ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       10. Purābhedasuttavaṇṇanā
      [855] Kathaṃdassīti purābhedasuttaṃ. Kā uppatti? imassa suttassa ito
paresañca pañcannaṃ kalahavivādacūḷaviyūhamahāviyūhatuvaṭakaattadaṇḍasuttānaṃ
sammāparibbājanīyassa uppattiyaṃ vuttanayeneva sāmaññato uppatti vuttā. Visesato
@Footnote: 1 cha.Ma.,i. ghaṭṭayantā  2 cha.Ma. pana-saddo na dissati
Pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ
nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttamabhāsi, evaṃ
tasmiṃyeva mahāsamaye "kinnu kho purā sarīrabhedā kattabban"ti uppannacittānaṃ
devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ
ākāsena ānetvā tena attānaṃ pucchāpetvā idaṃ suttaṃ abhāsi.
      Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ, kathaṃsīloti adhisīlaṃ,
upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva.
      [856] Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva
adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā "upasanto"ti vuccati.
Nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento "vītataṇho"tiādinā
gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ "taṃ brūmi upasanto"ti
imāya gāthāya sambandho veditabbo, tato parāsaṃ "sa ve santoti vuccatī"ti
iminā sabbapacchimena padena.
      Anupubbavaṇṇanānayena 1- ca:- vītataṇho purā bhedāti yo sarīrabhedā
pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbantamanissito.
Vemajjhe nupasaṅkheyyoti paccuppannepi addhani "ratto"tiādinā nayena na
upasaṅkhātabbo. Tassa natthi purekkhatanti tassa arahato dvinnaṃ purekkhārānaṃ
abhāvā anāgate addhani purakkhatampi natthi, taṃ brūmi upasantoti evaṃ cettha
yojanā veditabbā. Esa nayo sabbattha. Ito paraṃ pana yojanaṃ adassetvā
anuttānapadavaṇṇanaṃyeva karissāma.
      [857] Asantāsīti tena tena alābhakena asantasanto. Avikatthīti
sīlādīhi avikatthanasīlo. Akukkucoti hatthakukkuccādīhi virahito. Mantabhāṇīti
@Footnote: 1 cha.Ma. anupada...
Mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti
so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.
      [858] Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu
cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na niyyatīti
dvāsaṭṭhidiṭṭhīsu kāyaci diṭṭhiyā na niyyati.
      [859] Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti
avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti
vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito.
Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāPo. Pesuṇeyye
ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.
      [860] Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito.
Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigama-
paṭibhānehi samannāgato. Na saddhoti sayaṃ 1- adhigataṃ dhammaṃ na kassaci
saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati.
      [861] Lābhakamyā na sikkhatīti na lābhapatthanāya suttantādīni sikkhati.
Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā
taṇhāya mūlarasādīsu gedhaṃ nāpajjati.
      [862] Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti
kāyānupassanādisatiyutto.
      [863] Nissayatāti 2- taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi
ākārehi dhamme 3- jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena
@Footnote: 1 cha.Ma.,i. sāmaṃ  2 cha.Ma.,i. nissayanāti  3 cha.Ma.,i. dhammaṃ
Aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti. Bhavāya vibhavāya vāti
sassatāya udchedāya vā.
      [864] Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti
kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ
mahātaṇhaṃ atari.
      [865] Idāni tameva upasantaṃ pasaṃsanto āha "na tassa puttā"ti
evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo
puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena
puttādayo na vijjantīti.
      [866] Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ
rāgādinā vajjena puthujjanā sabbepi devamanussā ito eva 1- bahiddhā
samaṇabrāhmaṇā ca ratto vā duṭṭho vāti vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ
rāgādivajjaṃ tassa arahato apurakkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā
nindāvacanesu na kampati.
      [867] Na ussesu vadateti visiṭṭhesu attānaṃ anto katvā "ahaṃ
visiṭṭho"ti atimānavasena na vadati. Esa nayo itaresu 2- dvīsu. Kappaṃ neti
akappiyoti eso 3- evarūpo dvidhampi kappaṃ na eti. Kasmā? yasmā akappiyo.
Pahīnakappoti vuttaṃ hoti.
      [868] Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā
asatā ca na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena
na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo "santo"ti vuccatīti
@Footnote: 1 cha.Ma.,i. eva-saddo na dissati  2 ka. anantaresu  3 cha.Ma.,i. so
Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ
arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      purābhedasuttavaṇṇanā niṭaṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 29 page 387-391. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8718              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8718              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=417              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10393              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10393              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]