ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        12. Cūḷabyūhasuttavaṇṇanā
      [885-6] Sakaṃ sakaṃ diṭṭhiparibbasānāti cūḷabyūhasuttaṃ. Kā uppatti?
idampi tasmiṃyeva mahāsamaye "sabbepīme diṭṭhigatikā `sādhurūpamhā'ti bhaṇanti,
kiṃ nu kho sādhurūpāvime attanoyeva diṭṭhiyā patiṭṭhahanti, udāhu aññampi
diṭṭhiṃ gaṇhantī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ
purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.
      Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ
diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti
diṭṭhibalavaggāhaṃ gahetvā, tattha "kusalāmhā"ti paṭijānamānā puthu puthu vadanti,
@Footnote: 1 cha.Ma.,i. nissaye ca ñatvā
Ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī soti
tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vedi. 1- Idaṃ pana paṭikkosanto
hīno hotīti vadanti. Bāloti hīno. Akkusaloti avidvā.
      [887-8] Idāni tisso vissajjagāthā honti. Tā purimaḍḍhena
vuttamatthaṃ pacchimaḍḍhena paṭibyūhetvā ṭhitā. Tena byūhena uttarasuttato
ca appakattā idaṃ suttaṃ "cūḷabyūhan"ti nāmaṃ labhi. 2- Tattha parassa ce dhammanti
parassa diṭṭhiṃ. Sabbeva 3- bālāti evaṃ sante sabbe ime bālā hontīti
adhippāyo. Kiṃkāraṇaṃ? sabbevime diṭṭhiparibbasānāti, sandiṭṭhiyā ceva na
vīvadātā. Saṃsuddhapaññā kusalā mutimāti sakāya diṭṭhiyā na vivadātā na
vodātā saṅkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca suddhapaññā ca kusalā
ca mutimanto ca te honti ce. Atha vā "sandiṭṭhiyā ce pana vīvadātā"tipi
pāṭho. Tassattho:- sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā
mutimanto honti ce. Na tesaṃ kocīti evaṃ sante tesaṃ ekopi nihīnapañño 4-
na hoti. Kiṃkāraṇaṃ? diṭṭhi hi tesampi tathā samattā, yathā itaresanti.
      [889] Na vāhametanti gāthāya saṅkhepattho 5- :- yaṃ te mithu dve
dve janā aññamaññaṃ "bālā"ti ahu, ahaṃ etaṃ tathiyaṃ tacchanti 6- vā neva
brūmi. Kiṃkāraṇaṃ? yasmā sabbe te sakaṃ sakaṃ diṭṭhiṃ "idameva saccaṃ
moghamaññan"ti akaṃsu. Tena ca kāraṇena paraṃ "bālo"ti dahanti. Ettha ca
"tathiyan"ti "kathivan"ti dvepi pāṭhā. 7-
      [890] Yamāhūti pucchāgāthāya yaṃ diṭṭhisaccaṃ tathiyanti 8- eke āha.
@Footnote: 1 ka. vedayati  2 cha.Ma. labhati  3 ka. sabbevime
@4 cha.Ma. hīnapañño  5 ka. sambandho  6 ka. tathivanti tacchaṃ
@7 ka. dvidhāpi pāṭho  8 ka. yanti diṭṭhisaccaṃ tathivanti
      [891] Ekaṃ hi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo
vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no
vivadeyya. Sayaṃ thunantīti attanā vadanti.
      [892] Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te
takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.
      [893] Nahevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā
saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano
micchāsaṅkappamattaṃ diṭṭhīsu janetvā. Yasmā pana diṭṭhīsu vitakkaṃ janentā
diṭṭhiyopi janenti, tasmā niddese 1- vuttaṃ "diṭṭhigatāni janenti
sañjanentī"tiādi.
      [894-5] Idāni evaṃ nānāsaccesu asantesu takkamattamanussarantānaṃ
diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ "diṭṭhe sutetiādikā gāthāyo abhāsi. Tattha
diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti 2- adhippāyo. Esa nayo sutādīsu. Ete ca
nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ
asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti
cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto
hutvā "paro hīno ca avidvā cā"ti evaṃ vadatiyeva. Evaṃ sante yenevāti gāthā.
Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ
diṭṭhiṃ vadati, taṃ vā puggalaṃ.
      [896] Atisāradiṭṭhiyāti gāthāyattho:- so evaṃ tāya lakkhaṇātisāriniyā
atisāradiṭṭhiyā samatto puṇṇo uddhumāto, tena ca diṭṭhimānena samatto
@Footnote: 1 khu.mahā. 29/562/355 (syā)  2 ka. diṭṭhisuddhīti
"paripuṇṇo ahaṃ kevalī"ti evaṃ paripuṇṇamānī sayameva attānaṃ manasā "ahaṃ
paṇḍito"ti abhisiñcati. Kiṃkāraṇaṃ? diṭṭhī hi sā tassa tathā samattāti.
      [897] Parassa ceti gāthāya sambandho attho ca:- kiñca bhiyyo?
yo so vinicchaye ṭhatvā pahassamāno "bālo paro akkusalo"ti cāha, tassa
parassa ce hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti
nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi naṃ 1- "bālo"ti
vadati. Athassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti.
Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya
paṇḍitā.
      [898] Aññaṃ itoti gāthā sambandho attho ca:- "atha ce sayaṃ
vedagū hoti dhīro, na koci bālo samaṇesu atthī"ti evaṃ hi vuttepi siyā
kissaci "kasmā"ti. Tattha vuccate:- yasmā aññaṃ ito yābhivadanti dhammaṃ
aparaddhā suddhimakevalī te, evampi titthyā puthuso vadanti, ye ito aññaṃ
diṭṭhiṃ abhivadanti, ye aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ
puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce?
sandiṭṭhirāgena hi tayābhirattā, 2- yasmā sakena diṭṭhirāgena abhirattāti
vuttaṃ hoti.
      [899-900] Evaṃ abhirattā ca:- idheva suddhinti gāthā. Tattha
sakāyaneti sakamagge. Daḷhaṃ vadānāti daḷhavādā. Evañca daḷhavādesu tesu
yo koci titthiyo sakāyena vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya,
saṅkhepato tattha sassatucchedasaṅkhāte vitthārato vā
@Footnote: 1 ka. nihīnaṃ  2 cha.Ma.,i. tebhirattā
Natthikaissarakāraṇaniyatādibhede sake āyatane "idameva saccan"ti daḷhaṃ vadāno kaṃ paraṃ
ettha diṭṭhigate "bālo"ti saha dhammena passeyya, nanu sabbopi tassa matena
paṇḍito eva supaṭipanno eva  ca. Evaṃ sante ca sayameva so
medhagamāvaheyya 1- paraṃ vadaṃ bālamasuddhidhammaṃ, 2- sopi paraṃ "bālo ca asuddhidhammo
ca ayan"ti vadanto attanova kalahaṃ āvaheyya. Kasmā? yasmā sabbopi tassa
matena paṇḍito eva supaṭipannoyeva ca.
      [901] Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ sa 3-
lokasmiṃ vivādameti, diṭṭhiyaṃ ṭhatvā sayañca satthārādīni nimminitvā so
bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena
hitvāna sabbāni vinicchayāni na medhagaṃ kurute 4- jantu loketi arahattanikūṭena
desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo
ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      cūḷabyūhasuttavaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 29 page 395-399. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8894              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8894              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=419              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10500              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]