![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
1. Ajitasuttavaṇṇanā [1039] Tasmiṃ pana pañhe nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi. [1040] Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādiguṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ. [1041] Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhāti. Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pithiyyareti 2- kena dhammena ete sotā pithiyyanti pacchijjanti. Etena anavasesappahānaṃ pucchati. [1042] Sati tesaṃ nivāraṇanti vipassanāyuttā kusalānaṃ 3- dhammānaṃ gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. pidhiyyareti 3 Sī.,ka. kusalākusalānaṃ Tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pithiyyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pithiyyantīti. [1043] Paññā cevāti pañhagāthāya 1- yā cāyaṃ tayā vuttā paññā, yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me pañhaṃ puṭṭho pabrūhīti 2- evaṃ saṅkhepattho veditabbo. [1044] Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho:- yamatthaṃ 3- ajita etaṃ pañhaṃ apucchi "katthetaṃ uparujjhatī"ti, taṃ te yattha nāmañca rūpañca asesaṃ uparujjhati, taṃ vadanto vadāmi, tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇanirodhe nirujjhati etaṃ, viññāṇanirodhā tassa nirodho hoti, taṃ nātivattatīti vuttaṃ hoti. [1045] Ettāvatā ca "dukkhamassa mahabbhayan"ti iminā pakāsitaṃ dukkhasaccaṃ, "yāni sotānī"ti iminā samudayasaccaṃ, "paññāyete pithiyyare"ti iminā maggasaccaṃ, "asesaṃ uparujjhatī"ti iminā nirodhasaccanti. Evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato puna sekhāsekhapaṭipadaṃ pucchanto "ye ca saṅkhātadhammāse"ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū satta janā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekhāsekhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti. [1046] Athassa bhagavā yasmā sekhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā "kāmesū"ti upaḍḍhagāthāya sekhapaṭipadaṃ @Footnote: 1 ka. pañhabhāgagāthāya 2 cha.Ma. brūhīti 3 cha.Ma.,i. yaṃ maṃ tvaṃ Dasseti. Tassattho:- vatuthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto ca hutvā sabbairiyāpathesu paribbajati, tasmā "kusalo"ti upaḍḍhagāthāya asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa ca ajinajaṭāvākacīvarādīni antaradhāyiṃsu, sabbeva iddhimayapattacīvaradharā dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya ajitasuttavaṇṇanā niṭṭhitā. -------------------The Pali Atthakatha in Roman Book 29 page 433-435. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9749 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9749 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=425 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10976 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11010 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11010 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]