ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page533.

Paṭhamagāthāsaṅgaṇikavaṇṇanā --------- {335} ekaṃsaṃ cīvaraṃ katvāti ekasmiṃ aṃse cīvaraṃ katvā sādhukaṃ uttarāsaṅgaṃ karitvāti attho. Paggaṇhitvāna añjalinti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Āsiṃsamānarūpovāti paccāsiṃsamānarūpo viya. Kissa tvaṃ idhamāgatoti kena kāraṇena kimatthaṃ patthayamāno tvaṃ idha āgato. Ko evamāha. Sammāsambuddho. Kaṃ evamāha. Āyasmantaṃ upāliṃ. Iti āyasmā upālī bhagavantaṃ upasaṅkamitvā dvīsu vinayesūti imaṃ gāthaṃ pucchi. Athassa bhagavā bhaddako te ummaṅgotiādīni vatvā taṃ vissajjesi. Eseva nayo sabbattha. Iti ime sabbapañhe buddhakāle upālitthero pucchi. Bhagavā byākāsi. Saṅgītikāle pana mahākassapatthero pucchi. Upālitthero byākāsi. Tattha bhaddako te ummaṅgoti bhaddakā te paññā. Paññā hi avijjandhakārato ummujjitvā ṭhitattā ummaṅgoti vuccati. Tagghāti kāraṇatthe nipāto. Yasmā maṃ pucchasi tasmā te ahamakkhissanti attho. Sampaṭicchanatthe vā. Tagghāti hi iminā vacanaṃ sampaṭicchitvā akkhissanti āha. Samādahitvā visibbenti sāmisena sasitthakanti imāni tīṇiyeva sikkhāpadāni bhaggesu paññattāni. {336} Yantvaṃ

--------------------------------------------------------------------------------------------- page534.

Apucchimhāti yaṃ tvaṃ apucchimhā. Akittayīti abhāsi. Noti amhākaṃ. Tantaṃ byākatanti yaṃ yaṃ puṭṭhaṃ taṃ tadeva byākataṃ. Anaññathāti aññathā akatvā byākataṃ. Ye duṭṭhullā sā sīlavipattīti ettha kiñcāpi sīlavipatti nāma pañhe natthi athakho duṭṭhullaṃ vijsajjetukāmatāyetaṃ vuttaṃ. Catūsu hi vipattīsu duṭṭhullaṃ ekāya vipattiyā saṅgahitaṃ. Aduṭṭhullaṃ tīhi vipattīhi saṅgahitaṃ. Tasmā ye duṭṭhullā sā sīlavipattīti vatvā tameva vitthārato dassetuṃ pārājikaṃ saṅghādiseso sīlavipattīti vuccatīti āha. Idāni tissannaṃ vipattīnaṃ vasena aduṭṭhullaṃ dassetuṃ thullaccayanti- ādimāha. Tattha yo cāyaṃ akkosati hassādhippāyoti idaṃ dubbhāsitassa vatthudassanatthaṃ vuttaṃ. Abbhācikkhatīti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmīti vadanto abbhācikkhati. Ayaṃ sā ājīvavipattisammatāti ayaṃ chahi sikkhāpadehi saṅgahitā ājīvavipatti nāma catutthā vipattisammatāti. Ettāvatā aduṭṭhullanti idaṃ vissajjitaṃ hoti. Idāni ye ca yāvatatiyakāti pañhaṃ vissajjetuṃ ekādasātiādimāha. {337} Yasmā pana ye ca yāvatatiyakāti ayaṃ pañho ekādasa yāvatatiyakāti evaṃ saṅkhāvasena vissajjito tasmā saṅkhānusandhivaseneva kati chedanakānītiādike aññe antarāpañhe pucchi. Tesaṃ vissajjanatthaṃ cha chedanakānītiādi vuttaṃ. Tattha ekaṃ bhedanakaṃ ekaṃ uddālanakaṃ sorasa jānanti paññattāti idameva apubbaṃ. Sesaṃ mahāvagge

--------------------------------------------------------------------------------------------- page535.

Vibhattameva. Yaṃ panetaṃ apubbaṃ tattha ekaṃ bhedanakanti sūcigharaṃ. Ekaṃ uddālanakanti tūlonaddhamañcapīṭhaṃ. Sorasāti soḷasa. Jānanti paññattāti jānanti evaṃ vatvā paññattā. Te evaṃ veditabbā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya jānaṃ pubbūpagataṃ bhikkhuṃ anūpakhajja nisajjaṃ kappeyya jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya jānaṃ āsādanāpekkho bhuttasmiṃ pācittiyaṃ jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya jānaṃ theyyasatthena saddhiṃ jānaṃ tathāvādinā bhikkhunā akaṭānudhammena jānaṃ tathānāsitaṃ samaṇuddesaṃ jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā codeyya jānaṃ coriṃ vajjhaviditaṃ anapaloketvā jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyāti. {338} Idāni sādhāraṇaṃ asādhāraṇanti imaṃ purimaṃ pañhaṃ vissajjento vīsaṃ dve satānītiādimāha. Tattha bhikkhunīhi asādhāraṇesu. Cha saṅghādisesāti visaṭṭhi kāyasaṃsaggo duṭṭhullaṃ attakāmaṃ kuṭī vihāroti. Dveaniyatehi aṭṭhimeti dvīhi aniyatehi saddhiṃ aṭṭha ime. Nissaggiyā dvādasāti dhovanaṃ ca paṭiggaho koseyyaṃ suddhaṃ dve bhāgā chabbassāni nisīdanaṃ

--------------------------------------------------------------------------------------------- page536.

Dve lomā paṭhamo patto vassikā āraññakena vāti ime dvādasa. Dvāvīsati khuddakāti sakalo bhikkhunīvaggo paramparā ca bhojanaṃ anatirittaṃ abhihaṭṭhuṃ paṇītañca acelakaṃ onaṃ duṭṭhullacchādanaṃ mātugāmena saddhiṃ yā ca anikkhantarājake santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ nisīdane ca yā sikkhā vassikā yā ca sāṭikā dvāvīsati imā sikkhā khuddakesu pakāsitāti. Bhikkhūhi asādhāraṇesupi. Saṅghamhā dasa nissareti saṅghamhā dasa nissāriyatīti evaṃ vibhaṅge vuttā. Mātikāyaṃ pana nissāraṇīyaṃ saṅghādisesanti evaṃ āgatā dasa. Nissaggiyāni dvādasāti bhikkhunīvibhaṅge vibhattāni nissaggiyāneva. Khuddakāpi tattha vibhattakhuddakā eva. Tathā aṭṭha pāṭidesanīyā iti satañceva tiṃsañca sikkhā bhikkhunīnaṃ bhikkhūhi asādhāraṇā. Sesaṃ imasmiṃ sādhāraṇavissajjane uttānameva. Idāni vibhattiyo ca yehi samathehi sammantīti imaṃ pañhaṃ vissajjento aṭṭheva pārājikātiādimāha. Tattha durāsadāti iminā tesaṃ sappaṭibhayataṃ dasseti. Kaṇhasappādayo viya hi ete durāsadā durupagamanā durāsajjanā āpajjiyamānā mūlacchedāya saṃvattanti. Tālavatthusamūpamāti sabbaṃ tālaṃ uddharitvā tālassa vatthumattakaraṇena samūpamā. Yathā vatthumattakato tālo na puna pākatiko hoti evaṃ na puna pākatikā honti. Evaṃ sādhāraṇaṃ upamaṃ dassetvā puna ekekassa vuttaupamaṃ dassento

--------------------------------------------------------------------------------------------- page537.

Paṇḍupalāsotiādimāha. Avirūḷhi bhavanti teti yathā ete paṇḍupalāsādayo puna haritādibhāvena avirūḷhidhammā honti evaṃ pārājikāpi puna pakatisīlabhāvena avirūḷhidhammā hontīti attho. Ettāvatā vibhattiyo ca yehi samathehi sammantīti ettha imā tāva aṭṭha pārājikavibhattiyo kehici samathehi na sammantīti evaṃ dassitaṃ hoti. Yā pana vibhattiyo sammanti tā dassetuṃ tevīsaṃ saṅghādisesātiādi vuttaṃ. Tattha tīhi samathehīti sabbasaṅgāhikavacanametaṃ. Saṅghādisesā hi dvīheva samathehi vūpasammanti na tiṇavatthārakena. Sesā tīhipi sammanti. Dve uposathā dve pavāraṇāti idaṃ bhikkhūnaṃ ca bhikkhunīnaṃ ca vasena vuttaṃ vibhattimattadassanavaseneva cetaṃ vuttaṃ na samathehi vūpasamanavasena. Bhikkhuuposatho bhikkhunīuposatho bhikkhupavāraṇā bhikkhunīpavāraṇāti imāpi hi catasso vibhattiyo vibhajanānīti attho. Cattāri kammānīti adhammena vaggādīni uposathakammāni. Pañceva uddesā caturo bhavanti anaññathāti bhikkhūnaṃ pañca uddesā bhikkhunīnaṃ caturo bhavanti aññathā na bhavanti. Imā aparāpi vibhattiyo āpattikkhandhā ca bhavanti satta adhikaraṇāni cattārīti imā pana vibhattiyo samathehi sammanti tasmā sattahi samathehīti- ādimāha. Athavā dve uposathā dve pavāraṇā cattāri kammāni ca pañceva uddesā caturo bhavanti anaññathāti imāpi

--------------------------------------------------------------------------------------------- page538.

Hi vibhattiyo nissāya nassantete vinassantetetiādinā nayena yā āpattiyo uppajjanti tā yasmā vuttappakāreheva samathehi sammanti tasmā tammūlikānaṃ āpattīnaṃ samathadassanatthaṃpi tā vibhattiyo vuttāti veditabbā. Kiccaṃ ekenāti kiccādhikaraṇaṃ ekena samathena sammati. {339} Evaṃ pucchānukkamena sabbapañhe vissajjetvā idāni āpattikkhandhā ca bhavanti sattāti ettha saṅgahitaāpattik- khandhānaṃ paccekaṃ nibbacanamattaṃ dassento pārājikantiādimāha. Tattha pārājikanti paṭhamagāthāya ayamattho. Yadidaṃ puggalāpatti- sikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ taṃ āpajjanto puggalo yasmā pārājiko parājayamāpanno saddhammā cutoparaddho bhaṭṭho niraṅkato ca hoti. Anīhaṭe tasmiṃ puggale puna uposatha- pavāraṇādibhedo saṃvāso natthi. Tenetaṃ itivuccatīti tena kāraṇena etaṃ āpattipārājikaṃ pārājikanti vuccati. Ayaṃ hettha saṅkhepattho yasmā pārājiko hoti etena tasmā etaṃ pārājikanti vuccati. Dutiyagāthāyapi byañjanaṃ anādiyitvā atthamattameva dassetuṃ saṅghova deti parivāsantiādi vuttaṃ. Ayaṃ panettha attho. Imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yantaṃ āpattivuṭṭhānaṃ ādimhi ceva parivāsadānatthāya ādito sese ca majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya avasāne abbhānatthāya ca saṅgho icchitabbo. Na hettha ekaṃpi kammaṃ vinā saṅghena sakkā kātunti. Saṅgho ādimhi ceva sese ca icchitabbo

--------------------------------------------------------------------------------------------- page539.

Assāti saṅghādiseso. Tatiyagāthāya. Aniyato na niyatoti yasmā na niyato tasmā aniyato ayamāpattikkhandhoti attho. Kiṃkāraṇā na niyatoti. Anekaṃsikatamidaṃ 1- yasmā idaṃ sikkhāpadaṃ anekaṃsena katanti attho. Kathaṃ anekaṃsena. Tiṇṇamaññataraṃ ṭhānaṃ. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti hi tattha vuttaṃ. Tasmā aniyatoti pavuccati so āpattikkhandho aniyatoti vuccati. Yathā ca tiṇṇaṃ aññataraṃ ṭhānaṃ evaṃ dvinnaṃ aññataraṃ ṭhānaṃ yattha vuttaṃ sopi aniyatoyeva. Catutthagāthāya. Accayo tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo natthi tenetaṃ iti vuccati thūlattā accayassa etaṃ thullaccayanti vuccatīti attho. Pañcamagāthāya. Nissajjitvā yaṃ deseti tenetanti nissajjitvā desetabbato nissaggiyanti vuccatīti attho. Chaṭṭhagāthāya. Pāteti kusalaṃ dhammanti sañcicca āpajjantassa kusaladhammasaṅkhātaṃ kusalacittaṃ pāteti tasmā pāteti cittanti pācittiyaṃ. Yaṃ pana cittaṃ pāteti taṃ yasmā ariyamaggaṃ aparajjhati cittasammohakāraṇaṃ ca hoti. Tasmā ariyamaggaṃ aparajjhati cittasammohanaṭṭhānanti ca vuttaṃ. Pāṭidesanīyagāthāsu gārayhaṃ āvuso dhammaṃ āpajjinti vuttagārayhabhāvakaraṇadassanatthameva bhikkhu aññātako santotiādi vuttaṃ. Paṭidesetabbato pana sā āpatti pāṭidesanīyāti vuccati. Dukkaṭagāthāya aparaddhaṃ viraddhaṃ @Footnote: 1. anekaṃsikataṃ padanti pāli.

--------------------------------------------------------------------------------------------- page540.

Khalitanti sabbametaṃ yaṃ ca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ virūpaṃ vā kataṃ taṃ dukkaṭaṃ taṃ panetaṃ yathā satthārā vuttaṃ evamassa akatattā aparaddhaṃ kusalaṃ virajjhitvā pavattattā viraddhaṃ ariyamaggapaṭipadamanārūḷhattā khalitaṃ. Yaṃ manusso kareti idaṃ panettha opammanidassanaṃ. Tassattho yathā yaṃ loke manusso āvī vā yadi vā raho pāpaṃ karoti taṃ dukkaṭanti pavedenti. Evamidaṃpi buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ tasmā dukkaṭanti veditabbaṃ. Dubbhāsitagāthāya dubbhāsitaṃ durābhaṭṭhanti duṭṭhu ābhaṭṭhaṃ bhāsitaṃ lapitanti durābhaṭṭhaṃ. Yaṃ durābhaṭṭhaṃ taṃ dubbhāsitanti attho. Kiñci bhiyyo saṅkiliṭṭhaṃ ca yaṃ padaṃ saṅkiliṭṭhaṃ yasmā taṃ padaṃ hotīti attho. Tathā yaṃ ca viññū garahanti yasmā ca naṃ viññū garahantīti attho. Tenetaṃ iti vuccatīti tena saṅkiliṭṭhabhāvena ca viññūgarahenāpi ca etaṃ iti vuccati dubbhāsitanti etaṃ vuccatīti attho. Sekhiyagāthāya ādi cetaṃ caraṇañcātiādinā nayena sekhassa santabhāvaṃ dīpeti tasmā sekhassa idaṃ sekhiyanti ayamettha saṅkhepattho. Idaṃ garukalahukañcāpītiādipañhehi asaṅgahitassa handa vākyaṃ suṇoma teti iminā pana āyācanavacanena saṅgahitassa atthassa dīpanatthaṃ vuttanti veditabbaṃ. Channamativassatītiādimhipi eseva nayo. Tattha channamativassatīti gehaṃ tāva tiṇādīhi acchannaṃ ativassati. Idaṃ pana āpattisaṅkhātaṃ gehaṃ channaṃ ativassati. Mūlāpattiṃ hi

--------------------------------------------------------------------------------------------- page541.

Chādento aññaṃ navaṃ āpattiṃ āpajjati. Vivaṭaṃ nātivassatīti gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati. Idaṃ pana anāpattisaṅkhātaṃ gehaṃ vivaṭaṃ nātivassati. Mūlāpattiṃ hi vivaranto desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti. Āyatiṃ saṃvaranto aññaṃ āpattiṃ nāpajjati. Tasmā channaṃ vivarethāti tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito ca vuṭṭhahanto channaṃ vivaretha. Evantaṃ nātivassatīti evañcetaṃ vivaṭaṃ nātivassatīti attho. Gati migānaṃ pavananti ajjhokāse byagghādīhi paṭipātiyamānānaṃ migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gati paṭisaraṇaṃ hoti. Taṃ patvā te assāsanti. Eteneva nayena ākāso pakkhīnaṃ gati avassaṃ upagamanaṭṭhena vibhavo gati dhammānaṃ sabbesaṃpi saṅkhatadhammānaṃ vināso gati. Na hi te vināsaṃ āgacchantā ṭhātuṃ sakkonti. Sucirampi ṭhatvā pana nibbānaṃ arahato gati khīṇāsavassa arahato anupādisesā nibbānadhātu ekaṃsena gatīti attho. Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 533-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10852&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10852&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]