ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        4. Suddhaṭṭhakasuttavaṇṇanā
      [795] Passāmi  suddhanti suddhaṭṭhakasuttaṃ. Kā uppatti? atīte kira
kassapassa bhagavato kāle bārāṇasivāsī aññataro kuṭumbiko pañcahi sakaṭasatehi
paccantajanapadaṃ agamāsi bhaṇḍaggahaṇatthaṃ. Tattha vanacarakena saddhiṃ mittaṃ katvā
tassa paṇṇākāraṃ datvā pucchi "kacci te samma candanasāraṃ diṭṭhapubban"ti.
"āma sāmī"ti 1- ca vutte teneva saddhiṃ candanavanaṃ pavisitvā sabbasakaṭāni
candanasārassa pūretvā tampi vanacarakaṃ "yadā samma bārāṇasiṃ āgacchasi, tadā
candanasāraṃ gahetvā āgaccheyyāsī"ti vatvā bārāṇasiṃyeva agamāsi. Athāparena
samayena sopi vanacarako candanasāraṃ gahetvā tassa gharaṃ agamāsi, so taṃ
disvā sabbaṃ paṭisanthāraṃ katvā sāyanhasamaye candanasāraṃ pisāpetvā samuggaṃ
pūretvā "gaccha samma nhāyitvā āgacchā"ti attano purisena saddhiṃ nhānatitthaṃ
pesesi. Tena ca samayena bārāṇasiyaṃ ussavo hoti, atha bārāṇasivāsino
pātova dānaṃ datvā sāyaṃ suddhavatthanivatthā mālāgandhādīni gahetvā kassapassa
bhagavato mahācetiyaṃ vandituṃ gacchanti. So vanacarako te disvā "mahājano kuhiṃ
gacchatī"ti. Pucchi. "vihāraṃ cetiyavandanatthāyā"ti ca sutvā sayaṃ 2- agamāsi. Tattha
manusse haritālamanosilādīhi nānappakārena 3- cetiye pūjaṃ karonte disvā
kiñci vicittaṃ kātuṃ ajānanto taṃ candanaṃ gahetvā mahācetiye suvaṇṇiṭṭhakānaṃ
upari kaṃsapātimattaṃ maṇḍalaṃ akāsi. Atha tattha sūriyuggamanavelāyaṃ sūriyarasmiyo
uṭṭhahiṃsu, so taṃ disvā pasīdi, 4- patthanañca akāsi "yattha yattha nibbattāmi 5-
īdisā me rasmiyo ure uṭṭhahantū"ti. So kālaṃ katvā tāvatiṃsesu nibbatti,
@Footnote: 1 ka. āma samamāti  2 cha.Ma. sayampi  3 cha.Ma. nānappakārehi
@4 ka. pasīditvā  5 ka. nibbattopi
Tassa ure rasmiyo uṭṭhahiṃsu, candamaṇḍalaṃ viyassa ure maṇḍalaṃ virocati,
"candābho devaputto"tveva ca naṃ sañjāniṃsu.
      So etāya 1- sampattiyā chasu devalokesu anulomapaṭilomato ekaṃ
buddhantaraṃ khepetvā amhākaṃ bhagavati uppanne sāvatthiyaṃ brāhmaṇamahāsālakule
nibbatti, tathevassa 2- ca ure candamaṇḍalasadisaṃ rasmimaṇḍalaṃ ahosi. Nāmakaraṇadivase
cassa maṅgalaṃ katvā brāhmaṇā taṃ maṇḍalaṃ disvā "dhaññapuññalakkhaṇo
ayaṃ kumāro"ti vimhitā "candābho"tveva nāmaṃ akaṃsu. Taṃ vayappattaṃ brāhmaṇā
gahetvā alaṅkaritvā paṭṭakañcukaṃ 3- pārupāpetvā rathe āropetvā "mahābrahmā
ayan"ti pūjetvā "yo candābhaṃ passati, so yasadhanaādīni labhati, samparāyañca
saggaṃ gacchatī"ti ugghosentā gāmanigamarājadhānīsu āhiṇḍanti gatagataṭṭhāne
manussā "esa kira bho candābho nāma, yo etaṃ passati, so yasadhanasaggādīni
labhatī"ti uparūpari āgacchanti, sakalajambudīpo cali. Brāhmaṇā tucchahatthakānaṃ
āgatānaṃ na dassenti, sataṃ vā sahassaṃ vā gahetvā āgatānameva dassenti.
Evaṃ candābhaṃ gahetvā anuvicarantā brāhmaṇā kamena sāvatthimanuppattā.
      Tena ca samayena bhagavā pavattitapavaradhammacakko anupubbena sāvatthiṃ
āgantvā sāvatthiyaṃ viharati jetavane bahujanahitāya dhammaṃ desento. Atha
candābho sāvatthiṃ patvā samuddapakkhantakunnadī viya apākaṭo ahosi, candābhoti
bhaṇantopi natthi. So sāyanhasamaye mahājanakāyaṃ gandhamālādīni ādāya
jetavanābhimukhaṃ gacchantaṃ disvā "kuhiṃ gacchathā"ti pucchi. "buddho loke
uppanno, so bahujanahitāya dhammaṃ deseti, taṃ sotuṃ jetavanaṃ gacchāmā"ti
@Footnote: 1 cha.Ma.,i. tāya  2 ka. tamevassa  3 Ma. paṭakaccukaṃ, cha. rattakañcukaṃ
Tesaṃ vacanaṃ sutvā sopi brāhmaṇagaṇaparivuto tattheva agamāsi. Bhagavā ca
tasmiṃ samaye dhammasabhāyaṃ pavarabuddhāsane nisinnova hoti, candābho bhagavantaṃ
upasaṅkamma madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi, tāvadeva cassa so āloko
antarahito. Buddhālokassa hi samīpe asītihatthabbhantare añño āloko nābhibhoti.
So "āloko me naṭṭho"ti nisīditvāva 1- uṭṭhāsi, uṭṭhahitvā ca gantumāraddho.
Atha naṃ aññataro puriso āha "kiṃ bho candābha samaṇassa gotamassa bhīto
gacchasī"ti. Nāhaṃ bhīto gacchāmi, apica me imassa tejena āloko na
sampajjatīti puna 2- bhagavato purato nisīditvā pādatalā paṭṭhāya yāva kesaggā
rūparaṃsilakkhaṇādisampattiṃ disvā "mahesakkho samaṇo gotamo, mama ure appamattako
āloko uṭṭhito, tāvatakenapi maṃ gahetvā brāhmaṇā sakalajambudīpaṃ vicaranti.
Evaṃ varalakkhaṇasampattisamannāgatassa samaṇassa gotamassa neva māno uppanno,
addhā ayaṃ anomaguṇasamannāgato bhavissati satthā devamanussānan"ti ativiya
pasannacitto bhagavantaṃ vanditvā pabbajjaṃ yāci. Bhagavā aññataraṃ theraṃ
āṇāpesi "pabbājehi nan"ti, so taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ
ācikkhi. So vipassanaṃ ārabhitvā nacireneva arahattaṃ patvā "candābhatthero"ti
vissuto ahosi. Taṃ ārabbha bhikkhū kathaṃ samuṭṭhāpesuṃ "kinnu kho āvuso ye
candābhaṃ addasaṃsu, te yasaṃ vā dhanaṃ vā labhiṃsu, saggaṃ vā gacchiṃsu, visuddhiṃ vā
pāpuṇiṃsu tena cakkhudvārikarūpadassanenā"ti. Bhagavā tassa aṭṭhuppattiyaṃ idaṃ
suttamabhāsi.
      Tattha paṭhamagāthāya tāvattho:- na bhikkhave evarūpena dassanena suddhi
hoti, apica kho kilesamalinattā asuddhaṃ, kilesarogānaṃ avigamā sarogameva
@Footnote: 1 ka. anisīditvāva  2 cha.Ma.,i. punadeva
Candābhaṃ brāhmaṇaṃ aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti
"passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi
narassa hotī"ti, so evaṃ abhijānanto taṃ dassanaṃ "paraman"ti ñatvā tasmiṃ
dassane suddhānupassī samāno taṃ dassanaṃ "maggañāṇan"ti pacceti. Taṃ pana
maggañāṇaṃ na hoti. Tenāha "diṭṭhena ce suddhī"ti dutiyagāthaṃ.
      [796] Tassattho:- tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi
narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti, evaṃ sante
ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi saupadhiko
eva samāno sujjhatīti āpannaṃ hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī
hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva "micchādiṭṭhiko ayan"ti katheti
diṭṭhianurūpaṃ "sassato loko"tiādinā nayena tathā tathā vadantanti. 1-
      [797] Na brāhmaṇoti tatiyagāthā. Tassattho:- yo pana bāhitapāpattā
brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo
ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe tathāvidhasaddasaṅkhāte
sute avītikkamasaṅkhāte sīle hatthivatādibhede vate paṭhaviādibhede mute ca uppannena
micchāñāṇena suddhiṃ na āha. Sesamassa brāhmaṇassa vaṇṇaggahaṇatthāya 2-
vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, tassa pahīnattā
attadiṭṭhiyā yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ
akaraṇato na yidha pakubbamānoti vuccati. Tasmā naṃ evaṃ pasaṃsanto
āha. Sabbasseva cassa purimapādena sambandho veditabbo:- puññe ca
@Footnote: 1 ka....ādinā na tathā vadanti  2 cha.Ma. vaṇṇabhaṇanatthaṃ
Pāpe ca anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato
suddhimāhāti.
      [798] Evaṃ na brāhmaṇo aññato suddhimāhāti vatvā idāni
ye diṭṭhigatikā aññato suddhiṃ brūvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ 1-
dassento "purimaṃ pahāyā"ti gāthamāha. Tassattho:- te hi aññato
suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñacanaṃ hoti, tāya
purimaṃ satthārādiṃ pahāya aparaṃ nissitā ejāsaṅkhātāya taṇhāya anugatā
abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti
ca nirassajanti ca makkaṭova sākhanti
      [799] Pañcamagāthāya sambandho:- yo ca so "diṭṭhī hi naṃ pāva
tathā vadānan"ti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti
gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ hīnapaṇītaṃ vā satthārato
satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca
dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti.
Sesaṃ pākaṭameva.
      [800] Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti so
bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ
vināsetvā ṭhitabhāvena visenibhūto. Tameva 2- dassinti taṃ evaṃ visuddhadassiṃ.
Vivaṭaṃ carantanti taṇhācchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmiṃ
@Footnote: 1 Sī. anibabānavāhakabhāvaṃ, Ma. anibbāhaṇabhāvaṃ  2 Sī. tamevaṃ
Vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci
vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.
      [801] Na kappayantīti gāthāya sambandho attho ca:- kiñca bhiyyo?
Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na
purekkharonti, paramatthaaccantasuddhiadhigatattā anaccantasuddhiṃyeva
akiriyasassatadiṭṭhiṃ accantasuddhīti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti
catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ
ariyamaggasatthena visajja chinditvā. Sesaṃ pākaṭameva.
      [802] Sīmātigoti gāthā 1- ekapuggalādhiṭṭhānāya desanāya vuttā.
Pubbasadiso eva panassā sambandho, so eva atthavaṇṇanāya saddhiṃ veditabbo:-
kiñca bhiyyo so īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo
bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi paracittapubbenivāsañāṇehi
ñatvā vā maṃsacakkhudibbacakkhūhi disvā vā kiñci samuggahitaṃ,
abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī, rūpārūparāgābhāvato
na virāgaratto. Yato evaṃvidhassa "idaṃ paran"ti kiñci idha uggahitaṃ
natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      suddhaṭṭhakasuttavaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 ka. bhagavatā



             The Pali Atthakatha in Roman Book 29 page 359-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8077              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8077              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=411              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10154              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]