ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       15. Attadaṇḍasuttavaṇṇanā
      [942] Attadaṇḍā bhayaṃ jātanti attadaṇḍasuttaṃ. Kā uppatti?
yo so sammāparibbājanīyasuttassa uppattiyaṃ vuccamānāya sākiyakoliyānaṃ udakaṃ
paṭicca kalaho saṃvaṇṇito, 1- taṃ ñatvā bhagavā "ñātakā kalahaṃ karonti, handa
ne vāressāmī"ti dvinnaṃ senānaṃ majjhe ṭhatvā imaṃ suttamabhāsi.
      Tattha paṭhamagāthāyattho:- yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā
bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ,
evaṃ santepi janaṃ passatha medhagaṃ, 2- imaṃ sākiyādijanaṃ passatha aññamaññaṃ
medhagaṃ hiṃsakaṃ bādhakanti. Evantaṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā
attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha  "saṃvegaṃ kittayissāmi,
yathā saṃvijitaṃ mayā"ti, pubbe bodhisatteneva satāti adhippāyo.
      [943] Idāni yathānena saṃvijitaṃ, pakāraṃ dassento "phandamānan"ti-
ādimāha. Tattha phandamānanti taṇhādīhi 3- kampamānaṃ. Appodaketi appaudake.
Aññamaññehi byāruddhe disvāti nānāsatte ca 4- aññamaññehi saddhiṃ
viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.
@Footnote: 1 cha.Ma.,i. vaṇṇito  2 Sī.,i. medhakaṃ
@3 ka. taṇhādiṭṭhīhi  4 ka. nānāmacceva
      [944] Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko
asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya
kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti
kiñci ṭhānaṃ jarādīhi anajjhāvutthaṃ nāddakkhiṃ.
      [945] Osānetveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ
osāne eva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte
satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu
rāgādisallaṃ. Hadayanissitanti  cittanissitaṃ.
      [946] "kathaṃānubhāvaṃ sallan"ti ce:- yena sallena otiṇṇoti
gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāvidisāpi
dhāvati. Tameva sallaṃ abbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā
tā ca disā na dhāvati, caturoghe ca na sīdatīti.
      [947] Evaṃ mahānubhāvena sallena otiṇṇesvapi ca sattesu:-
tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho:- ye loke
pañca kāmaguṇā paṭilābhāya gijjhantīti katvā "gadhitānī"ti vuccanti,
cirakālāsevitattā vā "gadhitānī"ti vuccanti, tattha taṃ nimittaṃ hatthisikkhādikā
anekā sikkhā kathīyanti uggayhanti vā. Passatha yāva pamatto vāyaṃ loko, yato
paṇḍito kulaputto tesu vā gadhitesu vā sikkhāsu adhimutto na siyā,
aññadatthuṃ aniccādidassanena nibbijja sabbaso kāme attano nibbānameva sikkheti.
      [948] Idāni yaṃ 1- sikkhitabbaṃ, taṃ dassento "sacco siyā"tiādimāha.
Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato.
Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ.
@Footnote: 1 cha.Ma.,i. yathā nibbānāya
      [949] Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti
ime tayo dhamme abhibhaveyya. Nibbānamanasoti nibbānaninnacitto.
      [950-51] Sāhasāti rattassa rāgacariyādibhedā sāhasakaraṇā. Purāṇaṃ
nābhinandeyyāti atītarūpādiṃ nābhinandeyya. Naveti paccuppanne. Hiyyamāneti
vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi
rūpādīnaṃ ākāsanato "ākāso"ti vuccati.
      [952] "kiṃkāraṇā ākāsaṃ na sito siyā"ti ce:- "ahaṃ hi imaṃ
gedhaṃ brūmī"ti 2- gāthā. Tassattho:- ahañhi imaṃ ākāsasaṅkhātaṃ 2- taṇhaṃ
rūpādīsu gijjhanato 3- gedhaṃ brūmi "gedho"ti vadāmi. Kiñca bhiyyo:- avahananaṭṭhena
"ogho"ti ca ājavanaṭṭhena "ājavan"ti ca "idaṃ mayhaṃ, idaṃ mayhan"ti
jappakāraṇato "jappanan"ti ca dummuñcanaṭṭhena "ārammaṇan"ti ca kampanakaraṇena
"pakampanan"ti ca brūmi, esā ca lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena
ca kāmapaṅko duraccayoti. "ākāsaṃ na sito siyā"ti evaṃ vutte vā "kimetaṃ
ākāsan"ti ce? gedhaṃ brūmīti. Evampi tassā gāthāya sambandho veditabbo.
Tattha padayojanā:- ākāsanti gedhaṃ brūmīti. Tathā yvāyaṃ mahoghoti vuccati
taṃ brūmi, ājavaṃ brūmi, jappanaṃ brūmi, 4- ārammaṇaṃ brūmi, 4- pakampanaṃ brūmi
yvāyaṃ sadevake loke kāmapaṅko duraccayo, taṃ brūmi. 5-
       [953] Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito:- saccā avokkammāti
gāthā. Tassattho:- pubbe vuttā tividhāpi saccā avokkamma moneyyappattiyā
munīti saṅkhyaṃ gato nibbānathale tiṭṭhati brāhmaṇo, sa ve evarūpo sabbāni
āyatanāni nissajjitvā "santo"ti vuccatīti.
@Footnote: 1 cha.Ma. gedhaṃ brūmīti  2 ka. ākāsasaṅkhyaṃ  3 ka. rūpādinaṃ ākāsanato
@4-4 cha.Ma. ime pāṭhā na dissanti  5 cha.Ma. brūmīti
      [954] Kiñca bhiyyo:- sa ve vidvāti gāthā. Ñatvā dhammanti
aniccādinayena saṅkhatadhammaṃ ñatvā. Sammā so loke iriyānoti
asammāiriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno.
      [955] Evaṃ apihento ca:- yodha kāmeti gāthā. Tattha saṅganti
sattavidhaṃ saṅgañca yo accatari. Nājjhetīti nābhijjhati. 1-
      [956] Tasmā tumhesupi yo evarūpo hotumicchati, taṃ vadāmi:-
yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ
kilesajātaṃ atītakammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre
ārabbha uppajjanadhammaṃ rāgādikiñcanamāhu. Majjhe ce no gahessasīti
paccuppannarūpādidhammepi na gahessasi ce.
      [957] Evaṃ "upasanto carissasī"ti arahattappattiṃ dassetvā idāni
arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya
mamāyitanti mamattakaraṇaṃ, mama "idan"ti gahitaṃ vā vatthu. Asatā ca na socatīti
avijjamānakāraṇā asātakāraṇā na socati. Na jiyyatīti jaraṃ nādhigacchati. 2-
      [958-9] Kiñca bhiyyo:- yassa natthīti gāthā. Tattha kiñcananti
kiñci rūpādidhammajātaṃ. Kiñca bhiyyo:- anuṭṭhurīti 3- gāthā. Tattha anuṭṭhurīti 3-
anussukī. 4- "anuddharī"tipi 5- keci vadanti. 6- Sabbadhī samoti sabbattha samo.
Upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? yo so "natthi me"ti na socati,
Tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno anuṭṭhurī 3- ananugiddho anejo
sabbadhi samoti imaṃ tasmiṃ puggale catubbidhamānisaṃsaṃ brūmīti.
@Footnote: 1 cha.Ma. nābhijjhāyati  2 cha.Ma. jānimpi na gacchati, i. jāniṃ nādhigacchati
@3 Sī. anuṭṭharīti, cha.Ma. aniṭcurīti  4 Sī.,i. anussakī, cha.Ma. anissukī
@5 cha.Ma. aniddhurītipi  6 cha.Ma.,i. paṭhanti
      [960] Kiñca bhiyyo:- anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu
yo koci saṅkhāro. So hi yasmā nisaṅkhariyati nisaṅkharoti vā, tasmā "nisaṅkhatī"ti
vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti
sabbattha abhayameva passati.
      [961] Evaṃ passanto na samesūti gāthā. Tattha na vadateti "sadisohamasmī"ti-
ādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na
nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha
pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā
sākiyakumārā ca koliyakumārā ca ehibhikkhupabbajjāya pabbajitā, te gahetvā
bhagavā mahāvanaṃ pāvisīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      attadaṇḍasuttavaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 29 page 410-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9223              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9223              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10746              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10746              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]