![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Nandasuttavaṇṇanā [1084-5] Santi loketi nandasuttaṃ. Tattha paṭhamagāthāyattho:- loke khattiyādayo janā ājīvakanigaṇṭhādike sandhāya "santi munayo"ti vadanti, tayidaṃ 1- kathaṃsūti kinnu kho te samāpattiñāṇādinā ñāṇena uppannattā ñāṇūpapannaṃ muniṃ no vadanti, 2- evaṃvidhaṃ nu vadanti, udāhu ve nānappakārena 3- lūkhajīvitasaṅkhātena jīvitenūpapannanti. Athassa bhagavā tadubhayampi paṭikkhipitvā muniṃ dassento "na diṭṭhiyā"ti gāthamāha. [1086-7] Idāni "diṭṭhādīhi suddhī"ti vadantānaṃ vāde kaṅkhāpahānatthaṃ "ye kecime"ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha yatā 4- carantāti tattha sakkāyadiṭṭhiyā guttā viharantā. Athassa tathā suddhiabhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha. @Footnote: 1 ka. tadidaṃ 2 cha.Ma. no muniṃ vadanti @3 cha.Ma.,i. nānappakārakena 4 ka. yathā [1088-90] Evaṃ "nātariṃsū"ti sutvā idāni yo atāri, taṃ sotukāmo "ye kecime"ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento tatiyaṃ 1- gāthamāha. Tattha nivutāti ovuṭā pariyonaddhā. Yesīdhāti yesu idha. Ettha suiti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva. Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno "etābhinandāmī"ti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya nandasuttavaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 29 page 444-445. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9995 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9995 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=431 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11194 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11205 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11205 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]