![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{328} Aṭṭhakesu. Aṭṭhānisaṃseti na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma vinā iminā bhikkhunā uposathaṃ karissāma na mayaṃ iminā bhikkhunā saddhiṃ pavāreyyāma saṅghakammaṃ karissāma āsane nisīdissāma yāgupāne nisīdissāma bhattagge nisīdissāma ekacchanne vasissāma yathāvuḍḍhaṃ abhivādanaṃ paccupaṭṭhānaṃ añjalīkammaṃ sāmīcikammaṃ karissāma vinā iminā bhikkhunā karissāmāti evaṃ kosambikakkhandhake vutte ānisaṃse. Dutiyaaṭṭhakepi eseva nayo. Tampi hi evameva kosambikakkhandhake vuttaṃ. Aṭṭha yāvatatiyakāti bhikkhūnaṃ terasake cattāro bhikkhunīnaṃ sattarasake bhikkhūhi asādhāraṇā cattāroti aṭṭha. Aṭṭhahākārehi kulāni dūsetīti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷunā vā vejjikāya vā jaṅghapesanikena vāti imehi aṭṭhahi. Aṭṭha mātikā cīvarakkhandhake aparā aṭṭha kaṭhinakkhandhake vuttā. Aṭṭhahi asaddhammehīti lābhena Alābhena yasena ayasena sakkārena asakkārena pāpicchatāya pāpamittatāya. Lokadhammā nāma lābhe sārāgo alābhe paṭivirodho yase ayase pasaṃsāya nindāya sukhe sārāgo dukkhe paṭivirodhoti. Aṭṭhaṅgiko musāvādoti vinidhāya saññanti iminā saddhiṃ pāliyaṃ āgatehi sattahīti aṭṭhahi aṅgehi aṭṭhaṅgiko. Aṭṭha uposathaṅgānīti pāṇaṃ na haññe na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāre na ca gandhamācare mañce chamāyaṃva sayetha santhate etaṃ hi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitanti evaṃ vuttāni aṭṭha. Aṭṭha dūteyyaṅgānīti idha bhikkhave bhikkhu sotā ca hoti sāvetā cātiādinā nayena saṅghabhedake vuttāni. Titthiyavattāni mahākhandhake niddiṭṭhāni. Anatirittā ca atirittā ca pavāraṇasikkhāpade niddiṭṭhā. Aṭṭhannaṃ paccuṭaṭhātabbanti bhattagge vuḍḍhabhikkhunīnaṃ āsanampi tāsaṃyeva dātabbaṃ. Upāsikāti visākhā. Aṭṭhānisaṃsā vinayadhareti pañcake vuttesu pañcasu tassādheyyo uposatho pavāraṇā saṅghakammanti ime tayo pakkhipitvā aṭṭha Veditabbā. Aṭṭha paramānīti pubbe vuttaparamāneva aṭṭhakavasena yojetvā veditabbāni. Aṭṭhasu dhammesu sammāvattitabbanti na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbātiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu. Sesaṃ sabbattha uttānamevāti. Aṭṭhakavaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 522-524. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10657 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10657 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A= Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]