca 4- hutvā imaṃ @Footnote: 1 Sī.,i. parovareti, evamuparipi, cha.Ma. paropare 2 cha.Ma.,i. hitvā @icchañcātiādimāha 3 cha.Ma.,i. taduttarimpi 4 cha.Ma. casaddo na dissati

--------------------------------------------------------------------------------------------- page326.

Moneyyapaṭipadaṃ paṭipajjeyya. Evaṃ hi paṭipanno tareyya narakaṃ imaṃ, duppūraṇaṭṭhena narakasaññitaṃ micchājīvahetubhūtaṃ imaṃ paccayataṇhaṃ tareyya, imāya vā paṭipadāya tareyyāti vuttaṃ hoti. [713] Evaṃ paccayataṇhappahānamukhena ājīvapārisuddhiṃ dassetvā idāni bhojane mattaññutāmukhena paccayaparibhogasīlaṃ, tadanusārena ca yāva arahattappatti, 1- tāva paṭipadaṃ dassento:- "ūnūdaro mitāhāro appicchassa alolupo sadā icchāya nicchāto aniccho hoti nibbuto"ti gāthamāha. 1- Tassattho:- dhammena samena laddhesu itarītaracīvarādīsu paccayesu āhāraṃ tāva āhārento:- "cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti 2- vuttanayena ūnaudaro assa, na vātabharitabhastā viya uddhumātudaro, bhaggasammadap- paccayā thinamiddhaṃ parihareyyāti vuttaṃ hoti. Ūnūdaro hontopi ca mitāhāro assa bhojane mattaññū, "neva davāyā"tiādinā paccavekkhaṇena guṇato dosato ca paricchinnāhāro. Evaṃ mitāhāro samānopi paccayadhutaṅgapariyattiadhigamavasena catubbidhāya appicchatāya appiccho assa. Ekaṃsena hi moneyyapaṭipadaṃ paṭipannena bhikkhunā evaṃ appicchena bhavitabbaṃ. Tattha ekekasmiṃ paccaye tīhi santosehi santussanā paccayappicchatā. Dhutaṅgadharasseva sato "dhutavāti maṃ pare jānantū"ti anicchanatā dhutaṅgappicchatā. Bahussutasseva sato "bahussutoti maṃ pare jānantū"ti @Footnote: 1-1 cha.Ma.,i. tāva paṭipadaṃ dassenato:- ūnūdaroti gāthamāha 2 khu. thera. 26/983/395

--------------------------------------------------------------------------------------------- page327.

Anicchanatā pariyattiappicchatā mahāmajjhantikattherassa 1- viya. Adhigamasampannasseva sato "adhigato ayaṃ kusaladhammanti maṃ pare jānantū"ti anicchanatā adhigamappicchatā. Sā ca arahattādhigamato oraṃ veditabbā. Arahattādhigamatthaṃ hi ayaṃ paṭipadāti. Evaṃ appicchopi ca arahattamaggena taṇhāloluppaṃ hitvā alolupo assa. Evaṃ alolupo hi sadā icchādipariccāgā 2- aniccho hoti nibbuto, yāya icchāya chātā honti sattā khuppipāsāturā viya atittā, tāya icchāya aniccho hoti, anicchattā ca nicchāto hoti anāturo paramatittippatto. Evaṃ nicchātattā nibbuto hoti vūpasantasabbakilesapariḷāhoti evamettha uppaṭipāṭiyā yojanā veditabbā. [714] Evaṃ yāva arahattappatti, tāva paṭipadaṃ kathetvā idāni taṃ paṭipadaṃ paṭipannassa bhikkhuno arahattappattiniṭṭhaṃ dhutaṅgasamādānaṃ senāsanavattañca kathento "sa piṇḍacāran"ti gāthādvayamāha. Tattha sa piṇḍacāraṃ caritvāti so bhikkhu bhikkhaṃ caritvā, bhattakiccaṃ vā katvā. Vanantamabhihārayeti apapañcito gihipapañcena vanameva gaccheyya. Upaṭṭhito rukkhamūlasminti rukkhamūle ṭhito vā hutvā āsanūpagatoti āsanaṃ upagato vā hutvā, nisinnoti vuttaṃ hoti. Munīti moneyyapaṭipadaṃ paṭipanno. Ettha ca "piṇḍacāraṃ caritvā"ti iminā piṇḍapātikaṅgaṃ vuttaṃ. Yasmā pana ukkaṭṭhapiṇḍapātiko sapadānacārī ekāsaniko pattapiṇḍiko khalupacchābhattiko ca hotiyeva, tecīvarikaṅgapaṃsukūlikaṅgampi 3- ca samādiyateva, tasmā imānipi cha dhutaṅgāneva 4- honti. "vanantamabhihāraye"ti iminā pana āraññikaṅgaṃ vuttaṃ, "upaṭṭhito rukkhamūlasmin"ti iminā rukkhamūlikaṅgaṃ, "āsanūpagato"ti iminā @Footnote: 1 cha.Ma. majjhantikattherassa 2 cha.Ma. icchāya @3 cha.Ma. tecīvarikapaṃsukūlampi 4 cha.Ma. vuttāneva

--------------------------------------------------------------------------------------------- page328.

Nesajjikaṅgaṃ. Yathākkamaṃ pana etesaṃ anulomattā abbhokāsikayathā- santhatikasosānikaṅgāni vuttāniyeva hontīti evametāya gāthāya terasa dhutaṅgāni nālakattherassa kathesi. [715] Sa jhānapasuto dhīroti so anuppannassa jhānassa uppādanena uppannassa jhānassa uppādanena uppannassa āvajjanasamāpajjanādhiṭṭhāna- vuṭṭhānapaccavekkhaṇehi ca jhānesu pasuto anuyutto. Dhīroti dhitisampanno. Vanante ramito siyāti vane abhirato siyā, gāmantasenāsane nābhirameyyāti vuttaṃ hoti. Jhāyetha rukkhamūlasmiṃ, attānamabhitosayanti na kevalaṃ lokiyajjhānappasuto- yeva siyā, apica kho tasmiṃyeva rukkhamūle sotāpattimaggādisampayuttena lokuttarajjhānenāpi attānaṃ atīva tosento jhāyetha. Paramassāsampattiyā hi lokuttarajjhāneneva cittaṃ atīva tussati, na aññena. Tenāha "attānamabhitosayan"ti. Evamimāya gāthāya jhānappasutatāya vanantasenāsanābhiratiṃ arahattañca kathesi. [716] Idāni yasmā imaṃ dhammadesanaṃ sutvā nālakatthero vanantamabhihāretvā nirāhāropi paṭipadāpūraṇe atīva ussukko ahosi, nirāhārena ca samaṇadhammo 1- kātuṃ na sakkā. Tathā karontassa hi jīvitaṃ nappavattati, kilese pana anuppādentena āhāro pariyesitabbo, ayamettha ñāyo. Tasmā tassa bhagavā aparāparesupi divasesu piṇḍāya caritabbaṃ, kilesā pana na uppādetabbāti dassanatthaṃ arahattappattiniṭṭhaṃyeva bhikkhācāravattaṃ kathento "tato ratyā vivasāne"tiādikā 2- cha gāthāyo abhāsi. Tattha tatoti "sa piṇḍacāraṃ caritvā, vanantamabhihāraye"ti ettha vuttapiṇḍacāravanantābhihārato uttarimpi. Ratyā @Footnote: 1 cha.Ma.,i. samaṇadhammaṃ 2 Sī. ratyā vivasaneti

--------------------------------------------------------------------------------------------- page329.

Vivasāneti rattisamatikkame, dutiyadivaseti vuttaṃ hoti. Gāmantamabhihārayeti ābhisamācārikavattaṃ katvā yāva bhikkhācāravelā, tāva vivekamanubrūhitvā gatapaccāgatavatte vuttanayena kammaṭṭhānaṃ manasikaronto gāmaṃ gaccheyya, vahānaṃ nābhinandeyyāti "bhante amhākaṃ ghare bhuñjitabban"ti nimantanaṃ, "deti nu kho, na deti nu kho, sundaraṃ nu kho deti, asundaraṃ nu kho detī"ti evarūpaṃ vitakkaṃ bhojanañca paṭipadāpūrako bhikkhu nābhinandeyya, na paṭiggaheyyāti 1- vuttaṃ hoti. Yadi pana balakkārena pattaṃ gahetvā pūretvā denti, paribhuñjitvā samaṇadhammo kātabbo, dhutaṅgaṃ na kuppati, tadupādāya pana taṃ gāmaṃ na pavisitabbaṃ. Abhihārañca gāmatoti sace gāmaṃ paviṭṭhassa pātisatehipi bhattaṃ abhiharanti, tampi nābhinandeyya, tato ekasiṭṭhampi na paṭiggaṇheyya, aññadatthu gharapaṭipāṭiyā piṇḍapātameva careyyāti. [717] Na munī gāmamāgamma, kulesu sahasā careti so ca monatthāya paṭipannako munī gāmaṃ gato samāno kulesu sahasā na care, sahasokitādiananulomikaṃ gihisaṃsaggaṃ na āpajjeyyāti vuttaṃ hoti. Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇeti chinnakatho viya hutvā obhāsaparikathānimitta- viññattipayuttaṃ ghāsesanavācaṃ na bhaṇeyya. Sace ākaṅkheyya, gilāno samāno gelaññapaṭibāhanatthāya bhaṇeyya. Senāsanatthāya vā viññattiṃ ṭhapetvā obhāsaparikathānimittapayuttaṃ, avasesapaccayatthāya pana agilāno neva kiñci bhaṇeyyāti. [718-9] Alatthaṃ yadidanti imissā pana gāthāya ayamattho:- gāmaṃ piṇḍāya paviṭṭho appamattakepi kismiñci laddhe "alatthaṃ yaṃ idaṃ sādhū"ti @Footnote: 1 cha.Ma. nappaṭiggaṇheyyāti

--------------------------------------------------------------------------------------------- page330.

Cintetvā aladdhe "nālatthaṃ kusalan"ti tampi "sundaran"ti cintetvā ubhayeneva lābhālābhena so tādī nibbikāro hutvā rukkhaṃva upanivattati, yathāpi puriso phalagavesī rukkhaṃ upagamma phalaṃ laddhāpi evaṃ aladdhāpi ananunīto appaṭihato majjhattoyeva hutvā gacchati, kulaṃ upagamma lābhaṃ laddhāpi majjhattova hutvā gacchatīti. Sapattapāṇīti gāthā uttānatthāva. [720] Uccāvacāti imissā gāthāya sambandho:- evaṃ bhikkhācāravattasampanno hutvāpi tāvatakeneva tuṭṭhiṃ anāpajjitvā paṭipadaṃ ārādheyya. Paṭipattisāraṃ hi sāsanaṃ. Sā cāyaṃ uccāvacā .pe. Mutanti. Tassattho:- yā cāyaṃ maggapaṭipadā uttamanihīnabhedato uccāvacā buddhasamaṇena pakāsitā. Sukhāpaṭipadā hi khippābhiññā uccā. Dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamā eva vā uccā, itarā tissopi avacā. Tāya cetāya uccāya avacāya paṭipadāya vā na pāraṃ diguṇaṃ yanti. "duguṇan"ti vā pāṭho, ekamaggena dvikkhattuṃ nibbānaṃ na yantīti attho. Kasmā? yena maggena ye kilesā pahīnā, tesaṃ puna appahātabbato. Etena parihānadhammābhāvaṃ 1- dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekakkhattuṃyeva phusanārahampi na hoti. Kasmā? ekena maggena sabbakilesappahānābhāvato. Etena ekamaggeneva arahattābhāvaṃ dīpeti. [721] Idāni paṭipadānisaṃsaṃ dassento "yassa ca visatā"ti gāthamāha. Tassattho:- yassa ca evaṃ paṭipannassa bhikkhuno tāya paṭipadāya pahīnattā aṭṭhasatataṇhāvicaritabhāvena visatattā visatā taṇhā natthi, tassa kilesasotacchedena chinnasotassa kusalākusalāppahānena kiccākiccappahīnassa rāgajo vā dosajo vā appamattakopi pariḷāho na vijjatīti. @Footnote: 1 ka. aparihānadhammabhāvaṃ

--------------------------------------------------------------------------------------------- page331.

[722] Idāni yasmā imā gāthāyo sutvā nālakattherassa cittaṃ udapādi "yadi ettakaṃ moneyyaṃ sukaraṃ na dukkaraṃ, sakkā appakasirena pūretun"ti, tasmāssa bhagavā "dukkarameva moneyyan"ti dassento puna "moneyyante upaññissan"tiādimāha. Tattha upaññissanti upaññāpeyyaṃ, 1- kathayissanti vuttaṃ hoti. Khuradhārā upamā assāti khuradhārūpamo. Bhaveti bhaveyya. Ko adhippāyo? moneyyapaṭipanno bhikkhu khuradhāraṃ upamaṃ katvā paccayesu Vatteyya. Yathā madhubinduṃ 2- khuradhāraṃ lihanto chedato jivhaṃ rakkhati, evaṃ dhammena laddhe paccaye paribhuñjanto cittaṃ kilesuppattito rakkheyyāti vuttaṃ hoti. Paccayā hi parisuddhena ñāyena laddhuñca anavajjaparibhogena paribhuñjituñca na sukhena sakkāti bhagavā paccayanissitameva bahuso bhaṇati. Jivhāya tālumāhacca udare saññato siyāti jivhāya tāluṃ uppīḷetvāpi rasataṇhaṃ vinodento kiliṭṭhena maggena 3- uppannapaccaye asevanto udare saṃyato siyā. [723] Alīnacitto ca siyāti niccaṃ kusalānaṃ dhammānaṃ bhāvanāya aṭṭhitakāritāya akusītacitto ca bhaveyya na cāpi bahu cintayeti ñātijanapadāmaravitakkavasena ca bahuṃ na cinteyya. Nirāmagandho asito, brahmacariyaparāyanoti nikkileso ca hutvā taṇhādiṭṭhīhi kismiñci bhave anissito sikkhāttayasakalasāsanabrahmacariyaparāyano eva bhaveyya. [724-5] Ekāsanassāti vivittāsanassa. Āsanamukhena cettha sabbairiyāpathā vutatā. Yato sabbiriyāpathesu ekībhāvassa sikkheyyāti vuttaṃ hotīti veditabbaṃ. Ekāsanassāti ca sampadānavacanametaṃ. Samaṇūpāsanassa cāti samaṇehi @Footnote: 1 Sī.,ka. upaññassanti upaññayissaṃ @2 cha.Ma.,i. yadhudiddhaṃ 3 Sī.,Ma. manena

--------------------------------------------------------------------------------------------- page332.

Upāsitabbassa aṭṭhattiṃsārammaṇabhāvanānuyogassa, samaṇānaṃ vā upāsanabhūtassa aṭṭhattiṃsārammaṇabhedasseva. Idampi sampadānavacanameva, upāsanatthanti vuttaṃ hoti. Ettha ca ekāsanena kāyaviveko, samaṇūpāsanena cittaviveko vutto hotīti veditabbo. Ekattaṃ monamakkhātanti evamidaṃ kāyacittavivekavasena "ekattaṃ monan"ti akkhātaṃ. Eko ce abhiramissasīti idaṃ pana uttaragāthāpekkhapadaṃ, atha "bhāhisi dasa disā"ti iminā assa sambandho. Bhāhisīti bhāsissasi pakāsessasi, imaṃ paṭipadaṃ bhāvento sabbadisāsu kittiyā pākaṭo bhavissasīti vuttaṃ hoti. Sutvā dhīrānantiādīnaṃ pana catunnaṃ padānaṃ ayamattho:- yena ca kittighosena bhāhisi dasa disā taṃ dhīrānaṃ jhāyīnaṃ kāmacāginaṃ nigghosaṃ sutvā atha tvaṃ tena uddhaccamanāpajjitvā bhiyyo hiriñca saddhañca kareyyāsi, tena ghosena harāyamāno "niyyānikapaṭipadā ayan"ti saddhaṃ uppādetvā uttari paṭipattimeva brūheyyāsi. Māmakoti evaṃ hi sante mama sāvako hotīti. [726] Taṃ nadīhīti yantaṃ mayā "hiriñca saddhañca bhiyyo kubbethā"ti vadatā "uddhaccaṃ na kātabban"ti vuttaṃ, taṃ iminā nadīnidassanenāpi jānātha, tabbipariyāyañca sobbhesu ca padaresu ca jānātha. Sobbhesūti mātikāsu. Padaresūti darīsu. Kathaṃ? saṇantā yanti kusobbhā, tuṇhī yanti mahodadhīti. Kusobbhā hi sobbhapadarādibhedā sabbāpi kunnadiyo saṇantā saddaṃ karontā uddhatā hutvā yanti, gaṅgādibhedā pana mahānadiyo tuṇhī yanti, evaṃ "moneyyaṃ pūremī"ti uddhato hoti amāmako, māmako pana hiriñca saddhañca uppādetvā nīcacittova hoti. [727-9] Kiñca bhiyyo:- yadūnakaṃ .pe. Paṇḍitoti. Tattha siyā:- sace aḍḍhakumbhūpamo bālo saṇantatāya, rahado pūrova paṇḍito

--------------------------------------------------------------------------------------------- page333.

Santatāya, atha kasmā buddhasamaṇo evaṃ dhammadesanābyāvaṭo hutvā bahuṃ bhāsatīti iminā sambandhena "yaṃ samaṇo"ti gāthamāha. Tassattho:- yaṃ buddhasamaṇo bahu bhāsati upetaṃ atthasañhitaṃ, atthapetaṃ dhammupetañca hitena ca sahitaṃ, taṃ na uddhaccena, apica kho jānaṃ so dhammaṃ deseti divasampi desento nippapañcova hutvā. Tassa hi sabbaṃ vacīkammaṃ ñāṇānuparivatti. Evaṃ desento ca "idamassa hitan"ti nānappakārato jānaṃ so bahu bhāsati, na kevalaṃ bahubhāṇitāya. Avasānagāthāya sambandho:- evaṃ tāva sabbaññutaññāṇena samannāgato buddhasamaṇo jānaṃ so dhammaṃ deseti, jānaṃ so bahuṃ bhāsati. Tena desitaṃ pana dhammaṃ nibbedhabhāgiyeneva ñāṇena yo ca jānaṃ saṃyatatto, jānaṃ na bahuṃ bhāsati, sa muni monamarahati, sa muni monamajjhagāti. Tassattho:- taṃ dhammaṃ jānanto saṃyatatto guttacitto hutvā yaṃ bhāsitaṃ sattānaṃ hitasukhāvahaṃ na hoti, taṃ jānaṃ na bahu bhāsati. So evaṃvidho monatthaṃ paṭipannako muni moneyyapaṭipadāsaṅkhātaṃ monaṃ arahati. Na kevalañca arahatiyeva, apica kho pana sa muni arahattamaggañāṇasaṅkhātaṃ monaṃ ajjhagā icceva veditabboti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho, puna "aho vatāhaṃ bhagavantaṃ passeyyan"ti lolabhāvaṃ na janesi. Ayamassa dassane appicchatā. Tathā "aho vatāhaṃ puna dhammadesanaṃ suṇeyyan"ti lolabhāvaṃ na janesi. Ayamassa savane appicchatā. Tathā "aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyyan"ti lolabhāvaṃ na janesi. Ayamassa pucchāya appicchatā. So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi, ekarukkhamūle dve divasāni na nisīdi, ekagāme dve

--------------------------------------------------------------------------------------------- page334.

Divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento sattavassāni, mandaṃ katvā pūrento soḷasavassāni, ayamesa 1- ukkaṭṭhaṃ katvā pūresi, tasmā sattamāse ṭhatvā attano āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṃghena saddhiṃ tattha gantvā sarīrakiccaṃ dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya nālakasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 29 page 314-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7078&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7078&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9686              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]