ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         6. Jarāsuttavaṇṇanā
      [811] Appaṃ vata jīvitanti jarāsuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā
sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppanna-
sikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathananti-
ādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno sāyaṃ sāketaṃ anuppatto añjanavanaṃ pāvisi.
Sāketavāsino sutvā "akālo panidāni 2- bhagavantaṃ dassanāyā"ti vibhātāya
rattiyā mālāgandhādīni gahetvā bhagavato santikaṃ gantvā pūjanavandanasammodanādīni
@Footnote: 1 ka. ca phassādibhede  2 cha.Ma.,i. idāni

--------------------------------------------------------------------------------------------- page368.

Katvā parivāretvā aṭṭhaṃsu yāva bhagavato gāmappavesanavelā, atha bhagavā bhikkhusaṃghaparivuto piṇḍāya pāvisi. Taṃ aññataro sāketako brāhmaṇamahāsālo nagarā nikkhanto nagaradvāre addasa. Disvāna puttasinehaṃ uppādetvā "ciraṃ diṭṭhosi putta mayā"ti paridevayamāno abhimukho agamāsi. Bhagavā bhikkhū saññāpesi "ayaṃ bhikkhave brāhmaṇo yaṃ icchati, taṃ karotu, na vāretabbo"ti. Brāhmaṇopi vacchagiddhinīva gāvī āgantvā bhagavato kāyaṃ purato ca pacchimato 1- ca dakkhiṇato vāmato cāti samantā āliṅgi "ciraṃ diṭṭhosi putta ciraṃ vinā ahosī"ti bhaṇanto. Yadi pana so tathā kātuṃ na labheyya, hadayaṃ phāletvā mareyya. So bhagavantaṃ avoca "bhagavā tumhehi saddhiṃ āgatabhikkhūnaṃ ahameva bhikkhaṃ dātuṃ samattho, mameva anuggahaṃ karothā"ti. Adhivāsesi bhagavā tuṇhībhāvena brāhmaṇo bhagavato pattaṃ gahetvā purato gacchanto brāhmaṇiyā pesesi "putto me āgato āsanaṃ paññāpetabban"ti. Sā tathā katvā āgamanaṃ passantī ṭhitā bhagavantaṃ antaravīthiyaṃyeva disvā puttasinehaṃ uppādetvā "ciraṃ diṭṭhosi putta mayā"ti pādesu gahetvā roditvā gharaṃ atinetvā sakkaccaṃ bhojesi. Bhuttāvino brāhmaṇo pattaṃ upanāmesi. Bhagavā tesaṃ sappāyaṃ viditvā dhammaṃ desesi, desanāpariyosāne ubhopi sotāpannā ahesuṃ. Atha bhagavantaṃ yāciṃsu "yāva bhante bhagavā imaṃ nagaraṃ upanissāya viharati, amhākaṃyeva ghare bhikkhā gahetabbā"ti. Bhagavā "na buddhā evaṃ ekaṃ nibaddhaṃ ṭhānaṃyeva gacchantī"ti paṭikkhipi. Te āhaṃsu "tenahi bhante bhikkhusaṃghena saddhiṃ piṇḍāya caritvāpi tumhe idheva bhattakiccaṃ katvā dhammaṃ desetvā vihāraṃ gacchathā"ti. Bhagavā tesaṃ anuggahatthāya tathā akāsi. Manussā brāhmaṇañca brāhmaṇiñca "buddhapitā buddhamātā"tveva vohariṃsu, tampi kulaṃ "buddhakulan"ti nāmaṃ labhi. @Footnote: 1 cha.Ma. pacchato

--------------------------------------------------------------------------------------------- page369.

Ānandatthero bhagavanataṃ pucchi "ahaṃ bhagavato mātāpitaro jānāmi, ime pana kasmā vadanti `ahaṃ buddhamātā ahaṃ buddhapitā'ti. "bhagavā āha "nirantaraṃ me ānanda brāhmaṇī ca brāhmaṇo ca pañca jātisatāni mātāpitaro ahesuṃ, pañca jātisatāni mātāpitūnaṃ jeṭṭhakā, pañca jātisatāni kaniṭṭhakā, te pubbasineheneva kathentī"ti imañca gāthaṃ abhāsi:- "pubbeva sannivāsena paccuppannahitena vā evantaṃ jāyate pemaṃ uppalaṃva yathodake"ti. 1- Tato bhagavā sākete yathābhirantaṃ viharitvā puna cārikaṃ caramāno sāvatthimeva agamāsi. Sopi brāhmaṇo ca brāhmaṇī ca bhikkhū upasaṅkamitvā patirūpaṃ dhammadesanaṃ sutvā sesamagge pāpuṇitvā anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Nagare brāhmaṇā sannipatiṃsu "amhākaṃ ñātake sakkarissāmā"ti. Sotāpannasakadāgāmianāgāmino upāsakāpi sannipatiṃsu upāsikāyo ca "amhākaṃ sahadhammike sakkarissāmā"ti. Te sabbepi kambalakūṭāgāraṃ āropetvā mālāgandhādīhi pūjentā nagarā nikkhāmesuṃ. Bhagavāpi taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento tesaṃ parinibbānabhāvaṃ "tattha mayi gate dhammadesanaṃ sutvā bahujanassa dhammābhisamayo bhavissatī"ti ñatvā pattacīvaramādāya sāvatthito āgantvā āḷāhanameva pāvisi. Manussā disvā "mātāpitūnaṃ sarīrakiccaṃ kātukāmo bhagavā āgato"ti sannipatitvā 2- aṭṭhaṃsu. Nāgarāpi kūṭāgāraṃ pūjentā āḷāhanaṃ ānetvā bhagavantaṃ pucchiṃsu "gahaṭṭhā ariyasāvakā kathaṃ pūjetabbā"ti. Bhagavā "yathā asekkhā pūjiyanti, tathā pūjetabbā ime"ti adhippāyena tesaṃ asekkhamunibhāvaṃ dīpento imaṃ gāthamāha:- @Footnote: 1 khu.jā. 27/174/68 2 cha.Ma. vanditvā

--------------------------------------------------------------------------------------------- page370.

"ahiṃsakā ye munayo niccaṃ kāyena saṃvutā te yanti accutaṃ ṭhānaṃ yattha gantvā na socare"ti. 1- Taṃ 2- parisaṃ oloketvā taṃ khaṇānurūpaṃ dhammaṃ desento imaṃ suttamabhāsi. Tattha appaṃ vata jīvitaṃ idanti "idaṃ vata manussānaṃ jīvitaṃ appakaṃ 3- parittaṃ ṭhitiparittatāya sarasaparittatāyā"ti sallasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ atikkamitvā. Jarasāpi miyyatīti jarāyapi miyyati. [812-6] Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvasantamevidanti santavinābhāvaṃ vijjamānavinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti. Māmakoti mama upāsako bhikkhu vāti saṅkhaṃ gato, buddhādīni vā vatthūni mamāyamāno. Saṅgatanti samāgataṃ diṭṭhapubbaṃ vā. Piyāyitanti piyaṃ kataṃ. Nāmamevāvasissati, 4- akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu avasissati "buddharakkhito dhammarakkhito"ti evaṃ saṅkhātuṃ 5- kathetuṃ. Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino. [817] Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha patilīnacarassāti tato tato patilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti kalyāṇaputhujjanassa sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti tassetaṃ patirūpamāhu, yo evaṃ paṭipanno nirayādibhede bhavane attānaṃ na dasseyya. Evaṃ bhiyyo 6- hi so imamhā maraṇā mucceyyāti adhippāyo. @Footnote: 1 khu.dha. 25/225/56 2 cha.Ma.,i. tañca 3 cha.Ma.,i. appaṃ @4 cha.Ma. nāmaṃyevāvasissati 5 i. akkhātuṃ @6 cha.Ma.,i. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page371.

[818-20] Idāni yo "attānaṃ bhavane na dassaye"ti evaṃ khīṇāsavo kathito, 1- tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha sabbatthāti dvādasasu āyatanesu. Yadidaṃ diṭṭhasutaṃ mutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatīti evaṃ sambandho veditabbo. Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vāti atrāpi yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati no virajjatīti bālaputhujjanā viya na rajjati, kalyāṇaputhujjanā sekkhā viya na virajjati, rāgassa pana khīṇattā "virāgo"tveva 2- saṅkhayaṃ 3- gacchatīti. Sesaṃ sabbattha pākaṭamevāti. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya jarāsuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 29 page 367-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8260&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8260&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10229              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10229              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]