ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      7. Tissametteyyasuttavaṇṇanā
      [821] Methunamanuyuttassāti tissametteyyasuttaṃ. Kā uppatti? bhagavati
kira sāvatthiyaṃ viharante tissametteyyā nāma dve sahāyā sāvatthiṃ agamaṃsu.
Te sāyanhasamayaṃ mahājanaṃ jetavanābhimukhaṃ gacchantaṃ disvā "kuhiṃ gacchathā"ti 4-
pucchiṃsu. Tato tehi "buddho loke uppanno, bahujanahitāya dhammaṃ deseti,
taṃ sotuṃ jetavanaṃ gacchāmā"ti vutte "mayampi sossāmā"ti agamaṃsu. Te
@Footnote: 1 cha.Ma.,i. vibhāvito  2 ka. virattotveva
@3 cha.Ma.,i. saṅkhaṃ  4 ka. kuhiṃ gatāti
Avañjhadhamdesakassa 1- bhagavato dhammadesanaṃ sutvā parisantare nisinnāva
cintesuṃ "na sakkā agāramajjhe ṭhitenāyaṃ dhammo paripūretun"ti. Atha pakkante
mahājane bhagavantaṃ pabbajjaṃ yāciṃsu, bhagavā "ime pabbājehī"ti aññataraṃ bhikkhuṃ
āṇāpesi. So te pabbājetvā tacapañcakakammaṭṭhānaṃ datvā araññavāsaṃ
gantumāraddho. Metteyyo tissaṃ āha "āvuso upajjhāyo araññaṃ gacchati,
mayampi gacchāmā"ti. Tisso "alamāvuso, bhagavato dassanaṃ dhammassavanañcāhaṃ
pihemi, gaccha tvan"ti vatvā na agamāsi. Metteyyo upajjhāyena saha
gantvā araññe samaṇadhammaṃ karonto nacirasseva arahattaṃ pāpuṇi saddhiṃ
ācariyupajjhāyehi. Tissassāpi jeṭṭhabhātā byādhinā kālamakāsi. So taṃ sutvā
attano gāmaṃ agamāsi, tatra naṃ ñātakā palobhetvā uppabbājesuṃ.
Metteyyopi ācariyupajjhāyehi saddhiṃ sāvatthimāgato. Atha bhagavā vutthavasso
janapadacārikaṃ caramāno anupubbena taṃ gāmaṃ pāpuṇi. Atha 2- metteyyo bhagavantaṃ
vanditvā "imasmiṃ bhante gāme mama gihisahāyo atthi, muhuttaṃ tāva āgametha
anukampaṃ upādāyā"ti vatvā gāmaṃ pavisitvā sahāyaṃ 3- bhagavato santikaṃ ānetvā
ekamantaṃ ṭhito tassatthāya ādigāthāya bhagavantaṃ pañhaṃ pucchi. Tassa bhagavā
byākaronto avasesagāthāyo abhāsi. Ayamassa suttassa uppatti.
      Tattha methunamanuyuttassāti methunadhammaṃ samāyuttassa. Itīti evamāha.
Āyasmāti piyavacanametaṃ, tissoti nāmaṃ tassa therassa. So hi tissoti nāmena.
Metteyyoti gottaṃ, gottavaseneva cesa pākaṭo ahosi. Tasmā aṭṭhuppattiyaṃ
vuttaṃ "tissametteyyā nāma dve sahāyā"ti. Vighātanti upaghātaṃ. Brūhīti
ācikkha. Mārisāti piyavacanametaṃ, niddukkhāti vuttaṃ hoti. Sutvāna tava sāsananti
@Footnote: 1 i. taṃ āvajjetvā dhammadesakassa
@2 cha.Ma. tattha  3 cha.Ma.,i. taṃ
Tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto
bhaṇati, so pana sikkhitasikkhoyeva.
      [822] Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ
mussati 1- nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anāriyanti tasmiṃ puggale
etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā.
      [823] Eko pubbe caritvānāti pabbajjāsaṅkhātena vā
gaṇavossaggaṭṭhena 2- vā pubbe eko viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu
puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamaṃ ārohati,
ārohakampi bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena
narakādīsu, atthabhañjanena jātipapatādīsu papatanena ca yānaṃ bhantaṃva āhu hīnaṃ
puthujjanañca āhūti.
      [824-5] Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti
pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso
sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ bhāvaṃ pacchā
ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhā sikkhetha. Kiṃkāraṇā?
methunaṃ vippahātaveti methunappahānatthāyāti vuttaṃ hoti. Yo hi methunaṃ na
vippajahati, saṅkappehi .pe. Tathāvidho. Tattha paretoti samannāgato. Paresaṃ
nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti.
     [826] Ito parā gāthā pākaṭasambandhā eva. Tāsu satthānīti
kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena "satthānī"ti vuccanti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. gaṇavavassaggaṭṭhena, ka. gaṇavassaggaṭṭhena
Tesu cāyaṃ visesato codito 1- musāvacanasatthāneva karoti "iminā kāraṇenāhaṃ
vibbhanto"ti bhaṇanto. Tenevāha "esa khvassa mahāgedho, mosavajjaṃ
pagāhatī"ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ.
Katamoti ce? yadidaṃ mosavajjaṃ pagāhati, svāssa musāvādaajjhogāho mahāgedhoti
Veditabbo.
      [827] Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca
dukkhamanubhonto bhogapariyesanarakkhanāni ca karonto momūho viya parikilissati.
      [828-9] "etamādīnavaṃ ñatvā, muni pubbāpare idhā"ti etaṃ "yaso
kitti ca yā pubbe, hāyatevāpi tassa sā"ti ito pabhuti vutte pubbāpare
idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni
ñatvā. Etadariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ,
tasmā vivekaññeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena
ca vivekena na attānaṃ "seṭṭho ahan"ti maññeyya, tena thaddho na bhaveyyāti
vuttaṃ hoti.
      [830] Rittassāti vivittassa kāyaduccaritādīhi virahitassa. Oghatiṇṇassa
pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa cattāro
oghe tiṇṇassa 2- pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena
desanaṃ niṭṭhāpesi. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā
pabbajitvā arahattaṃ sacchākāsīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    tissametteyyasuttavaṇṇanā niṭṭhitā.
                    -------------------------
@Footnote: 1 ka. visesena tāva ādito  2 cha.Ma.,i. caturoghatiṇṇassa



             The Pali Atthakatha in Roman Book 29 page 371-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8352              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8352              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=414              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10143              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10253              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]