ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                Uposathādipucchāvijsajjanavaṇṇanā
                      ----------
     {332} uposathakammassa ko ādītiādīnaṃ pucchānaṃ vissajjane.
Sāmaggī ādīti uposathaṃ karissāmāti sīmaṃ sodhetvā chandapārisuddhiṃ
āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṃ
katvā pāṭimokkhaṃ osāraṇakriyā majjhe. Niṭṭhānaṃ pariyosānanti
tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti
idaṃ pāṭimokkhaniṭṭhānaṃ pariyosānaṃ. Pavāraṇākammassa sāmaggī
ādīti pavāraṇaṃ karissāmāti sīmaṃ sodhetvā chandapavāraṇaṃ āharitvā
sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pavāraṇañatti ca
pavāraṇakathā ca majjhe. Saṅghanavakassa passanto paṭikarissāmīti
vacanaṃ pariyosānaṃ. Tajjanīyakammādīsu vatthu nāma yena vatthunā
kammāraho hoti taṃ vatthu. Puggaloti yena taṃ vatthu kataṃ so
puggalo. Kammavācā pariyosānanti kataṃ saṅghena itthannāmassa
bhikkhuno tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī evametaṃ
dhārayāmīti evaṃ tassā tassā kammavācāya avasānavacanaṃ pariyosānaṃ.
Sesaṃ sabbattha uttānamevāti.
              Uposathādivissajjanavaṇṇanā niṭṭhitā.
                    --------------



             The Pali Atthakatha in Roman Book 3 page 530. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10804              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10804              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]