ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                           4. Aṭṭhakavagga
                         1. Kāmasuttavaṇṇanā
      [773] Kāmaṃ kāmayamānassāti kāmasuttaṃ. Kā uppatti? bhagavati kira
sāvatthiyaṃ viharante aññataro brāhmaṇo sāvatthiyā jetavanassa ca antare
aciravatīnadītīre "yavaṃ vapissāmī"ti khettaṃ kasati. Bhagavā bhikkhusaṃghaparivuto piṇḍāya
pavisanto taṃ disvā āvajjento addasa "tassa 1- brāhmaṇassa yavā
vinassissantī"ti, puna upanissayasampattiṃ āvajjento cassa sotāpattiphalassa
upanissayaṃ addasa. "kadā pāpuṇeyyā"ti āvajjento ca 2- "sasse vinaṭṭhe
sokābhibhūto dhammadesanaṃ sutvā"ti addasa. Tato cintesi "sacāhaṃ tadā eva
brāhmaṇaṃ upasaṅkamissāmi, na me ovādaṃ sotabbaṃ maññissati. Nānārucikā hi
brāhmaṇā, handa naṃ ito pabhutiyeva saṅgaṇhāmi, evaṃ mayi muducitto hutvā
tadā ovādaṃ sossatī"ti brāhmaṇaṃ upasaṅkamitvā āha "kiṃ brāhmaṇa
karosī"ti. Brāhmaṇo "evaṃ uccākulīno samaṇo gotamo mayā saddhiṃ paṭisanthāraṃ
karotī"ti tāvatakeneva bhagavati pasannacitto hutvā "khettaṃ bho gotama kasāmi
yavaṃ vapissāmī"ti āha. Atha sāriputtatthero cintesi "bhagavā brāhmaṇena saddhiṃ
paṭisanthāraṃ akāsi, na ca ahetu 3- appaccayā tathāgatā evaṃ karonti,
handāhampi tena saddhiṃ paṭisanthāraṃ karomī"ti brāhmaṇaṃ upasaṅkamitvā tatheva
paṭisanthāramakāsi. Evaṃ mahāmoggallānatthero sesā ca asīti mahāsāvakā.
Brāhmaṇo atīva attamano ahosi.
      Atha bhagavā sampajjamānepi sasse ekadivasaṃ katabhattakicco sāvatthito
jetavanaṃ gacchanto maggā okkamma brāhmaṇassa santikaṃ gantvā āha
@Footnote: 1 cha.Ma.,i. assa  2 cha.Ma.,i. casaddo na dissati  3 ka. ahetū
"sundaraṃ te brāhmaṇa yavakkhettan"ti. Evaṃ bho gotama sundaraṃ sace
sampajjissati, tumhākampi saṃvibhāgaṃ karissāmīti. Athassa catumāsaccayena yavā
nipphajjiṃsu, tassa "ajja vā sve vā lāyissāmī"ti ussukkaṃ kurumānasseva
mahāmegho uṭṭhahitvā sabbarattiṃ vassi, aciravatī nadī supūrā āgantvā sabbaṃ
yavaṃ vahi. Brāhmaṇo sabbarattiṃ anattamano hutvā pabhāte nadītaraṃ gato sabbaṃ
sassavipattiṃ disvā "vinaṭṭhomhi, kathaṃdāni jīvissāmī"ti balavasokaṃ uppādesi.
Bhagavāpi tameva rattiṃ paccūsasamaye buddhacakkhunā lokaṃ volokento "ajja
brāhmaṇassa dhammadesanākālo"ti ñatvā bhikkhācāravattena sāvatthiṃ pavisitvā
brāhmaṇassa gharadvāre aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā "sokābhibhūtaṃ maṃ
assāsetukāmo samaṇo gotamo āgato"ti cintetvā āsanaṃ paññāpetvā
pattaṃ gahetvā bhagavantaṃ nisīdāpesi. Bhagavā jānantova brāhmaṇaṃ pucchi "kiṃ
brāhmaṇa paduṭṭhacitto vihāsī"ti. Āma bho gotama sabbaṃ me yavakkhettaṃ udakena
vūḷhanti. Atha bhagavā "na brāhmaṇa vipanne domanassaṃ, sampanne ca somanassaṃ
kātabbaṃ. Kāmā hi nāma sampajjantipi vipajjantipī"ti vatvā tassa brāhmaṇassa
sappāyaṃ ñatvā dhammadesanāvasena imaṃ suttamabhāsi. Tattha saṅkhepato
padatthasambandhamattameva vaṇṇayissāma, vitthāro pana niddese 1- vuttanayeneva
veditabbo. Yathā ca imasmiṃ sutte, evaṃ ito paraṃ sabbasuttesu.
       Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti
icchamānassa. Tassa ce taṃ samijjhatīti tassa kāmayamānassa sattassa taṃ
kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā
pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto.
Yadicchatīti yaṃ icchati.
@Footnote: 1 khu.mahā. 29/1/1 (syā)
      [774] Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa,
kāmena vā āyāyamānassa. 1- Chandajātassāti jātataṇhassa. Jantunoti sattassa.
Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha
ayomayādinā sallena viddho viya vilīyati. 2-
      [775] Tatiyagāthāya saṅkhepattho:- yo pana ime kāme tattha
chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ viya
parivajjeti, so bhikkhu sabbalokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ
taṇhaṃ sato hutvā samativattatīti.
      [776-8] Tato parāsaṃ tissannaṃ gāthānaṃ ayaṃ 3- saṅkhepattho:- yo
etaṃ yavakkhettādiṃ 4- khettaṃ vā gharavatthādiṃ vatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ
vā goassabhedaṃ gavāssaṃ vā itthisaññikā thiyo ñātibandhavādī bandhū vā
aññe vā manāpiyarūpādī puthu kāme anugijjhati, taṃ puggalaṃ abalasaṅkhātā
kilesā balīyanti sahanti maddanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ
abalā kilesā balīyanti, abalattā balīyantīti attho. Atha taṃ kāmagiddhaṃ kāme
rakkhantaṃ pariyesantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca
apākaṭaparissayā maddanti, tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ
jātiādidukkhaṃ bhinnanāvaṃ udakaṃ viya anveti. Tasmā kāyagatāsatiādibhāvanāya jantu
sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi
kilesakāmaṃ parivajjento kāmāni parivajjaye. Evaṃ te kāme pahāya
tappahānakaramaggeneva catubbidhampi tare oghaṃ tareyya tarituṃ sakkuṇeyya. Tato
@Footnote: 1 cha.Ma. yāyamānassa  2 cha.Ma. piḷīyati
@3 ka. paraṃ dassitagāthānamayaṃ  4 cha.Ma. sālikkhettādiṃ
Yathā puriso udakagarukaṃ nāvaṃ sitvā lahukāya nāvāya appakasireneva pāragū
bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena
attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyyaṃ,
arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātīti. 1-
Arahattanikūṭena desanaṃ niṭṭhapesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca
sotāpattiphale patiṭṭhahiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kāmasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 29 page 345-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7768              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7768              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=408              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10062              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10062              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]