ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         1. Ajitasuttavaṇṇanā
      [1039] Tasmiṃ pana pañhe nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti
kiṃ assa lokassa abhilepanaṃ vadesi.
      [1040] Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu
ca nappakāsati. Macchariyaṃ hissa dānādiguṇehi pakāsituṃ na deti, pamādo
sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa
abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.
      [1041] Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā
sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhāti. Saṃvaraṃ brūhīti
taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena
sotā pithiyyareti 2- kena dhammena ete sotā pithiyyanti pacchijjanti. Etena
anavasesappahānaṃ pucchati.
      [1042] Sati tesaṃ nivāraṇanti vipassanāyuttā kusalānaṃ 3- dhammānaṃ
gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 cha.Ma. pidhiyyareti  3 Sī.,ka. kusalākusalānaṃ
Tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pithiyyareti rūpādīsu
pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pithiyyantīti.
      [1043] Paññā cevāti pañhagāthāya 1- yā cāyaṃ tayā vuttā paññā,
yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me
pañhaṃ puṭṭho pabrūhīti 2- evaṃ saṅkhepattho veditabbo.
      [1044] Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ
gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho:- yamatthaṃ 3- ajita
etaṃ pañhaṃ apucchi "katthetaṃ uparujjhatī"ti, taṃ te yattha nāmañca rūpañca
asesaṃ uparujjhati, taṃ vadanto vadāmi, tassa tassa hi viññāṇassa nirodhena
saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇanirodhe nirujjhati
etaṃ, viññāṇanirodhā tassa nirodho hoti, taṃ nātivattatīti vuttaṃ hoti.
      [1045] Ettāvatā ca "dukkhamassa mahabbhayan"ti iminā pakāsitaṃ
dukkhasaccaṃ, "yāni sotānī"ti iminā samudayasaccaṃ, "paññāyete pithiyyare"ti iminā
maggasaccaṃ, "asesaṃ uparujjhatī"ti iminā nirodhasaccanti. Evaṃ cattāri saccāni
sutvāpi ariyabhūmiṃ anadhigato puna sekhāsekhapaṭipadaṃ pucchanto "ye ca saṅkhātadhammāse"ti
gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā,
arahataṃ etaṃ adhivacanaṃ. Sekhāti sīlādīni sikkhamānā avasesā ariyapuggalā.
Puthūti bahū satta janā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me
sekhāsekhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti.
      [1046] Athassa bhagavā yasmā sekhena kāmacchandanīvaraṇaṃ ādiṃ katvā
sabbakilesā pahātabbā eva, tasmā "kāmesū"ti upaḍḍhagāthāya sekhapaṭipadaṃ
@Footnote: 1 ka. pañhabhāgagāthāya  2 cha.Ma. brūhīti  3 cha.Ma.,i. yaṃ maṃ tvaṃ
Dasseti. Tassattho:- vatuthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo
ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana
asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu
kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto
ca hutvā sabbairiyāpathesu paribbajati, tasmā "kusalo"ti upaḍḍhagāthāya
asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne
ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ
dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa
ca ajinajaṭāvākacīvarādīni antaradhāyiṃsu, sabbeva iddhimayapattacīvaradharā
dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       ajitasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 29 page 433-435. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9749              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9749              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=425              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11010              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11010              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]