ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                     12. Dvayatānupassanāsuttavaṇṇanā
      evamme sutanti dvayatānupassanāsuttaṃ. Kā uppatti? imassa suttassa
attajjhāsayato uppatti. Attajjhāsayena hi bhagavā imaṃ suttaṃ desesi. Ayamettha
saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvibhavissati. Tattha evamme
sutantiādīni vuttanayāneva. Pubbārāmeti sāvatthinagarassa puratthimadisāyaṃ
ārāme. Migāramātu pāsādeti ettha visākhā upāsikā attano sasurena
migārena seṭṭhinā mātuṭṭhāne ṭhapitattā "migāramātā"ti vuccati, tāya
migāramātuyā navakoṭiagghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo
@Footnote: 1 cha.Ma.,i. ayañca

--------------------------------------------------------------------------------------------- page335.

Heṭṭhā ca upari ca pañca pañca gabbhasatāni katvā sahassakūṭāgāragabbho, so "migāramātu pāsādo"ti vuccati. Tasmiṃ migāramātu pāsāde. Tena kho pana samayena bhagavāti yaṃ samayaṃ bhagavā sāvatthiṃ nissāya pubbārāme migāramātu pāsāde viharati, tena samayena. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti vuttaṃ hoti. Paṇṇaraseti idaṃ uposathaggahaṇena sampattāvasesuposathapaṭikkhepavacanaṃ. Puṇṇāya puṇṇamāya rattiyāti paṇṇarasadivasattā divasagaṇanāya abbhādiupakkilesaviharattā rattiguṇasampattiyā ca puṇṇattā puṇṇāya, paripuṇṇacandattā puṇṇamāya ca rattiyā. Bhikkhusaṃghaparivutoti bhikkhusaṃghena parivuto. Abbhokāse nisinno hotīti migāramātu ratanapāsādapariveṇe abbhokāse upari appaṭicchanne okāse paññattapavarabuddhāsane nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti atīva tuṇhībhūtaṃ yato yato vā anuviloketi, tato tato tuṇhībhūtaṃ tuṇhībhūtaṃ vācāya puna tuṇhībhūtaṃ kāyena. Bhikkhusaṃghaṃ anuviloketvāti taṃ samparivāretvā nisinnaṃ anekasahassabhikkhuparimāṇaṃ tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ "ettakā ettha sotāpannā, ettakā sakadāgāmino, ettakā anāgāmino, ettakā āraddhavipassakā kalyāṇaputhujjanā. Imassa bhikkhusaṃghassa kīdisī dhammadesanā sappāyā"ti sappāyadhammadesanāparicchedanatthaṃ ito cito ca viloketvā. Ye te bhikkhave kusalā dhammāti ye te ārogyaṭṭhena anavajjaṭṭhena iṭṭhaphalaṭṭhena kosallasambhūtaṭṭhena ca kusalā sattattiṃsabodhipakkhiyadhammā, tajjotakā vā pariyattidhammā. Ariyā niyyānikā sambodhagāminoti upagantabbaṭṭhena ariyā, lokato niyyānaṭṭhena niyyānikā, sambodhasaṅkhātaṃ arahattaṃ gamanaṭṭhena sambodhagāmino. Tesaṃ vo bhikkhave .pe. Savanāya, tesaṃ bhikkhave kusalānaṃ .pe. Sambodhagāmīnaṃ kā upanisā kiṃ kāraṇaṃ kiṃ payojanaṃ tumhākaṃ savanāya,

--------------------------------------------------------------------------------------------- page336.

Kimatthaṃ tumhe te dhamme suṇāthāti vuttaṃ hoti. Yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti ettha yāvadevāti paricchedāvadhāraṇavacanaṃ. Dve avayavā etesanti dvayā, dvayā eva dvayatā, tesaṃ dvayatānaṃ. "dvayānan"tipi pāṭho. Yathābhūtaṃ ñāṇāyāti aviparītañāṇāya. Kiṃ vuttaṃ hoti? yadetaṃ lokiyalokuttarādibhedena Dvidhā vavatthitānaṃ dhammānaṃ vipassanāsaṅkhātaṃ yathābhūtañāṇaṃ, etadatthāya, na tato 1- bhiyyoti. Savanena hi ettakaṃ hoti. Taduttarivisesādhigamo bhāvanāyāti. Kiñca dvayataṃ vadethāti ettha pana sace vo bhikkhave siyā, kiṃ ca tumhe bhante dvayataṃ vadethāti ayamadhippāyo. Padattho pana "kiñca dvayatābhāvaṃ vadethā"ti. #[1] Tato bhagavā dvayataṃ dassento "idaṃ dukkhan"ti evamādimāha. Tattha dvayatānaṃ catusaccadhammānaṃ "idaṃ dukkhaṃ, ayaṃ dukkhasamudayo"ti evaṃ lokiyassa ekassa avayavassa, sahetukassa vā dukkhassa dassanena ayamekānupassanā, itarā lokuttarassa dutiyassa avayavassa, saupāyassa vā nirodhassa dassanena dutiyānupassanā. Paṭhamā cettha tatiyacatutthavisuddhīhi hoti, dutiyā pañcamavisuddhiyā. Evaṃ sammā dvayatānupassinoti iminā vuttanayena sammā dvayadhamme anupassino, 2- satiyā avippavāsena appamattassa kāyikacetasikavīriyātāpena ātāpino kāye ca jīvite ca nirapekkhattā pahitattassa. Pāṭikaṅkhanti icchitabbaṃ. Diṭṭheva dhamme aññāti asmiṃyeva vā attabhāve arahattaṃ. Sati vā upādisese anāgāmitāti "upādisesan"ti punabbhavavasena upādātabbakkhandhasesaṃ vuccati, tasmiṃ vā sati anāgāmibhāvo pāṭikaṅkhoti dasseti. Tattha kiñcāpi heṭṭhimaphalānipi evaṃ dvayatānupassinova honti, uparimaphalesu pana ussāhaṃ janento evamāha. @Footnote: 1 cha.Ma. na ito 2 cha.Ma. anupassantassa

--------------------------------------------------------------------------------------------- page337.

Idamavocātiādi saṅgītikārānaṃ vacanaṃ. Tattha idanti "ye te bhikkhave"tiādi vuttanidassanaṃ. Etanti idāni "ye dukkhan"ti evamādi vattabbagāthābandhanidassanaṃ. Imā ca gāthā catusaccadīpakattā vuttatthadīpakā eva, evaṃ santepi gāthārucikānaṃ pacchā āgatānaṃ pubbe vuttaṃ asamatthatāya anuggahetvā "idāni yadi vadeyya sundaran"ti ākaṅkhantānaṃ pubbe 1- vikkhittacittānañca atthāya vuttā. Visesatthadīpakā vāti avipassake vipassake ca dassetvā tesaṃ vaṭṭavivaṭṭadassanato, 2- tasmā visesatthadassanatthameva vuttā. Esa nayo ito parampi gāthāvacanesu. [730] Tattha yatthāti 3- nibbānaṃ dassesi. Nibbāne hi dukkhaṃ sabbaso uparujjhati, sabbappāraṃ uparujjhati, sahetukaṃ uparujjhati, asesañca uparujjhati. Tañca magganti tañca aṭṭhaṅgikaṃ maggaṃ. [731-3] Cetovimuttihīnā te, atho paññāvimuttiyāti ettha arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānaphalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbākārato 4- avijjāvirāgā paññāvimuttīti. Antakiriyāyāti vaṭṭadukkhassa antakaraṇāya. 5- Jātijarūpagāti jātijaraṃ upagatā, jātijarāya vā upagatā, na parimuccanti jātijarāyāti evaṃ veditabbā. Sesamettha ādito pabhuti pākaṭameva. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati @2 ka. chiddāvachidda... 3 cha.Ma.,i. yattha cāti @4 cha.Ma. sabbappakārato 5 cha.Ma.,i. antakaraṇatthāya

--------------------------------------------------------------------------------------------- page338.

Gāthāpariyosāne ca saṭṭhimattā bhikkhū taṃ desanaṃ uggahetvā vipassitvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Yathā cettha, evaṃ sabbavāresu. #[2] Ito eva bhagavā "siyā aññenāpi pariyāyenātiādinā nayena nānappakārato dvayatānupassanaṃ āha. Tattha dutiyavāre upadhipaccayāti sāsavakammappaccayā. Sāsavakammaṃ hi idha "upadhī"ti adhippetaṃ. Asesavirāganirodhāti asesaṃ virāgena nirodhā, asesavirāgasaṅkhātā vā nirodhā. [734] Upadhinidānāti kammappaccayā. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ "upadhī"ti anupassanto. Sesamettha pākaṭameva. Evamayampi vāro cattāri saccāni dīpetvā arahattanikūṭeneva vutto. Yathā cāyaṃ, evaṃ sabbavāRā. #[3] Tattha tatiyavāre avijjāpaccayāti bhavagāmikammasambhāraavijjāpaccayā. 1- Dukkhaṃ pana sabbattha vaṭṭadukkhameva. [735] Jātimaraṇasaṃsāranti khandhanibbattiṃ jātiṃ khandhabhedaṃ maraṇaṃ khandhapaṭipāṭiṃ saṃsārañca. Vajantīti gacchanti upenti. Itthabhāvaññathābhāvanti imaṃ manussabhāvaṃ ito avasesaaññanikāyabhāvañca. Gatīti paccayabhāvo. [736] Avijjā hāyanti avijjā hi ayaṃ. Vijjāgatā ca ye sattāti ye ca arahattamaggavijjāya kilese vijjhitvā gatā khīṇāsavasattā. Sesamuttānatthameva. #[4] Catutthavāre saṅkhārapaccayāti puññāpuññāneñjābhisaṅkhārapaccayā. [738-9] Etamādīnavaṃ ñatvāti yadidaṃ dukkhaṃ saṅkhārapaccayā, etamādīnavanti ñatvā. Sabbasaṅkhārasamathāti sabbesaṃ vuttappakārānaṃ saṅkhārānaṃ @Footnote: 1 ka. pabhavakamMa...

--------------------------------------------------------------------------------------------- page339.

Maggañāṇena samathā, upahatatāya phalasamatthatāyāti vuttaṃ hoti. Saññānanti kāmasaññādīnaṃ maggeneva uparodhanā. Etaṃ ñatvā yathātathanti etaṃ dukkhakkhayaṃ aviparītaṃ ñatvā. Sammaddasāti sammādassanā. Sammadaññāyāti saṅkhataṃ aniccādito, asaṅkhatañca niccādito ñatvā. Mārasaṃyoganti tebhūmakavaṭṭaṃ. Sesamuttānatthameva. #[5] Pañcamavāre viññāṇapaccayāti kammasahajātābhisaṅkhāraviññāṇapaccayā. [741] Nicchātoti nittaṇho. Parinibbutoti kilesaparinibbānena parinibbuto hoti. Sesaṃ pākaṭameva. #[6] Chaṭṭhavāre phassapaccayāti abhisaṅkhāraviññāṇasampayuttaphassapaccayāti attho. Evaṃ ettha padapaṭipāṭiyā vattabbāni nāmarūpasaḷāyatanāni avatvā phasso vutto. Tāni hi rūpamissakattā kammasampayuttāneva na honti, idañca vaṭṭadukkhaṃ kammato vā sambhaveyya kammasampayuttadhammato vāti. [742-3] Bhavasotānusārinanti taṇhānusārinaṃ. Pariññāyāti tīhi pariññāhi parijānitvā. Aññāyāti arahattamaggapaññāya ñatvā. Upasame ratāti phalasamāpattivasena nibbāne ratā. Phassābhisamayāti phassanirodhā. Sesaṃ pākaṭameva. #[7] Sattamavāre vedanāpaccayāti kammasampayuttavedanāpaccayā. [744-5] Adukkhamasukhaṃ sahāti adukkhamasukhena saha. Etaṃ dukkhanti ñatvānāti etaṃ sabbaṃ vedayitaṃ "dukkhakāraṇan"ti ñatvā, vipariṇāmaṭṭhitiaññāṇa- dukkhatāhi vā dukkhanti 1- ñatvā. Mosadhammanti nassanadhammaṃ. Palokinanti jarāmaraṇehi palujjanadhammaṃ. Phussa phussāti udayabbayañāṇena phusitvā phusitvā. Vayaṃ passanti ante bhaṅgameva passanto. Evaṃ tattha vijānatīti evaṃ tā vedanā @Footnote: 1 cha.Ma. dukkhaṃ

--------------------------------------------------------------------------------------------- page340.

Vijānāti, tattha vā dukkhabhāvaṃ vijānāti. Vedanānaṃ khayāti tato paraṃ maggañāṇena kammasampayuttānaṃ vedanānaṃ khayā. Sesamuttānameva. #[8] Aṭṭhamavāre taṇhāpaccayāti kammasambhārataṇhāpaccayā. [747] Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ dukkhassa sambhavaṃ taṇhāya ādīnavaṃ ñatvā. Sesamuttānatthameva. #[9] Navamavāre upādānapaccayāti kammasambhāraupādānapaccayā. [748-9] Bhavoti vipākabhavo khandhapātubhāvo. Bhūto dukkhanti bhūto sambhūto vaṭṭadukkhaṃ nigacchati. Jātassa maraṇanti yatrāpi "bhūto sukhaṃ nigacchatī"ti bālā maññanti, tatrāpi dukkhameva dassento āha "jātassa maraṇaṃ hotī"ti. Dutiyagāthāya yojanā:- aniccādīhi sammadaññāya paṇḍitā upādānakkhayā jātikkhayaṃ nibbānamabhiññāya na gacchanti punabbhavanti. #[10] Dasamavāre ārambhapaccayāti kammasampayuttavīriyapaccayā. [751] Anārambhe vimuttinoti anārambhe nibbāne vimuttassa. Sesamuttānameva. #[11] Ekādasamavāre āhārapaccayāti kammasampayuttāhārapaccayā. Aparo nayo:- catubbidhā sattā rūpūpagā vedanūpagā saññūpagā saṅkhārūpagāti. Tattha ekādasavidhāya kāmadhātuyā sattā rūpūpagā kabaḷīkārāhārasevanato. Rūpadhātuyā sattā aññatra asaññehi vedanūpagā phassāhārasevanato. Heṭṭhā tividhāya arūpadhātuyā sattā saññūpagā saññābhinibbattamanosañcetanāhārasevanato. Bhavagge sattā saṅkhārūpagā saṅkhārābhinibbattaviññāṇāhārasevanatoti. Evampi yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayāti veditabbaṃ.

--------------------------------------------------------------------------------------------- page341.

[755] Ārogyanti nibbānaṃ. Saṅkhāya sevīti cattāro paccaye paccavekkhitvā sevamāno, "pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo"ti. Evaṃ vā lokaṃ saṅkhāya "aniccaṃ dukkhaṃ anattā"ti ñāṇena sevamāno. Dhammaṭṭhoti catusaccadhamme ṭhito. Saṅkhyaṃ 1- nopetīti "devo"ti vā "manusso"ti vā ādikaṃ saṅkhyaṃ na gacchati. Sesamuttānameva. #[12] Dvādasamavāre iñjitapaccayāti taṇhāmānadiṭṭhikammakilesaiñjitesu yato kutoci kammasambhāriñjitapaccayā. [757] Ejaṃ vossajjāti taṇhaṃ cajitvā. Saṅkhāre uparundhiyāti kammañca kammasampayutte ca saṅkhāre nirodhetvā. Sesamuttānameva. #[13] Terasamavāre nissitassa calitanti taṇhāya taṇhādiṭṭhimānehi vā khandhe nissitassa sīhasutte 2- devānaṃ viya bhayacalanaṃ hoti. Sesamuttānameva. #[14] Cuddasamavāre rūpehī"ti rūpabhavehi, rūpasamāpattīhi vā. Āruppāti 3- arūpabhavā, arūpasamāpattiyo vā. Nirodhoti nibbānaṃ. [761] Maccuhāyinoti maraṇamaccukilesamaccudevaputtamaccuhāyino, tividhampi taṃ maccuṃ hitvā gāminoti vuttaṃ hoti. Sesamuttānameva. #[15] Paṇṇarasamavāre yanti nāmarūpaṃ sandhāyāha. Taṃ hi lokena dhuvasubhasukhattavasena "idaṃ saccan"ti upanijjhāyitaṃ diṭṭhamālokitaṃ. Tadamariyānanti taṃ idaṃ ariyānaṃ, anunāsikaikāralopaṃ katvā vuttaṃ. Etaṃ musāti etaṃ dhuvādivasena gahitampi musā, na tādisaṃ hotīti. Puna yanti nibbānaṃ sandhāyāha. Taṃ hi lokena rūpavedanādīnamabhāvato "idaṃ musā natthi kiñcī"ti upanijjhāyitaṃ. @Footnote: 1 Sī. saṅkhaṃ 2 saṃ.kha. 17/78-9/69-70 3 cha.Ma. arūpāti

--------------------------------------------------------------------------------------------- page342.

Tadamariyānaṃ etaṃ saccanti taṃ idaṃ ariyānaṃ etaṃ nikkilesasaṅkhātā sukhabhāvā, pavattidukkhapaṭipakkhasaṅkhātā sukhabhāvā, accantasantisaṅkhātā niccabhāvā ca anapagamanena paramatthato "saccan"ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ. [762-3] Anattani 1- attamānīti anattani nāmarūpavedanādīnaṃ sabhāvato attamānī. 1- Idaṃ saccanti maññatīti idaṃ nāmarūpaṃ dhuvādivasena "saccan"ti maññati. Yena yena hīti yena yena rūpe vā vedanāya vā "mama rūpaṃ, mama vedanā"tiādinā nayena maññanti. Tato tanti tato maññitākārā taṃ nāmarūpaṃ hoti aññathā. Kiṃkāraṇaṃ? tañhi tassa musā hoti, yasmā taṃ yathā maññitākārā musā hoti, tasmā aññathā hotīti attho. Kasmā pana musā hotīti? mosadhammañhi ittaraṃ, yasmā yaṃ ittaraṃ parittapaccupaṭṭhānaṃ, taṃ mosadhammaṃ nassanadhammaṃ hoti, tathārūpañca nāmarūpanti. Saccābhisamayāti saccāvabodhā. 2- Sesamuttānameva. #[16] Soḷasamavāre yanti chabbidhamiṭṭhārammaṇaṃ sandhāyāha. Taṃ hi lokena salabhamacchamakkaṭādīhi padīpabaḷisalepādayo viya "etaṃ 3- sukhan"ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ dukkhanti taṃ idaṃ ariyānaṃ "kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittan"tiādinā 4- nayena "etaṃ dukkhan"ti yathābhūtaṃ sammapapaññāya sudiṭṭhaṃ. Puna idan"ti 5- nibbānameva sandhāyāha. Taṃ hi lokena kāmaguṇābhāvā "dukkhan"ti upanijjhāyitaṃ. Tadamariyānanti taṃ idaṃ ariyānaṃ paramatthasukhato "etaṃ sukhan"ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ. @Footnote: 1-1 cha.Ma. attamāninti attani nāmarūpe attamāniṃ @2 ka. saccabodhā 3 cha.Ma. idaṃ @4 khu.su. 25/50/345, khu.cūḷa. 30/722/365 (syā) 5 cha.Ma..i. yanti

--------------------------------------------------------------------------------------------- page343.

[765-6] Kevalāti anavasesā. Iṭṭhāti icchitā patthitā. Kantāti piyā. Manāpāti manavuḍḍhikaRā. Yāvatatthīti vuccatīti yāvatā ete cha ārammaṇā atthīti vuccantīti. 1- Vacanabyattayo veditabbo. Ete voti ettha voti nipātamattaṃ. [767-8] Sukhanti diṭṭhamariyehi, sakkāyassuparodhananti "sukha"miti ariyehi pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotīti paṭilomamidaṃ dassanaṃ hoti. Passatanti passantānaṃ, paṇḍitānanti vuttaṃ hoti. Yaṃ pareti ettha yanti vatthukāme sandhāyāha. Puna yaṃ pareti ettha nibbānaṃ. [769-71] Passāti sotāraṃ ālapati. Dhammanti nibbānadhammaṃ. Sampamūḷhetthaviddasūti 2- sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā? Nivutānaṃ tamo hoti, andhakāro apassataṃ, yasmā 3- bālānaṃ avijjāya nivutānaṃ otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti. Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā dhammassa kovidāti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa vā sabbadhammassa vā 4- akovidā, sabbathā bhavarāga .pe. Susambudho. Tattha mādheyyānupannehīti tebhūmakavaṭṭaṃ anuppannehi. [772] Pacchimagāthāya sambandho "evaṃ asusambudhaṃ ko nu aññatra mariyehī"ti. Tassattho:- ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ. @Footnote: 1 cha.Ma. vuccanti 2 ka. sampamūḷhettha aviddasūti @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. saccadhammassa vā

--------------------------------------------------------------------------------------------- page344.

Arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ niṭṭhāpesi. Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ pākaṭameva. Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu, soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhisaccānettha veneyyavasena 1- nānappakārato desitānīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya dvayatānupassanāsuttavaṇṇanā niṭṭhitā. Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato, nāmena mahāvaggoti. -------------- @Footnote: 1 ka. veyyākaraṇavasena


             The Pali Atthakatha in Roman Book 29 page 334-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9837              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9837              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]