ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {323} Tikesu. Atthāpatti tiṭṭhante bhagavati āpajjatīti atthi
āpatti yaṃ tiṭṭhante bhagavati āpajjatīti attho. Esa nayo
sabbattha. Tattha ruhiruppādāpattiṃ tiṭṭhante āpajjati. Etarahi
kho panānanda bhikkhū aññamaññaṃ āvusovādena samudācaranti na vo
mamaccayena evaṃ samudācaritabbaṃ navakena ānanda bhikkhunā thero
bhikkhu bhadanteti vā āyasmāti vā samudācaritabboti vacanato
theraṃ āvusovādena samudācaraṇappaccayā āpattiṃ parinibbute bhagavati
āpajjati no tiṭṭhante. Imā dve āpattiyo ṭhapetvā
avasesā dharantepi bhagavati āpajjati parinibbutepi. Pavāretvā
anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati no vikāle.
Vikālabhojanāpattiṃ pana vikāle āpajjati no kāle. Avasesaṃ
kāle ceva āpajjati vikāle ca. Sahāgāraseyyaṃ rattiṃ āpajjati
dvāraṃ asaṃvaritvā paṭisallīyanaṃ divā. Sesā rattiñceva divā
ca. Dasavassomhi atirekadasavassomhīti bālo abyatto parisaṃ
upaṭṭhapento dasavasso āpajjati na ūnadasavasso. Ahaṃ
paṇḍito byattoti navo vā majjhimo vā parisaṃ upaṭṭhapento
ūnadasavasso āpajjati no dasavasso. Sesaṃ dasavasso ceva
Āpajjati ūnadasavasso ca. Pañcavassomhīti bālo abyatto
anissāya vasanto pañcavasso āpajjati. Ahaṃ paṇḍito
byattoti navako anissāya vasanto ūnapañcavasso āpajjati.
Sesaṃ pañcavasso ceva āpajjati ūnapañcavasso ca. Anupasampannaṃ
padaso dhammaṃ vācento mātugāmassa dhammaṃ desentoti evarūpiṃ
āpattiṃ kusalacitto āpajjati. Pārājika visaṭṭhi kāyasaṃsagga
duṭṭhullaattakāmapāricariyaduṭṭhadosasaṅghabhedapahāradānatalasattikādibhedaṃakusala-
citto āpajjati. Asañcicca sahāgāraseyyādiṃ abyākatacitto
āpajjati. Yaṃ arahā āpajjati sabbaṃ abyākatacittova
āpajjati. Methunadhammādibhedamāpattiṃ sukhavedanāsamaṅgī āpajjati.
Duṭṭhadosādibhedaṃ dukkhavedanāsamaṅgī. Yaṃ sukhavedanāsamaṅgī āpajjati
taṃyeva majjhatto hutvā āpajjanto adukkhamasukhavedanāsamaṅgī
āpajjati. Tayo paṭikkhepāti buddhassa bhagavato tayo paṭikkhepā
catūsu paccayesu mahicchatā asantuṭṭhitā kilesasallekhanakapaṭipattiyā
agopāyanā ime hi tayo dhammā buddhena bhagavatā paṭikkhittā.
Appicchatādayo pana tayo buddhena bhagavatā anuññātā. Tena
vutataṃ tayo anuññātāti. Dasavassomhīti parisaṃ upaṭṭhapento
pañcavassomhīti nissayaṃ agaṇhanto bālo āpajjati na paṇḍito.
Ūnadasavasso byattomhīti bahussutattā parisaṃ upaṭṭhapento
ūnapañcavasso ca nissayaṃ agaṇhanto paṇḍito āpajjati no
bālo. Avasesaṃ paṇḍito ceva āpajjati bālo ca. Vassaṃ
Anupagacchanto kāḷe āpajjati no juṇhe. Mahāpavāraṇāya
apavārento juṇhe āpajjati no kāḷe. Avasesaṃ kāḷe
ceva āpajjati juṇhe ca. Vassūpagamanaṃ kāḷe kappati no
juṇhe. Mahāpavāraṇāya pavāraṇā juṇhe kappati no
kāḷe. Sesaṃ anuññātaṃ kāḷe ceva kappati juṇhe ca.
     Kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ
vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana
kattikapuṇṇamīdivase apaccuddharitvā hemante āpajjatīti vuttaṃ.
Taṃpi suvuttaṃ. Cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetunti hi
vuttaṃ. Atirekamāse sese gimhāne pariyesanto atirekaḍḍhamāse
sese katvā nivāsento ca gimhe āpajjati nāma. Satiyā
vassikasāṭikāya naggo kāyaṃ ovassāpento vasse āpajjati
nāma. Pārisuddhiuposathaṃ vā adhiṭṭhānuposathaṃ vā karonto saṅgho
āpajjati. Suttuddesañca adhiṭṭhānuposathañca karonto gaṇo
āpajjati. Ekako suttuddesaṃ karonto puggalo āpajjati.
Pavāraṇāyapi eseva nayo. Saṅghuposatho ca saṅghapavāraṇā ca
saṅghasseva kappati. Gaṇuposatho ca gaṇapavāraṇā ca gaṇasseva
kappati. Adhiṭṭhānuposatho ca adhiṭṭhānapavāraṇā ca puggalasseva
kappati.
     Pārājikaṃ āpannomhītiādīni bhaṇanto vatthuṃ chādeti
na āpattiṃ. Methunaṃ dhammaṃ paṭisevintiādīni bhaṇanto āpattiṃ
Chādeti no vatthuṃ. Yo neva vatthuṃ na āpattiṃ āroceti.
Ayaṃ vatthuñceva chādeti āpattiṃ ca. Paṭicchādetīti paṭicchādi.
Jantāgharameva paṭicchādi jantāgharapaṭicchādi. Itarāsupi eseva
nayo. Dvāraṃ pidahitvā antojantāghare ṭhitena parikammaṃ kātuṃ
vaṭṭati. Udake otiṇṇenāpi etadeva vaṭṭati. Ubhayattha
khādituṃ vā bhuñjituṃ vā na vaṭṭati. Vatthapaṭicchādi sabbattha
kappiyā. Tāya paṭicchannena sabbaṃ kātuṃ vaṭṭati. Vahantīti
yanti niyyanti nindaṃ vā paṭikkosaṃ vā na labhanti. Candamaṇḍalaṃ
abbhā mahikā dhūmarajarāhuvimuttaṃ vivaṭaṃyeva virocati na tesu aññatarena
paṭicchannaṃ. Tathā suriyamaṇḍalaṃ. Dhammavinayopi vivaritvā vibhajitvā
desiyamānova virocati no paṭicchanno.
     Aññena bhesajjena karaṇīye aññaṃ viññāpento gilāno
āpajjati. Na bhesajjena karaṇīye bhesajjaṃ viññāpento
agilāno āpajjati. Avasesaṃ āpattiṃ gilāno ceva āpajjati
agilāno ca. Anto āpajjati no bahīti anūpakhajja seyyaṃ
kappento āpajjati. Bahi āpajjati no antoti saṅghikaṃ
mañcādiṃ ajjhokāse santharitvā pakkamanto bahi āpajjati.
Avasesaṃ pana anto ceva āpajjati bahi ca. Antosīmāyāti
āgantuko āgantukavattaṃ adassetvā sachattupāhano vihāraṃ pavisanto
upacārasīmaṃ okkantamattova āpajjati. Bahisīmāyāti gamiko
dārubhaṇḍapaṭisāmanādiṃ gamikavattaṃ apūretvā pakkamanto upacārasīmaṃ
Atikkantamattova āpajjati. Avasesaṃ anto sīmāya ceva āpajjati
bahi sīmāya ca.
     Sati vuḍḍhatare anajjhiṭṭho dhammaṃ bhāsanto saṅghamajjhe
āpajjati nāma. Gaṇamajjhepi puggalasantikepi eseva nayo.
Kāyena vuṭṭhātīti tiṇavatthārakasamathena vuṭṭhāti. Kāyaṃ acāletvā
vācāya desentassa vācāya vuṭṭhāti. Vacīsampayuttaṃ kāyakiriyaṃ
katvā desentassa kāyena vācāya vuṭṭhāti nāma. Saṅghamajjhe
desanāgāminīpi vuṭṭhānagāminīpi vuṭṭhāti. Gaṇapuggalamajjhe pana
desanāgāminīpiyeva vuṭṭhāti.
     Āgāḷhāya ceteyyāti āgāḷhāya daḷhabhāvāya ceteyya.
Tajjanīyakammādikatassa vattaṃ na pūrayato icchamāno saṅgho ukkhepanīyakammaṃ
kareyyāti attho. Alajjī ca hoti bālo ca apakatatto
cāti ettha bālo ayaṃ dhammādhammaṃ na jānātīti apakatatto vā
āpattānāpattiṃ na jānātīti na ettāvatā kammaṃ kātabbaṃ.
Bālabhāvamūlakaṃ apakatattabhāvamūlakañca āpattiṃ āpannassa kammaṃ
kātabbanti attho. Adhisīle sīlavipanno nāma dve āpattikkhandhe
āpanno. Ācāravipanno nāma pañca āpattikkhandhe
āpanno. Diṭṭhivipanno nāma antagāhikāya diṭṭhiyā
samannāgato. Tesaṃ āpattiṃ appassantānaṃ appaṭikarontānaṃ diṭṭhiṃ ca
anissajjantānaṃyeva kammaṃ kātabbaṃ. Kāyiko davo nāma
pāsakādīhi jutakīḷanādibhedo anācāro. Vācasiko davo nāma
Mukhāḷambarakaraṇādibhedo anācāro. Kāyikavācasiko nāma
naccanagāyanādibhedo dvīhipi dvārehi anācāro. Kāyiko anācāro
nāma kāyadvāre paññattasikkhāpadavītikkamo. Vācasiko anācāro
nāma vacīdvāre paññattasikkhāpadavītikkamo. Kāyikavācasiko nāma
dvāradvayepi paññattasikkhāpadavītikkamo. Kāyikena upaghātikenāti
kāyadvāre paññattassa sikkhāpadassa asikkhanena. Yo hi taṃ
na sikkhati so naṃ upaghāteti. Tasmā tassā taṃ asikkhanaṃ
kāyikaṃ upaghātikanti vuccati. Sesapadadvayepi eseva nayo.
Kāyikena micchājīvenāti jaṅghapesanikādinā vā gaṇḍuphāḷanādinā
vā vejjakammena. Vācasikenāti sāsanauggaṇhanaārocanādinā.
Tatiyapadaṃ ubhayasampayogavasena vuttaṃ. Alaṃ bhikkhu mā bhaṇḍananti
alaṃ bhikkhu mā bhaṇḍanaṃ kari mā kalahaṃ mā viggahaṃ mā vivādaṃ
karīti attho. Na voharitabboti na kiñci vattabbo. Vadatopi
hi tādisassa na vacanaṃ sotabbaṃ maññanti. Na kismiñci
paccekaṭṭhāneti kismiñci vījanīgāhādike ekasmiṃpi jeṭṭhakaṭṭhāne
na ṭhapetabboti attho. Okāsaṃ kārāpentassāti karotu
āyasmā okāsaṃ ahaṃ taṃ vattukāmoti evaṃ okāsaṃ kārentassa.
Nālaṃ okāsakammaṃ kātunti kiṃ tvaṃ karissasīti okāso na
kātabbo. Savacanīyaṃ nādātabbanti na ādātabbaṃ vacanaṃpi na
sotabbaṃ. Yattha gahetvā gantukāmo hoti na tattha gantabbanti
attho. Tīhaṅgehi samannāgatassa bhikkhuno vinayoti yaṃ so
Jānāti so tassa vinayo nāma hoti so na pucchitabboti
attho. Anuyogo na dātabboti idaṃ kappatīti pucchantassa
pucchāya okāso na dātabbo añño pucchāti vattabbo
yopi taṃ pucchati so aññaṃ pucchāti vattabbo iti so
neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na
sākacchitabboti vinayapañho na sākacchitabbo. Kappiyākappiyakathā
na saṃsandetabbā.
     Idamappahāyāti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ
avijahitvā. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ. Pātabyataṃ
āpajjatīti pātabyabhāvaṃ paṭisevanaṃ āpajjati. Idamappahāyāti
vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ musā mayā
bhaṇitaṃ khamatha meti khamāpetvā natthi kāmesu dosoti laddhiṃ
vijahitvā gativisodhanaṃ kareyya. Akusalamūlānīti akusalāni ceva
mūlāni ca akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlepi
eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni.
Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena
kataṃ duccaritaṃ kāyaduccaritaṃ. Eseva nayo sabbattha. Sesaṃ
tattha tattha vuttanayattā uttānamevāti.
                    Tikavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 497-503. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10129              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10129              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7438              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]