ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         3. Puṇṇakasuttavaṇṇanā
      [1050] Anejanti puṇṇakasuttaṃ. Idampi 1- purimanayeneva mogharājānaṃ
paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti
isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesanti.
      [1051] Āsiṃsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca
patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā.
Jarāmukhena cettha sabbavaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānā
evaṃ 2- kappayiṃsūti dīpeti.
      [1052] Kaccissu te bhagavā yaññapathe appamattā, atāruṃ jātiñca
jarañca mārisāti ettha yaññoyeva yaññapatho. Idaṃ vuttaṃ hoti:- kacci te
yaññe appamattā hutvā  yaññaṃ kappayantā vaṭṭadukkhamatariṃsūti.
      [1053] Āsiṃsantīti rūpapaṭilābhādayo patthenti. Thomayantīti "suyiṭṭhaṃ
suci 3- dinnan"tiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti
rūpādipaṭilābhāya vācaṃ bhindanti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti
rūpādipaṭilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, "aho vata amhākampi
siyun"ti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti 4-
yāgādhimuttā. Bhavarāgarattāti evamimehi āsiṃsanādīhi bhavarāgeneva rattā,
bhavarāgarattā vā hutvā etāni āsiṃsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ
na uttariṃsūti.
      [1054-5] Atha ko carahīti atha idāni ko añño atārīti.
Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca orāni ca, 5-
@Footnote: 1 cha.Ma. imampi  2 cha.Ma.,i. eva  3 ka. suciṃ
@4 ka. yācayogāti 5 Sī. parovarānīti parāni ca avarāni ca, ka. parovarānīti parāni ca
@orāni ca
Parattabhāvasakattabhāvādīni parāni ca orāni cāti vuttaṃ hoti. Vidhūmoti
kāyaduccaritādidhūmavirahito. Anīghoti rāgaīghādivirahito. Atāri soti so evarūpo
arahā jātijaraṃ atāri. Sesamettha pākaṭameva.
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca
anekasatānaṃ 1- dhammacakkhuṃ udapādi. Sesaṃ vuttasadisamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       puṇṇakasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 29 page 437-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9827              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9827              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11049              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11049              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]