ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page375.

8. Pasūrasuttavaṇṇanā [831] Idheva suddhīti pasūrasuttaṃ. Kā uppatti? bhagavati kira sāvatthiyaṃ viharante pasūro nāma paribbājako mahāvādī, so "ahamasmi sakalajambudīpe vādena aggo, tasmā yathā jambudīpassa jambu paññāṇaṃ, evaṃ mamāpi bhavituṃ arahatī"ti jambusākhaṃ dhajaṃ katvā sakalajambudīpe paṭivādaṃ anāsādento anupubbena sāvatthiṃ āgantvā nagaradvāre vālikatthalaṃ katvā tattha sākhaṃ ussāpetvā "yo mayā saddhiṃ vādaṃ kātuṃ samattho, so imaṃ sākhaṃ bhañjatū"ti vatvā nagaraṃ pāvisi. Taṃ ṭhānaṃ mahājano parivāretvā aṭṭhāsi. Tena ca samayena āyasmā sāriputto bhattakiccaṃ katvā sāvatthito nikkhamati, so taṃ disvā sambahule gāmadārake pucchi "kiṃ etaṃ dārakā"ti, te sabbaṃ ācikkhiṃsu. "tenahi naṃ tumhe uddharitvā pādehi bhañjatha, `vādatthiko vihāraṃ āgacchatū'ti ca bhaṇathā"ti vatvā pakkāmi. Paribbājako piṇḍāya caritvā katabhattakicco āgantvā uddharitvā bhaggaṃ sākhaṃ disvā "kenidaṃ kāritan"ti pucchi. "buddhasāvakena sāriputtenā"ti ca vutte pamudito hutvā "ajja mama jayaṃ samaṇassa ca parājayañca paṇḍitā passantū"ti pañhavīmaṃsake kāraṇike ānetuṃ sāvatthiṃ pavisitvā vīthisiṅghāṭakacaccaresu vicaranto "samaṇassa gotamassa aggasāvakena saha vāde paññāpaṭibhānaṃ sotukāmā bhonto nikkhamantū"ti ugghosesi. "paṇḍitānaṃ vacanaṃ sossāmā"ti sāsane pasannāpi appasannāpi bahū manussā nikkhamiṃsu. Tato pasūro mahājanaparivuto "evaṃ vutte evaṃ bhaṇissāmī"tiādīni vitakkento vihāraṃ agamāsi. Thero "vihāre uccāsaddamahāsaddo janabyākulañca mā ahosī"ti jetavanadvārakoṭṭhake āsanaṃ paññāpetvā nisīdi.

--------------------------------------------------------------------------------------------- page376.

Paribbājako theraṃ upasaṅkamitvā "tvaṃ bho pabbajita mayhaṃ jambudhajaṃ bhañjāpesī"ti āha. "āma paribbājakā"ti ca vutte "hotu no bho kāci kathāpavattī"ti āha. "hotu paribbājakā"ti ca therena sampaṭicchite "tvaṃ samaṇa puccha, ahaṃ vissajjessāmī"ti āha. Tato naṃ thero avaca "kiṃ paribbājaka dukkaraṃ pucchā, udāhu vissajjanan"ti. Vissajjanaṃ bho pabbajita, pucchāya kiṃ dukkaraṃ, taṃ yo hi koci yaṃ kiñci pucchatīti. "tenahi paribbājaka tvaṃ puccha, ahaṃ vissajjessāmī"ti evaṃ vutte paribbājako "sādhurūpo bhikkhu pādena sākhaṃ 1- bhañjāpesī"ti vimhitacitto hutvā theraṃ pucchi "ko purisassa kāmo"ti. "saṅkapparāgo purisassa kāmo"ti 2- thero āha. So taṃ sutvā there viruddhasaññī hutvā parājayaṃ āropetukāmo āha "citravicitrārammaṇaṃ pana bho pabbajita purisassa kāmaṃ na vadesī"ti. Āma paribbājaka na vademīti. Tato naṃ paribbājako yāva tikkhattuṃ paṭiññaṃ kārāpetvā "suṇantu bhonto samaṇassa vāde dosan"ti pañhavīmaṃsake ālapitvā āha "bho pabbajita tumhākaṃ sabrahmacārino araññe viharantī"ti. Āma paribbājaka viharantīti. Te tattha viharantā kāmavitakkādayo vitakke vitakkentīti. Āma paribbājaka puthujjanā sahasā vitakkentīti. "yadi evaṃ tesaṃ samaṇabhāvo kuto, nanu te agārikā kāmabhogī 3- hontīti evañca pana vatvā athāparaṃ etadavoca:- "na te ve kāmā yāni citrāni loke saṅkapparāgañca vadesi kāmaṃ saṅkappayaṃ akusale vitakke bhikkhupi te hessati kāmabhogī"ti. 4- @Footnote: 1 cha.Ma.,i. ṭhāne sākhaṃ 2 aṅ.chakka. 22/63 @3 cha.Ma.,i. kāmabhogino 4 sā.pa. 1/62

--------------------------------------------------------------------------------------------- page377.

Atha thero paribbājakassa vāde dosaṃ dassento āha "kiṃ paribbājaka saṅkapparāgaṃ purisassa kāmaṃ na vadesi, citravicitrārammaṇaṃ vadesī"ti. Āma bho pabbajitāti. Tato naṃ thero yāva tikkhattuṃ paṭiññaṃ kārāpetvā "suṇātha āvuso paribbājakassa vāde dosan"ti pañhavīmaṃsake ālapitvā āha "āvuso pasūra tava satthā atthī"ti. Āma pabbajita atthīti. So cakkhuviññeyyaṃ rūpārammaṇaṃ passati, saddārammaṇādīni vā sevatīti. Āma pabbajita sevatīti. "yadi evaṃ tassa satthubhāvo kuto, nanu so agāriko kāmabhogī hotī"ti evañca pana vatvā athāparaṃ etadavoca:- "te ve kāmā yāni citrāni loke saṅkapparāgaṃ na vadesi kāmaṃ passanto rūpāni manoramāni suṇanto saddāni manoramāni. Ghāyanto gandhāni manoramāni sāyanto rasāni manoramāni phusanto phassāni manoramāni satthāpi te hessati kāmabhogī"ti. Evaṃ vutte nippaṭibhāno paribbājako "ayaṃ pabbajito mahāvādī, imassa santike pabbajitvā vādasatthaṃ sikkhissāmī"ti sāvatthiṃ pavisitvā pattacīvaraṃ pariyesitvā jetavanaṃ paviṭṭho tattha loḷudāyiṃ 1- suvaṇṇavaṇṇakāyūpapannaṃ sarīrākārākappesu samantapāsādikaṃ disvā "ayaṃ bhikkhu mahāpañño mahāvādī"ti mantvā tassa santike pabbajitvā taṃ vādena niggahetvā saliṅgena taṃyeva @Footnote: 1 cha.Ma. lāludāyiṃ

--------------------------------------------------------------------------------------------- page378.

Titthāyatanaṃ pakkamitvā puna "samaṇena gotamena saddhiṃ vādaṃ karissāmī"ti sāvatthiyaṃ purimanayeneva ugghosetvā mahājanaparivuto "evaṃ samaṇaṃ gotamaṃ niggahessāmī"tiādīni vadanto jetavanaṃ agamāsi, jetavanadvārakoṭṭhake adhivatthā devatā "ayaṃ abhājanabhūto"ti mukhabandhanamassa akāsi. So bhagavantaṃ upasaṅkamitvā mūgo viya nisīdi. Manussā "idāni pucchissatī"ti 1- tassa mukhaṃ oloketvā "vadehi bho pasūra, vadehi bho pasūrā"ti uccāsaddamahāsaddā ahesuṃ. Atha bhagavā "kiṃ pasūro vadissatī"ti vatvā tattha sampattaparisāya dhammadesanatthaṃ imaṃ suttamabhāsi. Tattha paṭhamagāthāya tāva ayaṃ saṅkhepo:- ime diṭṭhigatikā attano diṭṭhiṃ sandhāya idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu. 2- Evaṃ sante attano satthārādiṃ 3- nissitā tattheva "esa vādo subho"ti evaṃ subhaṃ vadānā 4- hutvā puthū samaṇabrāhmaṇā "sassato loko"tiādīsu paccekasaccesu niviṭṭhā. [832] Evaṃ niviṭṭhā ca:- te vādakāmāti gāthā. Tattha bālaṃ dahantī mithu aññamaññanti "ayaṃ bālo ayaṃ bālo"ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññaṃ satthārādiṃ nissitā kalahaṃ vadanti. Pasaṃsakāmā kusalā vadānāti pasaṃsatthikā ubhopi "mayaṃ kusalavādā paṇḍitavādā"ti evaṃsaññino hutvā. [833] Evaṃ vadānesu ca tesu eko niyamato eva:- yutto kathāyanti gāthā. Tattha yutto kathāyanti vivādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti @Footnote: 1 cha.Ma.,i. idāni pucchissati, idāni pucchissatīti @2 ka. suddhīti vadanti aññesu pana dhammesu visuddhiṃ nāhu @3 cha.Ma.,i. satthārādīni 4 ka. subhavādā

--------------------------------------------------------------------------------------------- page379.

Attano pasaṃsaṃ icchanto "kathaṃ nu kho niggahessāmī"tiādinā nayena pubbeva sallāpā kathaṃkathī vinighātī 1- hoti. Apāhatasminti pañhavīmaṃsakehi "atthāpagataṃ te bhaṇitaṃ, byañjanāpagataṃ te bhaṇitan"tiādinā nayena apahārite 2- vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so kuppati. Randhamesīti parassa randhameva gavesanto. [834] Na kevalañca kuppati, apica kho pana yamassa vādanti gāthā. Tattha parihīnamāhu apāhatanti atthabyañjanādito apāhataṃ parihīnaṃ vadanti. Paridevatīti tato nimittaṃ so "aññaṃ mayā āvajjitan"tiādīhi vippalapati. Socatīti "tasseva jayo"tiādīni ārabbha socati. Upaccagā manti anutthunātīti "so maṃ vādena vādaṃ atikkanto"tiādinā nayena suṭṭhutaraṃ vippalapati. [835] Ete vivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghāti nighāti hotīti etesu vādesu jayaparājayādivasena cittassa ugghātaṃ nighātañca pāpuṇanto ugghātī nighātī ca hotīti. Virame kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi. [836-7] Chaṭṭhagāthāyattho:- yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhantopi "sundaro ayan"ti tattha diṭṭhiyā pasaṃsito vā pana hoti taṃ vādaṃ parisāya majjhe dīpetvā, tato so tena jayatthena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃkāraṇaṃ? yasmā taṃ jayatthaṃ pappuyya yathāmano jāto, evaṃ uṇṇamato ca yā uṇṇatīti @Footnote: 1 ka. sallāpakathaṃkathāvinighātī 2 Sī.,i.,Ma. apasādite

--------------------------------------------------------------------------------------------- page380.

Gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ "vighātabhūmī"ti abujjhamāno mānañca atimānañca vadatiyeva. [838] Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto "sūro"ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti 1- vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so, tena palehīti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti yaṃ pana idaṃ kilesajātaṃ yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūleyeva pahīnanti dasseti. Sesagāthā pākaṭasambandhāyeva. [839-40] Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārako. Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethoti paṭimallaṃ kiṃ labhissasi. Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi. [841] Pavitakkanti "jayo nu kho idha 2- me bhavissatī"tiādīni vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthukādayo viya sīhādīhi, dhonena saha yugaṃ gahetvā ekaṃ padampi sampayātuṃ yugaggāhameva vā sampādetuṃ na sakkhissasīti. Sesaṃ sabbattha pākaṭamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya pasūrasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 ka. ghaṭamaggenāti 2 cha.Ma. ayaṃ saddo na dissati


             The Pali Atthakatha in Roman Book 29 page 375-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8428&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8428&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10280              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]