ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                          5. Pārāyanagavagga
                         1. Vatthugāthāvaṇṇanā
      [983] Kosalānaṃ purā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ 1-
uppatti:- atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake
adutiyo, tassa soḷasa sissā, ekamekassa sahassaṃ antevāsikā. Evaṃ te
sattarasādhikasoḷasasahassā ācariyantevāsino te 2- sabbepi bārāṇasiṃ upanissāya
jīvikaṃ kappetvā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo
niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā
atthiko hoti, rañño ekabhūmikaṃ vā .pe. Sattabhūmikaṃ vā pāsādaṃ yojetvā
denti. No ce, aññesampi vikkiṇitvā puttadāre 3- posenti. Atha nesaṃ
ekadivasaṃ ācariyo "na sakkā vaḍḍhakikammena niccaṃ jīvikaṃ kappetuṃ, 4- dukkaraṃ
hi jarākāle etaṃ kamman"ti cintetvā antevāsike āmantesi "tātā
udumbarādayo appasārarukkhe ānethā"ti. Te "sādhū"ti paṭissuṇitvā ānayiṃsu.
So tehi kaṭṭhasakuṇaṃ 5- katvā tassa abbhantaraṃ pavisitvā yantaṃ pūresi. Kaṭṭhasakuṇo
haṃsarājā 6- viya ākāsaṃ laṅghitvā vanassa upari caritvā antevāsīnaṃ purato
oruhi. Athācariyo sisse āha "tātā īdisāni kaṭṭhavāhanāni katvā sakkā
sakalajambudīpe rajjaṃ gahetuṃ, tumhepi tātā etāni karotha, rajjaṃ gahetvā
jīvissāma, dukkhaṃ vaḍḍhakisippena jīvitun"ti. Te tathā katvā tassa ācariyassa
paṭivedesuṃ. Tato ne ācariyo āha "katamaṃ tātā 7- rajjaṃ gaṇhāmā"ti.
Bārāṇasirajjaṃ ācariyāti. Alaṃ tātā mā etaṃ rucci, mayaṃ hi taṃ gahetvāpi
"vaḍḍhakirājā vaḍḍhakiyuvarājā"ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo,
aññattha gacchāmāti.
@Footnote: 1 ka. kā  2 cha.Ma.,i. ayaṃ pāṭho na dissati  3 cha.Ma. puttadāraṃ
@4 ka. jīvituṃ  5 ka. kaṭṭhehi sakuṇaṃ  6 cha.Ma.,i. supaṇṇarājā  7 ka. tāva
      Tato saputtadārā kaṭṭhavāhanāni abhiruhitvā sajjāvudhā 1- hutvā
himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva
paccuṭṭhahaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So
"kaṭṭhavāhano rājā"ti pākaṭo ahosi. Tampi nagaraṃ tena gahitattā
"kaṭṭhavāhananagaran"tveva nāmaṃ labhi, tathā sakalaraṭṭhampi. Kaṭṭhavāhano rājā dhammiko
ahosi, tathā yuvarājā amaccaṭṭhānesu ca ṭhapitā soḷasa sissā. Taṃ raṭṭhaṃ
raññā catūhi saṅgahavatthūhi saṅgayhamānaṃ ativiya iddhaṃ phītaṃ nirupaddavañca
ahosi. Nāgarā jānapadā rājānañca rājaparisañca ativiya mamāyiṃsu "bhaddako
no rājā laddho, bhaddikā rājaparisā"ti.
      Athekadivasaṃ majjhimadesato vāṇijā bhaṇḍaṃ gahetvā kaṭṭhavāhananagaraṃ
āgamiṃsu, paṇṇākārañca gahetvā rājānaṃ passiṃsu. Rājā "kuto āgatatthā"ti
sabbaṃ pavattiṃ 2- pucchi. Bārāṇasito devāti. So tattha sabbaṃ pavattiṃ pucchitvā
"tumhākaṃ raññā saddhiṃ mama mittabhāvaṃ karothā"ti āha. Te "sādhū"ti
sampaṭicchiṃsu. So tesaṃ paribbayaṃ 3- datvā gamanakāle sampatte puna ādarena
vatvā vissajjesi. Te bārāṇasiṃ gantvā tassa rañño ārocesuṃ. Rājā
"kaṭṭhavāhanaraṭṭhā āgatānaṃ vāṇijakānaṃ ajjatagge suṅkaṃ muñcāmī"ti bheriṃ
carāpetvā "atthu me kaṭṭhavāhano mitto"ti. Dvepi adiṭṭhamittā ahesuṃ.
Kaṭṭhavāhanopi ca sakalanagare bheriṃ carāpesi "ajjatagge bārāṇasito āgatānaṃ
vāṇijakānaṃ suṅkaṃ muñcāmi, 4- paribbayo ca nesaṃ dātabbo"ti. Tato
bārāṇasirājā kaṭṭhavāhanassa lekhaṃ pesesi "sace tasmiṃ janapade daṭṭhuṃ vā sotuṃ vā
araharūpaṃ kiñci acchariyaṃ uppajjati, amhepi dakkhāpetu ca sāvetu cā"ti. 5-
@Footnote: 1 ka. sannāvudhā  2 cha.Ma.,i. ayaṃ pāṭho na dissati  3 ka. pariccayaṃ
@4 ka. muñcāti  5 ka. dakkhāpetuñca sāvetuñca
Sopissa tatheva paṭilekhaṃ pesesi. Evaṃ tesaṃ katikaṃ katvā vasantānaṃ kadāci
kaṭṭhavāhanassa atimahagghā accantasukhumā kambalā uppajjiṃsu bālasūriyarasmisadisā 1-
vaṇṇena. Te disvā rājā "mama sahāyassa pesemī"ti dantakārehi
aṭṭha dantakaraṇḍake likhāpetvā tesu karaṇḍakesu te kambale pakkhipitvā
lākhācariyehi bahi lākhāgoḷakasadise kārāpetvā aṭṭhapi lākhāgoḷake samugge
pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā "bārāṇasirañño
dethā"ti amacce pesesi, lekhañca adāsi "ayaṃ paṇṇākāro nagaramajjhe
amaccaparivutena pekkhitabbo"ti.
      Te gantvā bārāṇasirañño adaṃsu. So lekhaṃ vācetvā amacce
sannipātetvā nagaramajjhe rājaṅgaṇe lañchanaṃ bhinditvā paliveṭhanaṃ apanetvā
samuggaṃ vivaritvā aṭṭha lākhāgoḷake disvā "mama sahāyo lākhāgoḷakehi
kīḷanakabālakānaṃ viya mayhaṃ lākhāgoḷake pesesī"ti maṅku hutvā ekalākhāgoḷakaṃ
attano nisinnāsane pahari, tāvadeva lākhā paripati, dantakaraṇḍako vivaraṃ
datvā dvebhāgo ahosi. So abbhantare kambalaṃ disvā itarepi vivari,
sabbattha tathevāhosi. Ekameko kambalo dīghato soḷasahattho vitthārato
aṭṭhahattho ahosi. Pasārite kambale rājaṅgaṇaṃ sūriyappabhāya obhāsitamiva 2-
ahosi, taṃ disvā mahājano aṅguliyo vidhuni, celukkhepamakāsi, 3- "amhākaṃ
rañño adiṭṭhasahāyo kaṭṭhavāhanarājā evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ
evarūpaṃ mittaṃ kātun"ti attamano ahosi. Rājā vohārike 4- pakkosāpetvā
ekamekaṃ kambalaṃ agghāpesi, sabbepi anagghā ahesuṃ. Tato cintesi "pacchā
pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca
@Footnote: 1 i. bālasūriyamaruttamālakasadisā  2 ka. obhāsamiva
@3 cha.Ma. celukkhepañca akāsi  4 i. pāvārike
Me anaggho paṇṇākāro pesito, kiṃ nu kho ahaṃ sahāyassa peseyyan"ti.
Tena ca samayena kassapo bhagavā uppajjitvā bārāṇasiyaṃ viharati. Atha rañño
etadahosi "vatthuttayaratanato aññaṃ uttamaratanaṃ natthi, handāhaṃ vatthuttayaratanassa
uppannabhāvaṃ sahāyassa pesemī"ti. So:-
          "buddho loke samuppanno             hitāya sabbapāṇinaṃ
           dhammo loke samuppanno             sukhāya sabbapāṇinaṃ
           saṃgho loke  samuppanno             puññakkhettaṃ anuttaran"ti
imaṃ gāthaṃ yāva arahattaṃ, tāva ekabhikkhussa paṭipattiñca suvaṇṇapaṭṭe
jātihiṅgulakena likhāpetvā sattaratanamaye samugge pakkhipitvā taṃ samuggaṃ maṇimaye
samugge, maṇimayaṃ masāragallamaye, masāragallamayaṃ lohitaṅgamaye, lohitaṅgamayaṃ
suvaṇṇamaye, suvaṇṇamayaṃ rajatamaye, rajatamayaṃ dantamaye, dantamayaṃ sāramaye,
sāramayaṃ samuggaṃ peḷāya pakkhipitvā peḷaṃ dussena veṭhetvā lañchetvā
mattavaravāraṇaṃ sovaṇṇaddhajaṃ 1- sovaṇṇālaṅkāraṃ 2- hemajālasañchannaṃ 3- kāretvā
tassa upari pallaṅkaṃ paññāpetvā pallaṅke peḷaṃ āropetvā setacchattena
dhāriyamānena sabbagandhapupphādīhi pūjāya kariyamānāya sabbatāḷāvacarehi
thutisatāni gāyamānehi 4- yāva attano rajjasīmā, tāva maggaṃ alaṅkārāpetvā
sayameva nesi. Tatra ca ṭhatvā sāmantarājūnaṃ paṇṇākāraṃ pesesi "evaṃ
sakkarontehi ayaṃ paṇṇākāro pesetabbo"ti. Taṃ sutvā te te rājāno
paṭimaggaṃ āgantvā yāva kaṭṭhavāhanassa rajjasīmā, tāva nayiṃsu.
      Kaṭṭhavāhanopi sutvā paṭimaggaṃ āgantvā tatheva pūjento nagaraṃ
pavesetvā amacce ca nāgare ca sannipātāpetvā rājaṅgaṇe paliveṭhanadussaṃ
@Footnote: 1 i. soṇṇaddhajaṃ  2 i. soṇṇālaṅkāraṃ
@3 ka. hemajālapaṭicchannaṃ  4 ka. kariyamānehi
Apanetvā peḷaṃ vivaritvā peḷāya samuggaṃ passitvā anupubbena sabbasamugge
vivaritvā suvaṇṇapaṭṭe lekhaṃ passitvā "kappasatasahassehi atidullabhaṃ mama sahāyo
paṇṇākāraratanaṃ pesesī"ti attamano hutvā "asutapubbaṃ vata suṇimhā `buddho
loke uppanno'ti, yannūnāhaṃ gantvā buddhañca passeyyaṃ dhammañca suṇeyyan"ti
cintetvā amacce āmantesi "buddhadhammasaṃgharatanāni kira loke uppannāni, kiṃ
kātabbaṃ maññathā"ti. Te āhaṃsu "idheva tumhe mahārāja hotha, mayaṃ gantvā
pavattiṃ jānissāmā"ti.
      Tato soḷasasahassaparivārā soḷasaamaccā rājānaṃ abhivādetvā "yadi
buddho loke uppanno, puna dassanaṃ natthi, yadi na uppanno,
āgamissāmā"ti niggatā. Rañño pana bhāgineyyo pacchā rājānaṃ vanditvā "ahampi
gacchāmī"ti āha. Tāta tvaṃ tattha buddhuppādaṃ ñatvā puna āgantvā mama
ārocehīti. So "sādhū"ti sampaṭicchitvā agamāsi. Te sabbepi sabbattha
ekarattivāsena gantvā bārāṇasiṃ pattā. Asampattesveva ca tesu bhagavā
parinibbāyi. Te "ko buddho kuhiṃ buddho"ti sakalavihāraṃ āhiṇḍantā
sammukhasāvake disvā pucchiṃsu. Te tesaṃ "buddho parinibbuto"ti ācikkhiṃsu. Te
"aho dūraddhānaṃ 1- āgantvā dassanamattampi na labhimhā"ti paridevamānā "kiṃ
bhante koci bhagavatā dinnaovādo atthī"ti pucchiṃsu. Āma upāsakā atthi,
saraṇattaye patiṭṭhātabbaṃ, pañca sīlāni samādātabbāni, aṭṭhaṅgasamannāgato
uposatho upavasitabbo, dānaṃ dātabbaṃ, pabbajitabbanti. Te sutvā taṃ
bhāgineyyaṃ amaccaṃ ṭhapetvā sabbe pabbajiṃsu. Bhāgineyyo paribhogadhātuṃ gahetvā
kaṭṭhavāhanaraṭṭhābhimukho pakkāmi. Paribhogadhātu nāma bodhirukkhapattacīvarādīni. Ayaṃ
@Footnote: 1 ka. dūraṭṭhānaṃ
Pana bhagavato dhammakarakaṃ 1- dhammavinayadharamekaṃ therañca gahetvā pakkāmi,
anupubbena ca nagaraṃ gantvā "buddho loke uppanno ca parinibbuto cā"ti
rañño ārocetvā bhagavatā dinnovādaṃ ācikkhi. Rājā theraṃ upasaṅkamitvā
dhammaṃ sutvā vihāraṃ kārāpetvā cetiyaṃ patiṭṭhāpetvā bodhirukkhaṃ ropetvā
saraṇattaye pañcasu ca niccasīlesu patiṭṭhāya aṭṭhaṅgupetaṃ uposathaṃ upavasanto
dānādīni dento yāvatāyukaṃ ṭhatvā kāmāvacaradevaloke nibbatti. Tepi
soḷasasahassā pabbajitvā puthujjanakālakiriyaṃ katvā tasseva rañño parivārā
sampajjiṃsu.
      Te ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavati anuppanneyeva
devalokato cavitvā ācariyo pasenadirañño pitu purohitassa putto jāto
nāmena "bāvarī"ti, tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū,
pituno ca accayena purohitaṭṭhāne aṭṭhāsi. Avasesāpi soḷasādhikasoḷasa-
sahassā 2- tattheva sāvatthiyā brāhmaṇakulesu 3- nibbattā. Tesu soḷasa
jeṭṭhantevāsino bāvarissa 4- santike sippaṃ uggahesuṃ, itare soḷasasahassā
tesaṃyeva santiketi evaṃ te punapi sabbe samāgacchiṃsu. Mahākosalarājāpi
kālamakāsi, tato pasenadiṃ rajje abhisiñciṃsu. Bāvarī tassāpi purohito ahosi,
rājā pitarā dinnañca aññañca bhogaṃ bāvarissa adāsi. Sopi 5- daharakāle
tasseva santike sippaṃ uggahesi. Tato bāvarī rañño ārocesi "pabbajissāmahaṃ
mahārājā"ti. Ācariya tumhesu ṭhitesu mama pitā ṭhito viya hoti, mā
pabbajitthāti. Alaṃ mahārāja pabbajissāmīti. Rājā nivāretuṃ asakkonto
"sāyaṃ pātaṃ mama dassanaṭṭhāne rājuyyāne pabbajathā"ti yāci. Ācariyo
@Footnote: 1 cha.Ma. dhammakaraṇaṃ  2 ka. soḷasasahassā, evamuparipi
@3 cha.Ma. brāhmaṇakule  4 ka. ācariyassa  5 cha.Ma. sohi
Soḷasasahassaparivārehi soḷasahi sissehi saddhiṃ tāpasapabbajjaṃ pabbajitvā
rājuyyāne vasi, rājā catūhi paccayehi upaṭṭhahati, sāyaṃ pātañcassa upaṭṭhānaṃ
gacchati.
      Athekadivasaṃ antevāsino ācariyaṃ āhaṃsu "nagarasamīpe vāso nāma
mahāpalibodho, vijanasampātaṃ ācariya okāsaṃ gacchāma, pantasenāsanavāso nāma
bahūpakāro pabbajitānan"ti ācariyo "sādhū"ti sampaṭicchitvā rañño ārocesi.
Rājā tikkhattuṃ vāretvā vāretuṃ asakkonto dvesatasahassāni kahāpaṇāni
datvā dve amacce āṇāpesi "yattha isigaṇo vāsaṃ icchati, tattha assamaṃ
katvā dethā"ti. Tato ācariyo soḷasādhikasoḷasasahassajaṭilaparivuto amaccehi
anuggahamāno uttarajanapadā dakkhiṇajanapadābhimukho agamāsi. Tamatthaṃ gahetvā
āyasmā ānando saṅgītikāle pārāyanavaggassa nidānaṃ āropento imā
gāthāyo abhāsi.
      Tattha kosalānaṃ purāti kosalaraṭṭhassa nagarā, sāvatthitoti vuttaṃ hoti.
Ākiñcaññanti akiñcanabhāvaṃ, pariggahūpakaraṇaṃ vivekanti vuttaṃ hoti.
      [984] So assakassa visaye, muḷakassa 1- samāsaneti so brāhmaṇo
assakassa ca muḷakassa 1- cāti dvinnampi rājūnaṃ 2- samāsanne visaye āsanne
raṭṭhe, majjheti adhippāyo. Godhāvarīkūleti godhāvariyā nadiyā kūle. Yattha
godhāvarī dvidhā bhijjitvā tiyojanappamāṇaṃ antaradīpamakāsi sabbaṃ kapiṭṭhavanasañchannaṃ,
yattha pubbe sarabhaṅgādayo vasiṃsu, tasmiṃ deseti adhippāyo. So
kira taṃ padesaṃ disvā "ayaṃ pubbasamaṇālayo pabbajitasāruppan"ti 3- amaccānaṃ
nivedesi. Amaccā bhūmiggahaṇatthaṃ assakarañño satasahassaṃ, muḷakarañño 4-
@Footnote: 1 cha.Ma.,i. aḷakassa  2 Sī. dvinnaṃ andhakarājānaṃ
@3 ka. anupubbamāno eso pabbajitasāruppoti  4 cha.Ma.,i. aḷakarañño
Satasahassaṃ adaṃsu, te tañca padesaṃ aññañca dviyojanamattanti sabbampi
pañcayojanamattaṃ padesaṃ adaṃsu. Tesaṃ kira rajjasīmantare so padeso hoti.
Amaccā tattha assamaṃ kāretvā sāvatthito ca aññaṃ dhanampi āharāpetvā
gocaragāmaṃ nivesetvā agamaṃsu. Uñchena ca phalena cāti uñchācariyāya ca
vanamūlaphalena ca. Tasmā vuttaṃ "tasseva upanissāya, gāmo ca vipulo ahū"ti.
      [985] Tattha tassāti tassa godhāvarīkūlassa, tassa vā brāhmaṇassa,
upayogaṭṭhe cetaṃ sāmivacanaṃ, taṃ upanissāyāti attho. Tato jātena āyena,
mahāyaññamakappayīti tasmiṃ gāme kasikammādinā satasahassaṃ āyo uppajji, taṃ
gahetvā kuṭumbikā rañño assakassa santikaṃ agamaṃsu "sādiyatu devo āyan"ti.
So "nāhaṃ sādiyāmi, ācariyasseva upanethā"ti āha. Ācariyopi taṃ attano
aggahetvā dānayaññaṃ akappayi. Evaṃ so saṃvacchare saṃvacchare dānamadāsi.
      [986] Mahāyaññanti gāthāyattho:- so evaṃ saṃvacchare saṃvacchare
dānayaññaṃ yajanto ekasmiṃ saṃvacchare taṃ mahāyaññaṃ yajitvā tato gāmā
nikkhamma puna pāvisi assamaṃ. Paviṭṭho ca paṇṇasālaṃ pavisitvā "suṭṭhu
dinnan"ti 1- dānaṃ anumajjanto nisīdi. Tasmiṃ paṭipaviṭṭhamhi taruṇāya
brāhmaṇiyā ghare kammaṃ kātukāmāya "eso brāhmaṇa bāvarī godhāvarītīre
anusaṃvaccharaṃ satasahassaṃ vissajjeti, gaccha tato pañcasatāni yācitvā dāsiṃ me
ānehī"ti pesito añño āgañchi brāhmaṇoti.
      [987-8] Ugghaṭṭapādoti maggakkamanena ghaṭṭapādatalo, pañhikāya
vā pañhikaṃ, goppakena vā goppakaṃ, jaṇṇukena vā jaṇṇukaṃ āhacca
ghaṭṭapādo. Sukhañca kusalaṃ pucchīti sukhañca kusalañca pucchi "kacci te brāhmaṇa
sukhaṃ, kacci kusalan"ti.
@Footnote: 1 ka. dinnaṃ mayāti
      [989-91] Anujānāhīti anumaññāhi saddahāhi. Sattadhāti sattavidhena.
Abhisaṅkharitvāti gomayavanapupphakusatiṇādīni ādāya sīghaṃ sīghaṃ bāvarissa assamadvāraṃ
gantvā gomayena bhūmiṃ upalimpitvā 1- pupphāni vikkiritvā tiṇāni santharitvā
vāmapādaṃ kamaṇḍalūdakena dhovitvā sattapādamattaṃ gantvā attano pādatale
parāmasanto evarūpaṃ kuhanaṃ katvāti vuttaṃ hoti. Bheravaṃ so akittayīti bhayajanakaṃ
vacanaṃ akittayi, "sace me yācamānassā"ti imaṃ gāthamabhāsīti adhippāyo.
Dukkhitoti domanassajāto.
      [992-4] Ussussatīti tassa taṃ vacanaṃ kadāci saccaṃ bhaveyyāti maññamāno
sussati. Devatāti assame adhivatthā devatā eva. Muddhani muddhapāte vāti 2-
muddhe vā muddhapāte vā.
      [995-6] Bhotī carahi jānātīti bhotī ce jānāti. Muddhādhipātañcāti
muddhapātañca. Ñāṇametthāti ñāṇaṃ me ettha.
      [998] Purāti ekūnatiṃsavassavayakāle. Bāvaribrāhmaṇe pana godhāvarītīre
vasamāne aṭṭhannaṃ vassānaṃ accayena buddho loke udapādi. Apaccoti
anuvaṃso.
      [999] Sabbābhiññābalappattoti sabbābhiññāya balappatto, sabbā
vā abhiññāyo ca balāni ca patto. Vimuttoti ārammaṇaṃ katvā pavattiyā
vimuttacitto.
      [1001-3] Sokassāti soko assa. Pahūtapaññoti mahāpañño.
Varabhūrimedhasoti uttamavipulapañño, bhūte abhiratavarapañño vā. Vidhuroti vigatadhuro,
appaṭimoti vuttaṃ hoti.
@Footnote: 1 ka. opuñchitvā  2 ka. muddhādhipāte cāti
      [1004-9] Mantapārageti vedapārage. Passavhoti passatha. Ajānatanti
ajānantānaṃ. Lakkhaṇāti lakkhaṇāni. Byākkhātāti kathitāni, vitthāritānīti
vuttaṃ hoti. Samattāti samattāni, paripuṇṇānīti vuttaṃ hoti. Dhammena manusāsatīti
dhammena anusāsati.
      [1011] Jātiṃ gottañca lakkhaṇanti "kīvaciraṃ jāto"ti mama jātiñca
gottañca lakkhaṇañca. Mante sisseti mayā paricitavede 1- ca mama sisse ca.
Manasāyeva pucchathāti ime satta pañhe citteneva pucchatha.
      [1013-8] Tissametteyyoti ekoyeva esa nāmagottavasena vutto.
Dubhayoti ubho. Paccekagaṇinoti visuṃ visuṃ gaṇavanto. Pubbavāsanavāsītāti pubbe
kassapassa bhagavato sāsane pabbajitvā gatapaccāgatavattapuññavāsanāya vāsitacittā.
Puramāhissatinti māhissatināmikaṃ puraṃ, nagaranti 2- vuttaṃ hoti. Tañca nagaraṃ
paviṭṭhāti adhippāyo, evaṃ sabbattha. Gonaddhanti godhapurassa 3- nāmaṃ. Vanasavhayanti
pavananagaraṃ 4- vuccati, "vanasāvatthin"ti eke. Evaṃ vanasāvatthito kosambiṃ,
kosambito ca sāketaṃ anuppattānaṃ kira tesaṃ soḷasannaṃ jaṭilānaṃ chayojanamattā
parisā ahosi.
      [1019] Atha bhagavā "bāvarissa jaṭilā mahājanaṃ saṃvaḍḍhentā āgacchanti,
na ca tāva nesaṃ indriyāni paripākaṃ gacchanti, nāpi ayaṃ deso sappāyo,
magadhakhette pana tesaṃ pāsāṇakacetiyaṃ sappāyaṃ. Tatra hi mayi dhammaṃ desente
mahājanassa dhammābhisamayo bhavissati, sabbanagarāni ca pavisitvā āgacchantā
bahutarena janena āgamissantī"ti bhikkhusaṃghaparivuto sāvatthito rājagahābhimukho
@Footnote: 1 ka. kathitavede  2 Sī.,i. māhissatinti māhissatināmikaṃ purimanagaranti
@3 Ma. gonaddhapurassa  4 Sī. bhumbavanagaraṃ, i. tumbavanagaraṃ
Agamāsi. Tepi jaṭilā sāvatthiṃ āgantvā vihāraṃ pavisitvā "ko buddho kuhiṃ
buddho"ti vicinantā gandhakuṭimūlaṃ gantvā bhagavato padanikkhepaṃ disvā "rattassa
hi ukkuṭikaṃ padaṃ bhave .pe. Vivaṭacchadassa idamīdisaṃ padan"ti 1- "sabbaññū
buddho"ti niṭṭhaṃ gatā. Bhagavāpi anupubbena setabyakapilavatthuādīni nagarāni
pavisitvā mahājanaṃ saṃvaḍḍhento pāsāṇakacetiyaṃ gato. Jaṭilāpi tāvadeva
sāvatthito nikkhamitvā sabbāni tāni nagarāni pavisitvā pāsāṇakacetiyameva
agamaṃsu. Tena vuttaṃ "kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ. Setabyaṃ
kapilavatthun"tiādi.
      [1020] Tattha māgadhaṃ puranti magadhapuraṃ, rājagahanti adhippāyo. Pāsāṇakaṃ
cetiyanti mahato 2- pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi, uppanne pana
bhagavati vihāro jāto. So teneva purimavohārena "pāsāṇakaṃ cetiyan"ti
vuccati.
      [1021] Tasitovudakanti te hi jaṭilā vegasā bhagavantaṃ anubandhamānā
sāyaṃ gatamaggaṃ pāto, pāto gatamaggañca sāyaṃ gacchantā "ettha bhagavā"ti
sutvā ativiya pītipāmojjajātā taṃ cetiyamabhiruhiṃsu. Tena vuttaṃ "turitā
pabbatamāruhun"ti.
      [1024] Ekamantaṃ ṭhito haṭṭhoti tasmiṃ pāsāṇake cetiye sakkena
māpitamahāmaṇḍape nisinnaṃ bhagavantaṃ disvā "kacci isayo khamanīyan"tiādinā
nayena bhagavatā paṭisammodanīye kate "khamanīyaṃ bho gotamā"tiādīhi sayampi
paṭisanthāraṃ karitvā ajito jeṭṭhantevāsī ekamantaṃ ṭhito haṭṭhacitto hutvā
manopañhe pucchi. 3-
@Footnote: 1 mano.pū. 1/382, dhammapada.A. 2/40 (syā), visuddhi. 1/132 (syā)
@2 ka. bahuno  3 ka. apucchi
      [1025] Tattha ādissāti "kativasso"ti 1- evaṃ uddissa. Jammananti 2-
"amhākaṃ ācariyassa jātiṃ brūhī"ti pucchati. Pāraminti niṭṭhāgamanaṃ.
      [1026-7] Vīsaṃ vassasatanti vīsativassādhikaṃ vassasataṃ. Lakkhaṇeti
mahāpurisalakkhaṇe, etasmiṃ ito paresu ca itihāsādīsu anavayoti adhippāyo. Parapadaṃ
vā ānetvā tesu pāramiṃ gatoti yojetabbaṃ. Pañcasatāni vācetīti
pakatialasadummedhamāṇavakānaṃ pañcasatāni sayaṃ mante vāceti. Sadhammeti sake
brāhmaṇadhamme, tevijjake pāvacaneti vuttaṃ hoti.
      [1028] Lakkhaṇānaṃ pavicayanti lakkhaṇānaṃ vitthāraṃ, "katamāni tānissa
gatte tīṇi lakkhaṇānī"ti pucchati.
      [1030-31] Pucchañhīti pucchamānaṃ. Kametaṃ paṭibhāsatīti devādīsu kaṃ
puggalaṃ etaṃ pañhavacanaṃ paṭibhāsati. 3-
      [1032-33] Evaṃ brāhmaṇo pañcannaṃ pañhānaṃ veyyākaraṇaṃ sutvā
avasese dve pucchanto "muddhaṃ muddhādhipātañcā"ti āha. Athassa bhagavā te
byākaronto "avijjā muddhā"ti gāthamāha. Tattha yasmā catūsu saccesu
aññāṇabhūtā avijjā saṃsārassa sīsaṃ, tasmā "avijjā muddhā"ti āha. Yasmā
ca arahattamaggavijjā attanā sahajātehi saddhāsatisamādhikattukamyatāchandavīriyehi
samannāgatā indriyānaṃ ekarasaṭṭhabhāvamupagatattā taṃ muddhaṃ adhipāteti, tasmā
"vijjā muddhādhipātinī"tiādimāha.
      [1034-38] Tato vedena mahatāti atha imaṃ pañhaveyyākaraṇaṃ sutvā
uppannāya mahāpītiyā santhambhitvā alīnabhāvaṃ, kāyacittānaṃ odaggaṃ patvāti
attho. Patitvā ca "bāvarī"ti imaṃ gāthamāha, atha naṃ anukampamāno bhagavā
@Footnote: 1 ka. tisso pussoti  2 Ma. jappananti  3 cha.Ma.,i. paṭibhāsatīti
"sukhito"ti gāthamāha. Vatvā ca "bāvarissa cā"ti sabbaññupavāraṇaṃ pavāresi.
Tattha sabbesanti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatanti tattha
pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu ajito paṭhamaṃ
pañhaṃ pucchīti. Sesaṃ sabbagāthāsu pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
               1- ayaṃ tāvettha 1- vatthugāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 29 page 421-433. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9468              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9468              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=424              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10877              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]