ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {325} Pañcakesu. Pañca puggalā niyatāti anantariyānamevetaṃ
gahaṇaṃ. Pañca chedanakā āpatti nāma pamāṇātikkante
mañcapīṭhe nisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvare ca veditabbā.
Pañcahākārehīti alajjitā aññāṇatā kukkuccapakatatā akappiye
kappiyasaññitā kappiye akappiyasaññitāti imehi pañcahi. Pañcāpattiyo
musāvādapaccayāti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā.
Anāmantacāroti santaṃ bhikkhuṃ anāpucchā purebhattaṃ
pacchābhattaṃ kulesu cārittaṃ āpajjeyyāti imassa āpucchitvā
cārassa abhāvo. Anadhiṭṭhānanti gaṇabhojane aññatra samayāti
vuttaṃ samayaṃ adhiṭṭhahitvā bhojanaṃ adhiṭṭhānaṃ nāma. Tathā akaraṇaṃ
anadhiṭṭhānaṃ. Avikappanā nāma yā paramparabhojane vikappanā
vuttā tassā akaraṇaṃ. Imāni hi pañca piṇḍapātikassa
dhutaṅgeneva paṭikkhittāni. Ussaṅkitaparisaṅkitoti ye passanti ye
suṇanti tehi ussaṅkito ceva parisaṅkito ca. Apica akuppadhammo
khīṇāsavopi samāno. Tasmā agocarā pariharitabbā. Na hi
etesu sandissamāno ayasato vā garahato vā muccati.
Sosānikanti susāne patitakaṃ. Āpaṇikanti āpaṇadvāre patitakaṃ.
Thūpacīvaranti vammikaṃ parikkhipitvā balikammakataṃ. Abhisekikanti
nahānaṭṭhāne vā rañño abhisekaṭṭhāne vā chaḍḍitacīvaraṃ.
Gatapaṭiyāgatanti susānaṃ netvā puna ānītakaṃ. Pañca mahācorā
uttarimanussadhamme vuttā. Pañcāpattiyo kāyato samuṭṭhahantīti
paṭhamena āpattisamuṭṭhānena pañcāpattiyo āpajjati. Bhikkhu
kappiyasaññī saññācikāya kuṭiṃ karotīti evaṃ antarapeyyāle
vuttāpattiyo. Pañcāpattiyo kāyato ca vācato cāti tatiyena
āpattisamuṭṭhānena pañcāpattiyo āpajjati. Bhikkhu kappiyasaññī
saṃvidahitvā kuṭiṃ karotīti evaṃ tattheva vuttaāpattiyo.
Desanāgāminiyoti ṭhapetvā pārājikañca saṅghādisesañca avasesā.
     Pañca kammānīti tajjanīya niyasa pabbājanīya paṭisāraṇīyāni cattāri
ukkhepanīyañca tividhaṃpi ekanti pañca. Yāvatatiyake pañcāti
ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
appaṭinissajjantiyā pārājikaṃ thullaccayaṃ dukkaṭanti tisso.
Bhedakānuvattakādisamanubhāsanāsu saṅghādiseso. Pāpikāya diṭṭhiyā
appaṭinissagge pācittiyaṃ. Adinnanti aññena adinnaṃ. Aviditanti
paṭiggaṇhāmīti cetanāya abhāvena aviditaṃ. Akappiyanti pañcahi
samaṇakappehi akappiyakataṃ. Taṃ vā panaññaṃpi akappiyamaṃsaṃ
akappiyabhojanaṃ. Akatātirittanti pavāretvā atirittaṃ akataṃ.
Samajjadānanti naccasamajjādidānaṃ. Usabhadānanti gogaṇassa antare
usabhavissajjanaṃ. Cittakammadānanti āvāsaṃ kāretvā tattha cittakammaṃ
kātuṃ vaṭṭati. Idaṃ pana paṭibhāṇacittakammadānaṃ sandhāya vuttaṃ.
Imāni hi pañca kiñcāpi lokassa puññasammatāni athakho
apuññāni akusalāniyeva. Uppannaṃ paṭibhāṇanti ettha paṭibhāṇanti
kathetukamyatā vuccati. Ime pañca duppaṭivinodiyāti na
suppaṭivinodiyā. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇa-
anusāsanādīhi sakkā paṭivinodetunti attho. Sakacittaṃ pasīdatīti
ettha imāni vatthūni. Kāḷandakāḷavāsī pussadevatthero kira
cetiyaṅgaṇaṃ sammajjitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā sinduvārakusumasanthatamiva
samavippakiṇṇavālikaṃ cetiyaṅgaṇaṃ olokento buddhārammaṇaṃ
pītipāmojjaṃ uppādetvā aṭṭhāsi. Tasmiṃ khaṇe māro pabbatapāde
Nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṃ vippakiranto
gato. Thero nāsakkhi arahattaṃ pāpuṇituṃ sammajjitvā agamāsi.
Dutiyadivasepi jaraggavo hutvā tādisameva vippakāramakāsi. Tatiyadivase
vaṅkapādaṃ manussattabhāvaṃ nimminitvā pādena parikasanto agamāsi.
Thero evarūpo vibhacchapuriso samantā yojanappamāṇesu gocaragāmesu
natthi siyā nu kho māroti cintetvā mārosi tvanti āha.
Āma bhante māromhi nadāni vo vañcetuṃ asakkhinti. Diṭṭhapubbo
tayā tathāgatoti. Āma diṭṭhapubboti. Māro nāma mahānubhāvo
hoti iṅgha tāva buddhassa bhagavato attabhāvasadisaṃ attabhāvaṃ
nimmināhīti. Na sakkā bhante tādisaṃ rūpaṃ nimminituṃ apica
kho pana taṃ sarikkhakapaṭirūpakaṃ nimminissāmīti sakabhāvaṃ vijahitvā
buddharūpasadisena attabhāvena aṭṭhāsi. Thero māraṃ oloketvā
ayaṃ tāva sarāgasadosasamoho evaṃ sobhati kathaṃ nu kho bhagavā
so hi sabbaso vītarāgadosamohoti buddhārammaṇaṃ pītiṃ paṭilabhitvā
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Māro vañcitomhi tayā
bhanteti āha. Theropi kiṃ atthi jaramāra tādisaṃ vañcetunti
āha. Lokantaravihārepi datto nāma daharabhikkhu cetiyaṅgaṇaṃ
sammajjitvā olokento odātakasiṇaṃ paṭilabhi aṭṭha samāpattiyo
nibbatteti. Tato vipassanaṃ vaḍḍhetvā phalattayaṃ sacchākāsi.
     Paracittaṃ pasīdatīti ettha imāni vatthūni. Tisso nāma daharabhikkhu
jambukolacetiyaṅgaṇaṃ sammajjitvā saṅkāracchaḍḍaniṃ hatthena gahetvāva
Aṭṭhāsi. Tasmiṃ khaṇe tissadattatthero nāma nāvāto oruyha
cetiyaṅgaṇaṃ olokento bhāvitacittena sammajjanaṭṭhānanti ñatvā
pañhāsahassaṃ pucchi. Itaro sabbaṃ vissajjesi. Aññatarasmiṃpi
vihāre thero cetiyaṅgaṇaṃ sammajjitvā vattaṃ paricchindi.
Yonakavisayato cetiyaṃ vandakā cattāro therā āgantvā cetiyaṅgaṇaṃ
disvā anto appavisitvā dvāreyeva ṭhatvā eko thero aṭṭha
kappe anussari eko soḷasa kappe eko vīsati kappe
eko tiṃsa kappe anussari. Devatā attamanā hontīti ettha
idaṃ vatthu. Ekasmiṃ kira vihāre eko bhikkhu cetiyaṅgaṇañca
bodhiyaṅgaṇañca sammajjitvā nahāyituṃ gato. Devatā imassa
vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammajjapubbo
bhikkhu natthīti pasannacittā āgantvā pupphahatthā aṭṭhaṃsu.
Thero āgantvā kataragāmavāsikatthāti āha. Bhante idheva
vasāma imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā
sammajjapubbo bhikkhu natthīti tumhākaṃ bhante vatte pasīditvā
pupphahatthā ṭhitamhāti devatā āhaṃsu. Pasādikasaṃvattaniyanti ettha
idaṃ vatthu. Ekaṃ kira amaccaputtaṃ abhayattherañca ārabbha ayaṃ
kathā udapādi kinnu kho amaccaputto pāsādiko abhayattheroti
ubhopi ne ekasmiṃ ṭhāne olokessāmāti ñātakā amaccaputtaṃ
alaṅkaritvā mahācetiyaṃ vandāpessāmāti agamaṃsu. Theramātāpi
pāsādikaṃ cīvaraṃ kāretvā puttassa pahiṇi putto me kese
Chindāpetvā imaṃ cīvaraṃ pārupitvā bhikkhusaṅghaparivuto mahācetiyaṃ
vandatūti. Amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇaṃ
ārūḷho. Abhayatthero bhikkhusaṅghaparivuto dakkhiṇadvārena cetiyaṅgaṇaṃ
ārūhitvā cetiyaṅgaṇe tena saddhiṃ samāgantvā āha kiṃ tvaṃ
āvuso mahallakattherassa sammajjanaṭṭhāne kacavaraṃ chaḍḍetvā mayā
saddhiṃ yugagāhaṃ gaṇhasīti. Atītattabhāve kira abhayatthero mahallakatthero
nāma hutvā kājaragāme cetiyaṅgaṇaṃ sammajji. Amaccaputto
mahāupāsako hutvā sammajjanaṭṭhāne kacavaraṃ gahetvā chaḍḍesi.
     Satthu sāsanaṃ kataṃ hotīti idaṃ sammajjanavattaṃ nāma buddhehi vaṇṇitaṃ.
Tasmā taṃ karontena satthu sāsanaṃ kataṃ hoti. Tatrīdaṃ vatthu.
Āyasmā kira sārīputto himavantaṃ gantvā ekasmiṃ pabbhāre
asammajjitvāva nirodhaṃ samāpajjitvā nisīdi. Bhagavā āvajjento
therassa asammajjitvā nisinnabhāvaṃ ñatvā ākāsenāgantvā therassa
purato asammajjanaṭṭhāne padāni dassetvā paccāgañchi. Thero
samāpattito vuṭṭhito bhagavato padāni disvā balavahirottappaṃ
paccupaṭṭhapetvā jaṇṇukehi patiṭṭhāya asammajjitvā nisinnabhāvaṃ
vata me satthā aññāsi saṅghamajjhedāni codanaṃ kāressāmīti
dasabalassa santikaṃ gantvā vanditvā nisīdi. Bhagavā kuhiṃ gatosi
sārīputtāti vatvā na paṭirūpaṃdāni te mayhaṃ anantare ṭhāne ṭhatvā
vicarantassa asammajjitvā nisīditunti āha. Tato paṭṭhāya thero
gaṇṭhikapaṭimuñcanaṭṭhānepitiṭṭhantopādena kacavaraṃ viyūhitvā tiṭṭhati.
     Attano bhāsapariyantaṃ na uggaṇhātīti imasmiṃ vatthusmiṃ
ettakaṃ suttaṃ upalabbhati ettako vinicchayo ettakaṃ suttañca
vinicchayañca vakkhāmīti evaṃ attano bhāsitapariyantaṃ na uggaṇhāti.
Ayaṃ codakassa purimakathā ayaṃ pacchimakathā ayaṃ cuditakassa purimakathā
ayaṃ pacchimakathā ettha ettakaṃ gayhūpagaṃ ettakaṃ na gayhūpaganti
evaṃ anuggaṇhanto pana parassa bhāsapariyantaṃ na uggaṇhāti
nāma. Āpattiṃ na jānātīti pārājikaṃ vā saṅghādisesaṃ vāti
sattannaṃ āpattikkhandhānaṃ nānākaraṇaṃ na jānāti. Mūlanti dve
āpattiyā mūlāni kāyo ca vācā ca tāni na jānāti.
Samudayanti cha āpattisamuṭṭhānāni āpattisamudayo nāma tāni
na jānāti. Pārājikādīnaṃ vatthuṃ na jānātītipi vuttaṃ hoti.
Nirodhanti ayaṃ āpatti desanāya nirujjhati vūpasammati ayaṃ
vuṭṭhānenāti evaṃ āpattinirodhaṃ na jānāti. Satta samathe
na jānanto pana āpattinirodhagāminiṃ paṭipadaṃ na jānāti.
     Adhikaraṇapañcake. Adhikaraṇaṃ nāma cattāri adhikaraṇāni.
Adhikaraṇassa mūlaṃ nāma tettiṃsa mūlāni. Vivādādhikaraṇassa dvādasa
mūlāni. Anuvādādhikaraṇassa cuddasa. Āpattādhikaraṇassa cha.
Kiccādhikaraṇassa ekaṃ. Tāni parato āvibhavissanti. Adhikaraṇasamudayo
nāma adhikaraṇasamuṭṭhānaṃ. Vivādādhikaraṇaṃ aṭṭhārasa bhedakaravatthūni
nissāya uppajjati anuvādādhikaraṇaṃ catasso vipattiyo āpattādhikaraṇaṃ
sattāpattikkhandhe kiccādhikaraṇaṃ cattāri saṅghakiccānīti
Imaṃ vibhāgaṃ na jānātīti attho. Adhikaraṇanirodhaṃ na jānātīti
dhammena vinayena satthusāsanena mūlāmūlaṃ gantvā vinicchayaṃ samathaṃ
pāpetuṃ na sakkoti. Idaṃ adhikaraṇaṃ dvīhi idaṃ catūhi idaṃ tīhi
idaṃ ekena samathena sammatīti evaṃ satta samathe ajānanto pana
adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti nāma. Vatthuṃ na jānātīti
idaṃ pārājikassa vatthu idaṃ saṅghādisesassāti evaṃ sattannaṃ
āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānanti sattannaṃ nagarānaṃ
idaṃ sikkhāpadaṃ ettha paññattaṃ idaṃ etthāti na jānāti.
Paññattiṃ na jānātīti tasmiṃ tasmiṃ sikkhāpade paṭhamapaññattiṃ
na jānāti. Anupaññattinti punappunaṃ paññattiṃ na jānāti.
Anusandhivacanapathanti kathānusandhivinicchayānusandhivasena vattuṃ na jānāti.
Ñattiṃ na jānātīti sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā
karaṇaṃ na jānātīti ñattikiccaṃ na jānāti. Osāraṇādīsu navasu
ṭhānesu ñattikammaṃ nāma hoti. Ñattidutiyañatticatutthakammesu
ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. Na pubbakusalo
hoti na aparakusaloti pubbe kathetabbañca pacchā kathetabbañca
na jānāti ñatti nāma pubbe ṭhapetabbā pacchā na ṭhapetabbātipi
na jānāti. Akālaññū ca hotīti kālaṃ na jānāti anajjhiṭṭho
ayācito bhāsati ñattikālaṃpi ñattikkhettaṃpi ñattiokāsaṃpi na
jānāti.
     Mandattā momūhattāti kevalaṃ aññāṇena momūhabhāvena dhutaṅge
Ānisaṃsaṃ na jānāti. Pāpicchoti tena araññavāsena paccayalābhaṃ
patthayamāno. Pavivekanti kāyacittaupadhivivekaṃ. Idamaṭṭhitanti
imāya kalyāṇāya paṭipattiyā attho etassāti idamaṭṭhi idamaṭṭhino
bhāvo idamaṭṭhitā taṃ idamaṭṭhitaṃyeva nissāya na aññaṃ kiñci
lokāmisanti attho.
     Uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti.
Uposathakammanti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ
na jānāti. Pāṭimokkhanti dve mātikā na jānāti.
Pāṭimokkhuddesanti sabbaṃpi navavidhaṃ pāṭimokkhuddesaṃ na jānāti.
Pavāraṇanti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ
uposathakammasadisameva.
     Apāsādikapañcake. Apāsādikanti kāyaduccaritādi akusalakammaṃ
vuccati. Pāsādikanti kāyasucaritādi kusalakammaṃ vuccati.
Ativelanti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāreti
attho. Otāroti kilesānaṃ anto otaraṇaṃ. Saṅkiliṭṭhanti
duṭṭhullāpattikāyasaṃsaggādibhedaṃ.
     Visuddhipañcake. Pavāraṇagahaṇena navavidhāpi pavāraṇā
veditabbā. Sesaṃ sabbattha uttānamevāti.
                  Pañcaka vaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 511-519. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]