ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        9. Māgandiyasuttavaṇṇanā
      [842] Disvāna taṇhanti māgandiyasuttaṃ. 1- Kā upapatti? ekaṃ samayaṃ
bhagavā sāvatthiyaṃ viharanto paccūsasamaye buddhacakkhunā lokaṃ olokento kurūsu
kammāsadhammanigamavāsino 2- māgandiyassa nāma brāhmaṇassa sapajāpatikassa
arahattūpanissayaṃ disvā tāvadeva sāvatthito tattha gantvā kammāsadhammassa 3-
avidūre aññatarasmiṃ vanasaṇḍe nisīdi suvaṇṇobhāsaṃ muñcamāno. Māgandiyopi
taṃkhaṇaṃ tattha mukhadhovanatthaṃ gato suvaṇṇobhāsaṃ disvā "kiṃ idan"ti ito cito
ca pekkhanto 4- bhagavantaṃ disvā attamano ahosi. Tassa kira dhītā suvaṇṇavaṇṇā,
taṃ bahū khattiyakumārādayo vārayantā na labhanti. Brāhmaṇo evaṃladdhiko
hoti "samaṇasseva naṃ suvaṇṇavaṇṇassa dassāmī"ti. So bhagavantaṃ disvā "ayaṃ
me dhītāya samānavaṇṇo, imassa naṃ dassāmī"ti cittaṃ uppādesi. Tasmā
disvāva attamano ahosi. So vegena gharaṃ gantvā brāhmaṇiṃ āha "bhoti
bhoti mayā dhītāya samānavaṇṇo puriso diṭṭho, alaṅkarohi dārikaṃ, tassa naṃ
dassāmā"ti. Brāhmaṇiyā dārikaṃ gandhodakena nhāpetvā vatthapupphālaṅkārādīhi
alaṅkarontiyā eva bhagavato bhikkhācāravelā sampattā. Atha bhagavā kammāsadhammaṃ
piṇḍāya pāvisi.
      Tepi kho dhītaraṃ gahetvā bhagavato nisinnokāsaṃ agamaṃsu, tattha bhagavantaṃ
adisvā brāhmaṇī ito cito ca vilokentī bhagavato nisajjaṭṭhānaṃ tiṇasanthārakaṃ
addasa. Buddhānañca adhiṭṭhānabalena nisinnokāso padanikkhepo ca abyākulā
honti. Sā brāhmaṇaṃ āha. "esa brāhmaṇa tassa tiṇasanthāro"ti, āma
bhotīti. Tenahi brāhmaṇa amhākaṃ āgamanakammaṃ na sampajjissatīti. Kasmā
@Footnote: 1 cha.Ma. māgaṇḍiyasuttaṃ  2 Sī.,i. kammāssadamMa...
@3 Sī. kammāssadhammassa  4 cha.Ma.,i. pekkhamāno
Bhotīti? passa brāhmaṇa abyākulo tiṇasanthāro, neso kāmabhogino 1-
paribhuttoti. Brāhmaṇo "mā bhoti maṅgale pariyesiyamāne avamaṅgalaṃabhaṇī"ti
āha. Punapi brāhmaṇī ito cito ca vicarantī bhagavato padanikkhepaṃ disvā
brāhmaṇaṃ āha 2- "ayaṃ tassa padanikkhepo"ti āma bhotīti. Passa brāhmaṇa
padanikkhepaṃ, nāyaṃ satto kāmesu gadhito"ti 2- "kathaṃ tvaṃ bhoti jānāsī"ti ca
vuttā attano paññābalaṃ dassentī āha:-
               "rattassa hi ukkuṭikaṃ padaṃ bhave
                duṭṭhassa hoti anukaḍḍhitaṃ padaṃ
                mūḷhassa hoti sahasānupīḷitaṃ
                vivaṭacchadassa idamīdisaṃ padan"ti. 3-
      Ayaṃ hi 4- tesaṃ kathā vippakatā, atha bhagavā katabhattakicco tameva vanasaṇḍaṃ
āgato. Brāhmaṇī bhagavato varalakkhaṇakhacitaṃ byāmappabhāparikkhittaṃ rūpaṃ disvā
brāhmaṇaṃ āha "esa tayā brāhmaṇa diṭṭho"ti. Āma bhotīti. 5- Ayaṃ kāme na
paribhuñjissati, 5- āgatakammaṃ na sampajjissateva, evarūpo nāma kāme
paribhuñjissatīti netaṃ ṭhānaṃ vijjatīti. Tesaṃ evaṃ vadantānaññeva bhagavā tiṇasanthārake
nisīdi. Atha brāhmaṇo dhītaraṃ vāmena hatthena gahetvā kamaṇḍaluṃ dakkhiṇena hatthena
gahetvā bhagavantaṃ upasaṅkamitvā "bho pabbajita tvañca suvaṇṇavaṇṇo ayañca
dārikā, anucchavikā esā tava, imāhaṃ bhoto bhariyaṃ posāvanatthāya dammī"ti
vatvā bhagavato santikaṃ gantvā dātukāmo 6- aṭṭhāsi. Bhagavā brāhmaṇaṃ
anālapitvā aññena saddhiṃ sallapamāno viya "disvāna taṇhan"ti imaṃ gāthaṃ
abhāsi.
@Footnote: 1 Sī.,i. tiṇasanthārako, kāmābhibhunā sattena  2-2 ka. yassesa padanikkhepo na so
@kāmesu gadhitoti  3 dhammapada.A. 2/40, visuddhi 1/132 (syā), mano.pū. 1/382
@4 cha.Ma.,i. ayañcarahi  5-5 cha.Ma. ime pāṭhā na dissanti
@6 Sī. dammi, paṭiggaṇha udakupasaṭṭhaṃ dārikanti vatvā dātukāmo
      Tassattho:- ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmamāgataṃ
māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi me methunasmiṃ nāhosi, kimevidaṃ
imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā labhissati 1- sabbattha pādāni naṃ
samphusituṃ na icche, kutonena saṃvasitunti.
      [843] Tato māgandiyo "pabbajitā nāma mānusake kāme pahāya
dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ,
kā nussa diṭṭhī"ti pucchituṃ dutiyagāthamāha. Tattha etādisaṃ ce ratananti
dibbitthiratanaṃ sandhāya bhaṇati, nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ
sīlavataṃ nu jīvitanti 2- diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi
kīdisanti attano bhavūpapattiñca kīdisaṃ vadasīti.
      [844] Ito parā dve gāthā vissajjanapucchānayena pavattattā
pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho:- tassa mayhaṃ māgandiya
dvāsaṭṭhidiṭṭhigatadhammesu vinicchinitvā "idameva saccaṃ moghamaññan"ti evaṃ idaṃ
vadāmīti samuggahitaṃ na hoti natthi na vijjati. Kiṃkāraṇā? ahañhi passanto
diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni ca vicinanto ajjhattaṃ 3-
rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti.
      [845] Dutiyagāthāya saṅkhepattho:- yānimāni diṭṭhigatāni tehi tehi
sattehi vinicchinitvā gahitattā vinicchayāti ca attano paccayehi abhisaṅkhatabhāvādinā
nayena pakappitāni cāti vuccanti, te tvaṃ munī diṭṭhigatadhamme aggahetvā
ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ kathaṃ 4-
pakāsitaṃ dhīrehi taṃ padanti. 5-
@Footnote: 1 ka. gadhissati  2 Sī.,i. sīlavatānujīvitanti
@3 Sī.,ka. ajjhattānaṃ  4 ka. paveditantaṃ  5 ka. vadātaṃ
      [846] Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi
pakāsitaṃ, taṃ upāyaṃ sappaṭipakkhaṃ dassento "na diṭṭhiyā"ti gāthāmāha. Tattha
"na diṭṭhiyā"tiādīhi aṭṭhasamāpattiñāṇabāhirasīlabbatāni 1- paṭikkhipati.
"suddhimāhā"ti ettha vuttaṃ āhasaddaṃ sabbattha nakārena saddhiṃ yojetvā
purisabyatyaṃ katvā "diṭṭhiyā suddhiṃ nāhaṃ kathemī"ti evamattho veditabbo. Yathā
cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ
vinā na kathemi. Tathā asutiyāti navaṅgaṃ savanaṃ vinā. Aññāṇāti
kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti
dhutaṅgavataṃ vinā. Nopi tenāpi tesu ekamekena diṭṭhiādimattakenāpi 2- no
kathemīti evamattho veditabbo. Ete ca nissajjaanuggahāyāti ete ca purime
diṭṭhiādibhede kaṇhapakkhiye dhamme samugghātakaraṇena nissajja pacchime
adiṭṭhiādibhede sukkapakkhiye atammayatāpajjanena anuggahāya. Santo anissāya
bhavaṃ na jappeti imāya paṭipattiyā kilesavūpasamena 3- santo cakkhvādīsu kañci
dhammaṃ anissāya ekampi bhavaṃ apihetuṃ apatthetuṃ samattho siyā, ayamasseva 4-
ajjhattasantīti adhippāyo.
      [847] Evaṃ vutte vacanatthamasallakkhento māgandiyo "no ce kirā"ti
gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhiyāniyeva pana sandhāya
ubhayatrāpi āha. Āhasaddaṃ pana no ce kirasaddena yojetvā "no ce
kirāha no ce kira kathesī"ti evaṃ attho daṭṭhabbo. Momuhanti atimūḷhaṃ,
mohanaṃ vā. Paccentīti jānanti.
@Footnote: 1 cha.Ma. diṭṭhisutiaṭṭhasamāpatti......i. diṭṭhisutisamāpatti......
@2 cha.Ma.,i. diṭṭhiādimattenāpi  3 cha.Ma.,i.rāgādivūpasamena 4 cha.Ma.,i. ayamassa
      [848] Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto "diṭṭhiñca
nissāyā"ti gāthamāha. 1- Tassattho:- tvaṃ māgandiya diṭṭhiṃ nissāya punappunaṃ
pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahitesu evaṃ
pamohaṃ āgato, tato 2- ca mayā vuttaajjhattasantito paṭipattito dhammadesanato
vā aṇumpi 3- yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momuhato
passasīti.
      [849] Evaṃ samuggahitesu pamohena 4- māgandiyassa vivādāpattiṃ
dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ
dassento "samo visesī"ti gāthamāha. Tassattho:- yo evaṃ tividhamānena vā
diṭṭhiyā vā maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena
vivadeyya, yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti
na tassa hoti, na ca hīnoti pāṭhaseso.
      [850] Kiñca bhiyyo:- saccanti soti gāthā. Tassattho:- so
evarūpo pahīnamānadiṭṭhiko mādiso 5- bāhitapāpattādinā nayena brāhmaṇo
"idameva saccan"ti kiṃ vadeyya kiṃ vatthuṃ 6- bhaṇeyya, kena vā kāraṇena
bhaṇeyya, "mayhaṃ saccaṃ, tuyhaṃ musā"ti vā kena mānena diṭṭhiyā puggalena
vā vivadeyya. Yasmiṃ mādise khīṇāsave "sadisohamasmī"ti pavattiyā samaṃ vā,
itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, so samānādīsu kena vādaṃ
paṭisaṃyujeyya paṭipphareyyāti. Nanu ekaṃseneva evarūpo puggalo:- okaṃ
pahāyāti gāthā.
@Footnote: 1 ka. evamāha  2 ka. tvaṃ  3 ka. aṇunti
@4 ka. sammohantassa
@5 ka. tādiso  6 ka. kimatthaṃ
      [851] Tattha okaṃ pahāyāti rūpavatthādiviññāṇassokāsaṃ tatra chandarāgappahānena
chaḍḍetvā. Aniketasārīti tāni 1- rūpanimittaniketādīni, taṇhāvasena
asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto.
Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurekkharānoti
āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena
saddhiṃ viggāhikakathaṃ na katheyya. So evarūpo:- yehi vivittoti gāthā.
      [852] Tattha yehīti yehi diṭṭhigatehi. 2- Vivitto vicareyyāti ritto
careyya. Na tāni uggayha vadeyya nāgoti "āguṃ na karotī"tiādinā 3- nayena
nāgo tāni diṭṭhigatāni uggahetvā na vadeyya. Elambujanti jalasaññite 4-
ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena
canūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti, evaṃ muni
santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme
ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhipi lepehi 5-
anupalitto hoti.
      [853] Kiñca bhiyyo:- na vedagūti gāthā. Tattha na vedagū diṭṭhiyāyakoti 6-
catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, 7- taṃ sārato
paccento vā na hoti, tattha vacanattho:- yāyatīti yāyako, 8- karaṇavacanena
diṭṭhiyā yātītipi diṭṭhiyāyako. 9- Upayogatthe sāmivacanenapi diṭṭhiyā 10- yātītipi
diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 ka. diṭṭhigatādīhi
@3 khu. cūḷa. 30/417,574/200,280 (syā)  4 ka. elasaññake
@5 ka. kāmehi  6 ka. diṭṭhiyāti  7 ka. taṃ
@8 ka. yātīti yā, tato tato  9 Sī.,ka. diṭṭhiyā  10 Sī. diṭṭhi
Eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyano, ayaṃ
pana na tādiso. Na kammunā nopi sutena neyyāti puññābhisaṅkhārādinā
kammunā vā sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto
sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu
anupanīto. Tassa ca evaṃ vidhassa:- saññāvirattassāti gāthā.
      [854] Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya
pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto.
Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa
iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te
ghaṭṭamānā 1- vicaranti loketi ye pana 2- kāmasaññādikaṃ saññaṃ aggahesuṃ,
te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato
pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti. Sesamettha yaṃ
avuttaṃ, taṃ vuttānusāreneva veditabbaṃ. Desanāpariyosāne brāhmaṇo ca
brāhmaṇī ca pabbajitvā arahattaṃ pāpuṇiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      māgandiyasuttavaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 29 page 381-387. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8561              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8561              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10222              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10329              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10329              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]