ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page359.

4. Suddhaṭṭhakasuttavaṇṇanā [795] Passāmi suddhanti suddhaṭṭhakasuttaṃ. Kā uppatti? atīte kira kassapassa bhagavato kāle bārāṇasivāsī aññataro kuṭumbiko pañcahi sakaṭasatehi paccantajanapadaṃ agamāsi bhaṇḍaggahaṇatthaṃ. Tattha vanacarakena saddhiṃ mittaṃ katvā tassa paṇṇākāraṃ datvā pucchi "kacci te samma candanasāraṃ diṭṭhapubban"ti. "āma sāmī"ti 1- ca vutte teneva saddhiṃ candanavanaṃ pavisitvā sabbasakaṭāni candanasārassa pūretvā tampi vanacarakaṃ "yadā samma bārāṇasiṃ āgacchasi, tadā candanasāraṃ gahetvā āgaccheyyāsī"ti vatvā bārāṇasiṃyeva agamāsi. Athāparena samayena sopi vanacarako candanasāraṃ gahetvā tassa gharaṃ agamāsi, so taṃ disvā sabbaṃ paṭisanthāraṃ katvā sāyanhasamaye candanasāraṃ pisāpetvā samuggaṃ pūretvā "gaccha samma nhāyitvā āgacchā"ti attano purisena saddhiṃ nhānatitthaṃ pesesi. Tena ca samayena bārāṇasiyaṃ ussavo hoti, atha bārāṇasivāsino pātova dānaṃ datvā sāyaṃ suddhavatthanivatthā mālāgandhādīni gahetvā kassapassa bhagavato mahācetiyaṃ vandituṃ gacchanti. So vanacarako te disvā "mahājano kuhiṃ gacchatī"ti. Pucchi. "vihāraṃ cetiyavandanatthāyā"ti ca sutvā sayaṃ 2- agamāsi. Tattha manusse haritālamanosilādīhi nānappakārena 3- cetiye pūjaṃ karonte disvā kiñci vicittaṃ kātuṃ ajānanto taṃ candanaṃ gahetvā mahācetiye suvaṇṇiṭṭhakānaṃ upari kaṃsapātimattaṃ maṇḍalaṃ akāsi. Atha tattha sūriyuggamanavelāyaṃ sūriyarasmiyo uṭṭhahiṃsu, so taṃ disvā pasīdi, 4- patthanañca akāsi "yattha yattha nibbattāmi 5- īdisā me rasmiyo ure uṭṭhahantū"ti. So kālaṃ katvā tāvatiṃsesu nibbatti, @Footnote: 1 ka. āma samamāti 2 cha.Ma. sayampi 3 cha.Ma. nānappakārehi @4 ka. pasīditvā 5 ka. nibbattopi

--------------------------------------------------------------------------------------------- page360.

Tassa ure rasmiyo uṭṭhahiṃsu, candamaṇḍalaṃ viyassa ure maṇḍalaṃ virocati, "candābho devaputto"tveva ca naṃ sañjāniṃsu. So etāya 1- sampattiyā chasu devalokesu anulomapaṭilomato ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavati uppanne sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, tathevassa 2- ca ure candamaṇḍalasadisaṃ rasmimaṇḍalaṃ ahosi. Nāmakaraṇadivase cassa maṅgalaṃ katvā brāhmaṇā taṃ maṇḍalaṃ disvā "dhaññapuññalakkhaṇo ayaṃ kumāro"ti vimhitā "candābho"tveva nāmaṃ akaṃsu. Taṃ vayappattaṃ brāhmaṇā gahetvā alaṅkaritvā paṭṭakañcukaṃ 3- pārupāpetvā rathe āropetvā "mahābrahmā ayan"ti pūjetvā "yo candābhaṃ passati, so yasadhanaādīni labhati, samparāyañca saggaṃ gacchatī"ti ugghosentā gāmanigamarājadhānīsu āhiṇḍanti gatagataṭṭhāne manussā "esa kira bho candābho nāma, yo etaṃ passati, so yasadhanasaggādīni labhatī"ti uparūpari āgacchanti, sakalajambudīpo cali. Brāhmaṇā tucchahatthakānaṃ āgatānaṃ na dassenti, sataṃ vā sahassaṃ vā gahetvā āgatānameva dassenti. Evaṃ candābhaṃ gahetvā anuvicarantā brāhmaṇā kamena sāvatthimanuppattā. Tena ca samayena bhagavā pavattitapavaradhammacakko anupubbena sāvatthiṃ āgantvā sāvatthiyaṃ viharati jetavane bahujanahitāya dhammaṃ desento. Atha candābho sāvatthiṃ patvā samuddapakkhantakunnadī viya apākaṭo ahosi, candābhoti bhaṇantopi natthi. So sāyanhasamaye mahājanakāyaṃ gandhamālādīni ādāya jetavanābhimukhaṃ gacchantaṃ disvā "kuhiṃ gacchathā"ti pucchi. "buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, taṃ sotuṃ jetavanaṃ gacchāmā"ti @Footnote: 1 cha.Ma.,i. tāya 2 ka. tamevassa 3 Ma. paṭakaccukaṃ, cha. rattakañcukaṃ

--------------------------------------------------------------------------------------------- page361.

Tesaṃ vacanaṃ sutvā sopi brāhmaṇagaṇaparivuto tattheva agamāsi. Bhagavā ca tasmiṃ samaye dhammasabhāyaṃ pavarabuddhāsane nisinnova hoti, candābho bhagavantaṃ upasaṅkamma madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi, tāvadeva cassa so āloko antarahito. Buddhālokassa hi samīpe asītihatthabbhantare añño āloko nābhibhoti. So "āloko me naṭṭho"ti nisīditvāva 1- uṭṭhāsi, uṭṭhahitvā ca gantumāraddho. Atha naṃ aññataro puriso āha "kiṃ bho candābha samaṇassa gotamassa bhīto gacchasī"ti. Nāhaṃ bhīto gacchāmi, apica me imassa tejena āloko na sampajjatīti puna 2- bhagavato purato nisīditvā pādatalā paṭṭhāya yāva kesaggā rūparaṃsilakkhaṇādisampattiṃ disvā "mahesakkho samaṇo gotamo, mama ure appamattako āloko uṭṭhito, tāvatakenapi maṃ gahetvā brāhmaṇā sakalajambudīpaṃ vicaranti. Evaṃ varalakkhaṇasampattisamannāgatassa samaṇassa gotamassa neva māno uppanno, addhā ayaṃ anomaguṇasamannāgato bhavissati satthā devamanussānan"ti ativiya pasannacitto bhagavantaṃ vanditvā pabbajjaṃ yāci. Bhagavā aññataraṃ theraṃ āṇāpesi "pabbājehi nan"ti, so taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. So vipassanaṃ ārabhitvā nacireneva arahattaṃ patvā "candābhatthero"ti vissuto ahosi. Taṃ ārabbha bhikkhū kathaṃ samuṭṭhāpesuṃ "kinnu kho āvuso ye candābhaṃ addasaṃsu, te yasaṃ vā dhanaṃ vā labhiṃsu, saggaṃ vā gacchiṃsu, visuddhiṃ vā pāpuṇiṃsu tena cakkhudvārikarūpadassanenā"ti. Bhagavā tassa aṭṭhuppattiyaṃ idaṃ suttamabhāsi. Tattha paṭhamagāthāya tāvattho:- na bhikkhave evarūpena dassanena suddhi hoti, apica kho kilesamalinattā asuddhaṃ, kilesarogānaṃ avigamā sarogameva @Footnote: 1 ka. anisīditvāva 2 cha.Ma.,i. punadeva

--------------------------------------------------------------------------------------------- page362.

Candābhaṃ brāhmaṇaṃ aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti "passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī"ti, so evaṃ abhijānanto taṃ dassanaṃ "paraman"ti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ "maggañāṇan"ti pacceti. Taṃ pana maggañāṇaṃ na hoti. Tenāha "diṭṭhena ce suddhī"ti dutiyagāthaṃ. [796] Tassattho:- tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti, evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi saupadhiko eva samāno sujjhatīti āpannaṃ hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva "micchādiṭṭhiko ayan"ti katheti diṭṭhianurūpaṃ "sassato loko"tiādinā nayena tathā tathā vadantanti. 1- [797] Na brāhmaṇoti tatiyagāthā. Tassattho:- yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe tathāvidhasaddasaṅkhāte sute avītikkamasaṅkhāte sīle hatthivatādibhede vate paṭhaviādibhede mute ca uppannena micchāñāṇena suddhiṃ na āha. Sesamassa brāhmaṇassa vaṇṇaggahaṇatthāya 2- vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, tassa pahīnattā attadiṭṭhiyā yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato na yidha pakubbamānoti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapādena sambandho veditabbo:- puññe ca @Footnote: 1 ka....ādinā na tathā vadanti 2 cha.Ma. vaṇṇabhaṇanatthaṃ

--------------------------------------------------------------------------------------------- page363.

Pāpe ca anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato suddhimāhāti. [798] Evaṃ na brāhmaṇo aññato suddhimāhāti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ brūvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ 1- dassento "purimaṃ pahāyā"ti gāthamāha. Tassattho:- te hi aññato suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñacanaṃ hoti, tāya purimaṃ satthārādiṃ pahāya aparaṃ nissitā ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti [799] Pañcamagāthāya sambandho:- yo ca so "diṭṭhī hi naṃ pāva tathā vadānan"ti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ hīnapaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva. [800] Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti so bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tameva 2- dassinti taṃ evaṃ visuddhadassiṃ. Vivaṭaṃ carantanti taṇhācchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmiṃ @Footnote: 1 Sī. anibabānavāhakabhāvaṃ, Ma. anibbāhaṇabhāvaṃ 2 Sī. tamevaṃ

--------------------------------------------------------------------------------------------- page364.

Vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti. [801] Na kappayantīti gāthāya sambandho attho ca:- kiñca bhiyyo? Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na purekkharonti, paramatthaaccantasuddhiadhigatattā anaccantasuddhiṃyeva akiriyasassatadiṭṭhiṃ accantasuddhīti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ ariyamaggasatthena visajja chinditvā. Sesaṃ pākaṭameva. [802] Sīmātigoti gāthā 1- ekapuggalādhiṭṭhānāya desanāya vuttā. Pubbasadiso eva panassā sambandho, so eva atthavaṇṇanāya saddhiṃ veditabbo:- kiñca bhiyyo so īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi paracittapubbenivāsañāṇehi ñatvā vā maṃsacakkhudibbacakkhūhi disvā vā kiñci samuggahitaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī, rūpārūparāgābhāvato na virāgaratto. Yato evaṃvidhassa "idaṃ paran"ti kiñci idha uggahitaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya suddhaṭṭhakasuttavaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 ka. bhagavatā


             The Pali Atthakatha in Roman Book 29 page 359-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8077&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8077&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=411              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10154              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]