ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Paṭhamagāthāsaṅgaṇikavaṇṇanā
                       ---------
     {335} ekaṃsaṃ cīvaraṃ katvāti ekasmiṃ aṃse cīvaraṃ katvā sādhukaṃ
uttarāsaṅgaṃ karitvāti attho. Paggaṇhitvāna añjalinti
dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Āsiṃsamānarūpovāti
paccāsiṃsamānarūpo viya. Kissa tvaṃ idhamāgatoti kena kāraṇena kimatthaṃ
patthayamāno tvaṃ idha āgato. Ko evamāha. Sammāsambuddho.
Kaṃ evamāha. Āyasmantaṃ upāliṃ. Iti āyasmā upālī
bhagavantaṃ upasaṅkamitvā dvīsu vinayesūti imaṃ gāthaṃ pucchi. Athassa
bhagavā bhaddako te ummaṅgotiādīni vatvā taṃ vissajjesi. Eseva
nayo sabbattha. Iti ime sabbapañhe buddhakāle upālitthero
pucchi. Bhagavā byākāsi. Saṅgītikāle pana mahākassapatthero
pucchi. Upālitthero byākāsi. Tattha bhaddako te ummaṅgoti
bhaddakā te paññā. Paññā hi avijjandhakārato ummujjitvā
ṭhitattā ummaṅgoti vuccati. Tagghāti kāraṇatthe nipāto.
Yasmā maṃ pucchasi tasmā te ahamakkhissanti attho.
Sampaṭicchanatthe vā. Tagghāti hi iminā vacanaṃ sampaṭicchitvā
akkhissanti āha. Samādahitvā visibbenti sāmisena sasitthakanti
imāni tīṇiyeva sikkhāpadāni bhaggesu paññattāni. {336} Yantvaṃ
Apucchimhāti yaṃ tvaṃ apucchimhā. Akittayīti abhāsi. Noti
amhākaṃ. Tantaṃ byākatanti yaṃ yaṃ puṭṭhaṃ taṃ tadeva byākataṃ.
Anaññathāti aññathā akatvā byākataṃ. Ye duṭṭhullā sā
sīlavipattīti ettha kiñcāpi sīlavipatti nāma pañhe natthi athakho
duṭṭhullaṃ vijsajjetukāmatāyetaṃ vuttaṃ. Catūsu hi vipattīsu duṭṭhullaṃ
ekāya vipattiyā saṅgahitaṃ. Aduṭṭhullaṃ tīhi vipattīhi saṅgahitaṃ.
Tasmā ye duṭṭhullā sā sīlavipattīti vatvā tameva vitthārato
dassetuṃ pārājikaṃ saṅghādiseso sīlavipattīti vuccatīti āha.
     Idāni tissannaṃ vipattīnaṃ vasena aduṭṭhullaṃ dassetuṃ thullaccayanti-
ādimāha. Tattha yo cāyaṃ akkosati hassādhippāyoti idaṃ
dubbhāsitassa vatthudassanatthaṃ vuttaṃ. Abbhācikkhatīti tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmīti vadanto abbhācikkhati. Ayaṃ sā
ājīvavipattisammatāti ayaṃ chahi sikkhāpadehi saṅgahitā ājīvavipatti
nāma catutthā vipattisammatāti.
     Ettāvatā aduṭṭhullanti idaṃ vissajjitaṃ hoti. Idāni
ye ca yāvatatiyakāti pañhaṃ vissajjetuṃ ekādasātiādimāha.
     {337} Yasmā pana ye ca yāvatatiyakāti ayaṃ pañho ekādasa yāvatatiyakāti
evaṃ saṅkhāvasena vissajjito tasmā saṅkhānusandhivaseneva kati
chedanakānītiādike aññe antarāpañhe pucchi. Tesaṃ vissajjanatthaṃ
cha chedanakānītiādi vuttaṃ. Tattha ekaṃ bhedanakaṃ ekaṃ uddālanakaṃ
sorasa jānanti paññattāti idameva apubbaṃ. Sesaṃ mahāvagge
Vibhattameva. Yaṃ panetaṃ apubbaṃ tattha ekaṃ bhedanakanti sūcigharaṃ.
Ekaṃ uddālanakanti tūlonaddhamañcapīṭhaṃ. Sorasāti soḷasa.
Jānanti paññattāti jānanti evaṃ vatvā paññattā. Te evaṃ
veditabbā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya jānaṃ
pubbūpagataṃ bhikkhuṃ anūpakhajja nisajjaṃ kappeyya jānaṃ sappāṇakaṃ
udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā jānaṃ
bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya jānaṃ āsādanāpekkho
bhuttasmiṃ pācittiyaṃ jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya jānaṃ
yathādhammaṃ nīhatādhikaraṇaṃ jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya
jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya jānaṃ theyyasatthena
saddhiṃ jānaṃ tathāvādinā bhikkhunā akaṭānudhammena jānaṃ tathānāsitaṃ
samaṇuddesaṃ jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya
jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā codeyya
jānaṃ coriṃ vajjhaviditaṃ anapaloketvā jānaṃ sabhikkhukaṃ ārāmaṃ
anāpucchā paviseyyāti.
     {338} Idāni sādhāraṇaṃ asādhāraṇanti imaṃ purimaṃ pañhaṃ vissajjento
vīsaṃ dve satānītiādimāha.
     Tattha bhikkhunīhi asādhāraṇesu. Cha saṅghādisesāti visaṭṭhi
kāyasaṃsaggo duṭṭhullaṃ attakāmaṃ kuṭī vihāroti. Dveaniyatehi
aṭṭhimeti dvīhi aniyatehi saddhiṃ aṭṭha ime. Nissaggiyā dvādasāti
dhovanaṃ ca paṭiggaho koseyyaṃ suddhaṃ dve bhāgā chabbassāni nisīdanaṃ
Dve lomā paṭhamo patto vassikā āraññakena vāti ime
dvādasa. Dvāvīsati khuddakāti sakalo bhikkhunīvaggo paramparā ca
bhojanaṃ anatirittaṃ abhihaṭṭhuṃ paṇītañca acelakaṃ onaṃ duṭṭhullacchādanaṃ
mātugāmena saddhiṃ yā ca anikkhantarājake santaṃ bhikkhuṃ anāpucchā
vikāle gāmappavesanaṃ nisīdane ca yā sikkhā vassikā yā ca
sāṭikā dvāvīsati imā sikkhā khuddakesu pakāsitāti.
     Bhikkhūhi asādhāraṇesupi. Saṅghamhā dasa nissareti saṅghamhā
dasa nissāriyatīti evaṃ vibhaṅge vuttā. Mātikāyaṃ pana nissāraṇīyaṃ
saṅghādisesanti evaṃ āgatā dasa. Nissaggiyāni dvādasāti
bhikkhunīvibhaṅge vibhattāni nissaggiyāneva. Khuddakāpi tattha vibhattakhuddakā
eva. Tathā aṭṭha pāṭidesanīyā iti satañceva tiṃsañca sikkhā
bhikkhunīnaṃ bhikkhūhi asādhāraṇā. Sesaṃ imasmiṃ sādhāraṇavissajjane
uttānameva.
     Idāni vibhattiyo ca yehi samathehi sammantīti imaṃ pañhaṃ
vissajjento aṭṭheva pārājikātiādimāha. Tattha durāsadāti
iminā tesaṃ sappaṭibhayataṃ dasseti. Kaṇhasappādayo viya hi ete
durāsadā durupagamanā durāsajjanā āpajjiyamānā mūlacchedāya
saṃvattanti. Tālavatthusamūpamāti sabbaṃ tālaṃ uddharitvā tālassa
vatthumattakaraṇena samūpamā. Yathā vatthumattakato tālo na puna
pākatiko hoti evaṃ na puna pākatikā honti. Evaṃ sādhāraṇaṃ
upamaṃ dassetvā puna ekekassa vuttaupamaṃ dassento
Paṇḍupalāsotiādimāha. Avirūḷhi bhavanti teti yathā ete
paṇḍupalāsādayo puna haritādibhāvena avirūḷhidhammā honti evaṃ
pārājikāpi puna pakatisīlabhāvena avirūḷhidhammā hontīti attho.
Ettāvatā vibhattiyo ca yehi samathehi sammantīti ettha imā
tāva aṭṭha pārājikavibhattiyo kehici samathehi na sammantīti
evaṃ dassitaṃ hoti.
     Yā pana vibhattiyo sammanti tā dassetuṃ tevīsaṃ saṅghādisesātiādi
vuttaṃ. Tattha tīhi samathehīti sabbasaṅgāhikavacanametaṃ.
Saṅghādisesā hi dvīheva samathehi vūpasammanti na tiṇavatthārakena.
Sesā tīhipi sammanti.
     Dve uposathā dve pavāraṇāti idaṃ bhikkhūnaṃ ca bhikkhunīnaṃ ca
vasena vuttaṃ vibhattimattadassanavaseneva cetaṃ vuttaṃ na samathehi
vūpasamanavasena. Bhikkhuuposatho bhikkhunīuposatho bhikkhupavāraṇā
bhikkhunīpavāraṇāti imāpi hi catasso vibhattiyo vibhajanānīti attho.
Cattāri kammānīti adhammena vaggādīni uposathakammāni. Pañceva
uddesā caturo bhavanti anaññathāti bhikkhūnaṃ pañca uddesā
bhikkhunīnaṃ caturo bhavanti aññathā na bhavanti. Imā aparāpi
vibhattiyo āpattikkhandhā ca bhavanti satta adhikaraṇāni cattārīti
imā pana vibhattiyo samathehi sammanti tasmā sattahi samathehīti-
ādimāha. Athavā dve uposathā dve pavāraṇā cattāri
kammāni ca pañceva uddesā caturo bhavanti anaññathāti imāpi
Hi vibhattiyo nissāya nassantete vinassantetetiādinā nayena
yā āpattiyo uppajjanti tā yasmā vuttappakāreheva samathehi
sammanti tasmā tammūlikānaṃ āpattīnaṃ samathadassanatthaṃpi tā
vibhattiyo vuttāti veditabbā. Kiccaṃ ekenāti kiccādhikaraṇaṃ ekena
samathena sammati. {339} Evaṃ pucchānukkamena sabbapañhe vissajjetvā
idāni āpattikkhandhā ca bhavanti sattāti ettha saṅgahitaāpattik-
khandhānaṃ paccekaṃ nibbacanamattaṃ dassento pārājikantiādimāha.
Tattha pārājikanti paṭhamagāthāya ayamattho. Yadidaṃ puggalāpatti-
sikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ taṃ āpajjanto
puggalo yasmā pārājiko parājayamāpanno saddhammā cutoparaddho
bhaṭṭho niraṅkato ca hoti. Anīhaṭe tasmiṃ puggale puna uposatha-
pavāraṇādibhedo saṃvāso natthi. Tenetaṃ itivuccatīti tena kāraṇena
etaṃ āpattipārājikaṃ pārājikanti vuccati. Ayaṃ hettha saṅkhepattho
yasmā pārājiko hoti etena tasmā etaṃ pārājikanti vuccati.
     Dutiyagāthāyapi byañjanaṃ anādiyitvā atthamattameva dassetuṃ saṅghova
deti parivāsantiādi vuttaṃ. Ayaṃ panettha attho. Imaṃ āpattiṃ
āpajjitvā vuṭṭhātukāmassa yantaṃ āpattivuṭṭhānaṃ ādimhi ceva
parivāsadānatthāya ādito sese ca majjhe mānattadānatthāya mūlāya
paṭikassanena vā saha mānattadānatthāya avasāne abbhānatthāya ca
saṅgho icchitabbo. Na hettha ekaṃpi kammaṃ vinā saṅghena
sakkā kātunti. Saṅgho ādimhi ceva sese ca icchitabbo
Assāti saṅghādiseso. Tatiyagāthāya. Aniyato na niyatoti
yasmā na niyato tasmā aniyato ayamāpattikkhandhoti attho.
Kiṃkāraṇā na niyatoti. Anekaṃsikatamidaṃ 1- yasmā idaṃ sikkhāpadaṃ
anekaṃsena katanti attho. Kathaṃ anekaṃsena. Tiṇṇamaññataraṃ
ṭhānaṃ. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti hi tattha
vuttaṃ. Tasmā aniyatoti pavuccati so āpattikkhandho aniyatoti
vuccati. Yathā ca tiṇṇaṃ aññataraṃ ṭhānaṃ evaṃ dvinnaṃ aññataraṃ
ṭhānaṃ yattha vuttaṃ sopi aniyatoyeva. Catutthagāthāya. Accayo
tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo
natthi tenetaṃ iti vuccati thūlattā accayassa etaṃ thullaccayanti
vuccatīti attho. Pañcamagāthāya. Nissajjitvā yaṃ deseti
tenetanti nissajjitvā desetabbato nissaggiyanti vuccatīti attho.
     Chaṭṭhagāthāya. Pāteti kusalaṃ dhammanti sañcicca āpajjantassa
kusaladhammasaṅkhātaṃ kusalacittaṃ pāteti tasmā pāteti cittanti
pācittiyaṃ. Yaṃ pana cittaṃ pāteti taṃ yasmā ariyamaggaṃ aparajjhati
cittasammohakāraṇaṃ ca hoti. Tasmā ariyamaggaṃ aparajjhati
cittasammohanaṭṭhānanti ca vuttaṃ. Pāṭidesanīyagāthāsu gārayhaṃ
āvuso dhammaṃ āpajjinti vuttagārayhabhāvakaraṇadassanatthameva bhikkhu
aññātako santotiādi vuttaṃ. Paṭidesetabbato pana sā
āpatti pāṭidesanīyāti vuccati. Dukkaṭagāthāya aparaddhaṃ viraddhaṃ
@Footnote: 1. anekaṃsikataṃ padanti pāli.
Khalitanti sabbametaṃ yaṃ ca dukkaṭanti ettha vuttassa dukkaṭassa
pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ virūpaṃ vā kataṃ taṃ dukkaṭaṃ taṃ
panetaṃ yathā satthārā vuttaṃ evamassa akatattā aparaddhaṃ kusalaṃ
virajjhitvā pavattattā viraddhaṃ ariyamaggapaṭipadamanārūḷhattā khalitaṃ.
Yaṃ manusso kareti idaṃ panettha opammanidassanaṃ. Tassattho
yathā yaṃ loke manusso āvī vā yadi vā raho pāpaṃ karoti taṃ
dukkaṭanti pavedenti. Evamidaṃpi buddhapaṭikuṭṭhena lāmakabhāvena
pāpaṃ tasmā dukkaṭanti veditabbaṃ. Dubbhāsitagāthāya dubbhāsitaṃ
durābhaṭṭhanti duṭṭhu ābhaṭṭhaṃ bhāsitaṃ lapitanti durābhaṭṭhaṃ. Yaṃ
durābhaṭṭhaṃ taṃ dubbhāsitanti attho. Kiñci bhiyyo saṅkiliṭṭhaṃ ca
yaṃ padaṃ saṅkiliṭṭhaṃ yasmā taṃ padaṃ hotīti attho. Tathā yaṃ ca
viññū garahanti yasmā ca naṃ viññū garahantīti attho. Tenetaṃ
iti vuccatīti tena saṅkiliṭṭhabhāvena ca viññūgarahenāpi ca etaṃ
iti vuccati dubbhāsitanti etaṃ vuccatīti attho. Sekhiyagāthāya
ādi cetaṃ caraṇañcātiādinā nayena sekhassa santabhāvaṃ dīpeti
tasmā sekhassa idaṃ sekhiyanti ayamettha saṅkhepattho. Idaṃ
garukalahukañcāpītiādipañhehi asaṅgahitassa handa vākyaṃ suṇoma
teti iminā pana āyācanavacanena saṅgahitassa atthassa dīpanatthaṃ
vuttanti veditabbaṃ. Channamativassatītiādimhipi eseva nayo.
Tattha channamativassatīti gehaṃ tāva tiṇādīhi acchannaṃ ativassati.
Idaṃ pana āpattisaṅkhātaṃ gehaṃ channaṃ ativassati. Mūlāpattiṃ hi
Chādento aññaṃ navaṃ āpattiṃ āpajjati. Vivaṭaṃ nātivassatīti
gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati. Idaṃ pana anāpattisaṅkhātaṃ
gehaṃ vivaṭaṃ nātivassati. Mūlāpattiṃ hi vivaranto desanāgāminiṃ
desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti. Āyatiṃ
saṃvaranto aññaṃ āpattiṃ nāpajjati. Tasmā channaṃ vivarethāti
tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito ca vuṭṭhahanto
channaṃ vivaretha. Evantaṃ nātivassatīti evañcetaṃ vivaṭaṃ nātivassatīti
attho. Gati migānaṃ pavananti ajjhokāse byagghādīhi paṭipātiyamānānaṃ
migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gati paṭisaraṇaṃ hoti.
Taṃ patvā te assāsanti. Eteneva nayena ākāso pakkhīnaṃ
gati avassaṃ upagamanaṭṭhena vibhavo gati dhammānaṃ sabbesaṃpi
saṅkhatadhammānaṃ vināso gati. Na hi te vināsaṃ āgacchantā ṭhātuṃ
sakkonti. Sucirampi ṭhatvā pana nibbānaṃ arahato gati khīṇāsavassa
arahato anupādisesā nibbānadhātu ekaṃsena gatīti attho.
               Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 533-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10852              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10852              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]