ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Adhikaraṇabhedavaṇṇanā
                       --------
     {340} adhikaraṇabhede. Ime dasa ukkoṭāti adhikaraṇānaṃ
ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetuṃ
vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetītiādimāha. Tattha
vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭetīti sammukhāvinayaṃ
ca yebhuyyasikañca ime dve ukkoṭeti paṭisedheti paṭikkosetīti
attho. Anuvādādhikaraṇaṃ ukkoṭento cattāroti sammukhāvinayaṃ
sativinayaṃ amūḷhavinayaṃ tassa pāpiyasikanti ime cattāro samathe
ukkoṭeti. Āpattādhikaraṇaṃ ukkoṭento tayoti sammukhāvinayaṃ
paṭiññātakaraṇaṃ tiṇavatthārakanti ime tayo samathe ukkoṭeti.
Kiccādhikaraṇaṃ ukkoṭento ekanti sammukhāvinayaṃ imaṃ ekaṃ samathaṃ
ukkoṭeti.
     {341} Kati ukkoṭātiādipucchānaṃ vissajjane. Dvādasasu ukkoṭesu
akataṃ kammantiādayo tāva tayo ukkoṭā visesato dutiye
anuvādādhikaraṇe labbhanti. Anīhatantiādayo tayo paṭhame
vivādādhikaraṇe labbhanti. Avinicchitantiādayo tayo tatiye
āpattādhikaraṇe labbhanti. Avūpasantantiādayo tayo catutthe
kiccādhikaraṇe labbhanti. Apica dvādasāpi ekekasmiṃ adhikaraṇe
Labbhantiyeva. Tatthajātakaṃ adhikaraṇaṃ ukkoṭetīti yasmiṃ vihāre mayhaṃ
iminā patto gahito cīvaraṃ gahitantiādinā nayena pattacīvarādīnaṃ
atthāya adhikaraṇaṃ uppannaṃ hoti tasmiṃyeva vihāre āvāsikā
sannipatitvā alaṃ āvusoti attapaccatthike saññāpetvā
pālimuttakavinicchayeneva vūpasamenti. Idaṃ tatthajātakaṃ adhikaraṇaṃ nāma.
Yenāpi vinicchayeneva samitaṃ sopi eko samathoyeva. Imaṃ
ukkoṭentassāpi pācittiyaṃ. Tatthajātakaṃ vūpasantanti sace pana
taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti. Athañño
vinayadharo thero āgantvā kiṃ āvuso imasmiṃ vihāre uposatho
vā pavāraṇā vā ṭhitāti pucchati. Tehi ca tasmiṃ adhikaraṇe
kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā
vūpasameti. Idaṃ tatthajātakaṃ vūpasantaṃ nāma adhikaraṇaṃ etaṃ
ukkoṭentassāpi pācittiyameva. Antarāmaggeti te ce
attapaccatthikā na mayaṃ etassa vinicchaye tiṭṭhāma nāyaṃ vinaye
kusalo asukasmiṃ nāma gāme vinayadharā therā vasanti tattha
gantvā vinicchinissāmāti gacchantā antarāmaggeyeva kāraṇaṃ
sallakkhetvā aññamaññaṃ vā saññāpenti aññe vā te bhikkhū
nijjhāpenti idaṃpi vūpasantameva hoti. Evaṃ vūpasantaṃ antarāmagge
adhikaraṇaṃ ukkoṭeti yo tassāpi pācittiyaṃ eva. Antarāmagge
vūpasantanti naheva kho pana aññamaññaṃ saññattiyā vā
sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti. Apica kho paṭipathaṃ āgacchanto
Eko vinayadharo disvā katthāvuso gacchathāti pucchitvā asukannāma
gāmaṃ iminā nāma kāraṇenāti vutte alaṃ āvuso kiṃ tattha
gatenāti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti idaṃ
antarāmagge vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva.
     Tattha gatanti sace pana alaṃ āvuso kintattha gatenāti vuccamānāpi
mayaṃ tattheva gantvā vinicchayaṃ pāpessāmāti vinayadharassa vacanaṃ
anādiyitvā gacchantiyeva gantvā sabhāgabhikkhūnaṃ etamatthaṃ
ārocenti. Sabhāgabhikkhū alaṃ āvuso saṅghasannipātaṃ nāma garukanti
tattheva nisīdāpetvā vinicchinitvā saññāpenti. Idaṃpi vūpasantameva
hoti. Evaṃ vūpasantaṃ tattha gataṃ adhikaraṇaṃ ukkoṭeti yo
tassāpi pācittiyameva. Tattha gataṃ vūpasantanti naheva kho pana
sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti. Api ca kho saṅghaṃ
sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti. Idaṃ
tattha gataṃ vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva.
     Sativinayanti khīṇāsavassa dinnaṃ sativinayaṃ ukkoṭeti pācittiyameva.
Ummattakassa dinne amūḷhavinaye pāpussannassa dinnāya tassa
pāpiyasikāyapi eseva nayo. Tiṇavatthārakaṃ ukkoṭetīti saṅghena
tiṇavatthārakasamathena vūpasamite adhikaraṇe āpatti nāma ekaṃ bhikkhuṃ
upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā desiyamānā
vuṭṭhāti. Yaṃ panetaṃ niddāyantassāpi āpattivuṭṭhānaṃ nāma etaṃ
mayhaṃ na khamatīti evaṃ vadantopi tiṇavatthārakaṃ ukkoṭeti nāma.
Tassāpi pācittiyameva. Chandāgatiṃ .pe. Gacchanto adhikaraṇaṃ
ukkoṭetīti vinayadharo hutvā attano upajjhāyādīnaṃ atthāya
adhammaṃ dhammotiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ
dvādasasu ukkoṭesu yenakenaci ukkoṭento chandāgatiṃ gacchanto
adhikaraṇaṃ ukkoṭeti nāma. Dvīsu pana attapaccatthikesu ekasmiṃ
anatthamme acarītiādinā nayena samuppannāghāto tassa parājayaṃ
āropanatthaṃ adhammaṃ dhammotiādīni dīpetvā pubbe vinicchitaṃ
adhikaraṇaṃ dvādasasu ukkoṭesu yenakenaci ukkoṭento dosāgatiṃ
gacchanto adhikaraṇaṃ ukkoṭeti nāma. Mando pana momūho
momūhattāeva adhammaṃ dhammotiādīni dīpetvā vuttanayeneva
ukkoṭento mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma.
Sace pana dvīsu attapaccatthikesu eko visamāni kāyakammādīni
gahaṇamicchādiṭṭhiṃ balavante ca pakkhantariye abhiññāte bhikkhū
nissitattā visamanissito gahaṇanissito balavanissito ca hoti.
Tassa bhayena ayamme jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā
kareyyāti adhammaṃ dhammotiādīni dīpetvā vuttanayeneva ukkoṭento
bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Tadahupasampannoti
eko sāmaṇero byatto hoti bahussuto so vinicchaye parājayaṃ
patvā maṅkubhūte bhikkhū disvā pucchati kasmā maṅkubhūtatthāti.
Te tassa taṃ kāraṇaṃ ārocenti. So te evaṃ vadeti hotu
bhante maṃ upasampādetha ahantaṃ adhikaraṇaṃ vūpasamessāmīti. Te
Taṃ upasampādenti. So dutiyadivase bheriṃ paharitvā saṅghaṃ
sannipāteti. Tato bhikkhūhi kena saṅgho sannipātitoti vutto
mayāti vadati. Kasmā sannipātitoti. Hiyyo adhikaraṇaṃ
dubbinicchitaṃ tamahaṃ ajja vinicchinissāmīti. Tvaṃ pana hiyyo kuhiṃ
gatoti. Anupasampannosmi bhante ajja pana upasampannomhīti.
So vattabbo idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ
paññattaṃ tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyanti
gaccha āpattiṃ desehīti. Āgantukepi eseva nayo. Kārakoti
evaṃ saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ parājitā
bhikkhū vadanti kissa bhante tumhehi evaṃ vinicchitaṃ adhikaraṇaṃ
nanu evaṃ vinicchinitabbanti. So kasmā paṭhamaṃyeva evaṃ na
vadethāti taṃ adhikaraṇaṃ ukkoṭeti. Yo evaṃ kārako ukkoṭeti
tassāpi ukkoṭanakaṃ pācittiyaṃ. Chandadāyakoti eko
adhikaraṇavinicchaye chandaṃ datvā sabhāge bhikkhū parājayaṃ patvā āgate
maṅkubhūte disvā svedāni ahaṃ vinicchinissāmīti saṅghaṃ sannipātāpetvā
kasmā sannipātāpesīti vutto hiyyo adhikaraṇaṃ dubbinicchitaṃ taṃ
ahaṃ ajja vinicchinissāmīti. Hiyyo pana tvaṃ kattha gatoti.
Chandaṃ datvā nisinnomhīti. So vattabbo idaṃ āvuso
tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ chandadāyako ukkoṭeti
ukkoṭanakaṃ pācittiyanti gaccha āpattiṃ desehīti.
     {342} Vivādādhikaraṇaṃ kiṃnidānantiādīsu. Kinnidānamassāti
Kinnidānaṃ. Ko samudayo assāti kiṃsamudayaṃ. Kā jāti assāti
kiṃjātikaṃ. Ko pabhavo ko sambhāro kiṃ samuṭṭhānaṃ assāti
kiṃsamuṭṭhānaṃ. Sabbānetāni kāraṇavevacanāniyeva. Vivādanidānanti-
ādīsupi. Aṭṭhārasabhedakaravatthusaṅkhāto vivādo nidānametassāti
vivādanidānaṃ. Vivādaṃ nissāya uppajjanakavivādavasenetaṃ vuttaṃ.
Anuvādo nidānaṃ assāti anuvādanidānaṃ. Idaṃpi anuvādaṃ nissāya
uppajjanakaanuvādavasena vuttaṃ. Āpatti nidānaṃ assāti
āpattinidānaṃ. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti
evaṃ āpattiṃ nissāya uppajjanakaāpattivasenetaṃ vuttaṃ. Kiccayaṃ
nidānamassāti kiccayanidānaṃ. Catubbidhaṃ saṅghakammaṃ kāraṇamassāti
attho. Ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanādīnaṃ
kiccaṃ nissāya uppajjanakakiccānaṃ vasenetaṃ vuttaṃ. Ayaṃ catunnaṃpi
adhikaraṇānaṃ vissajjanapakkhe ekapadayojanā. Etenānusārena
sabbapadāni yojetabbāni. Dutiyapucchāya hetunidānantiādimhi
vissajjane navannaṃ kusalākusalābyākatahetūnaṃ vasena hetunidānāditā
veditabbā. Tatiyapucchāya vissajjane byañjanamattaṃ nānaṃ.
Hetuyeva hi ettha paccayoti vutto.
     {343} Mūlapucchāya vissajjane. Dvādasa mūlānīti kodhaupanāha-
yugaḷakādīni cha vivādamūlāni lobhadosamohā tayo alobhādosāmohā
tayoti imāni ajjhattasantānappavattāni dvādasa mūlāni. Cuddasa
mūlānīti tāneva dvādasa kāyavācāhi saddhiṃ cuddasa honti.
Cha mūlānīti kāyādīni cha samuṭṭhānapucchāya vissajjane aṭṭhārasa
bhedakaravatthūni samuṭṭhānāni. Tañhi etesu aṭṭhārasasu bhedakaravatthūsu
samuṭṭhāti etehi vā kāraṇabhūtehi samuṭṭhāti tenassetāni
samuṭṭhānānīti vuccanti. Esa nayo sabbattha.
     {344} Vivādādhikaraṇaṃ āpattītiādibhede ekena adhikaraṇena
kiccādhikaraṇenāti idaṃ adhikaraṇesu yena adhikaraṇena sammanti
taṃ dassetuṃ vuttaṃ. Na panetāni ekaṃsato kiccādhikaraṇeneva
sammanti. Na hi puggalassa santike desentassa kiccādhikaraṇannāma
atthi. Na katamena samathenāti sāvasesāpatti viya na sammati.
Na hi sakkā sā desetuṃ na tato paṭṭhāya suddhante patiṭṭhātuṃ.
     {348} Vivādādhikaraṇaṃ hoti anuvādādhikaraṇantiādinayo uttānoyeva.
     {349} Tato paraṃ yattha sativinayotiādikā sammukhāvinayaṃ amuñcitvā
chayamakapucchā vuttā tāsaṃ vissajjaneneva attho pakāsito.
     {351} Saṃsaṭṭhādipucchānaṃ vissajjane. Saṃsaṭṭhāti sativinaya-
kammavācākhaṇasmiṃyeva dvinnaṃpi samathānaṃ siddhattā sammukhāvinayoti vā
sativinayoti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Yasmā pana
kadalikkhandhe pattavaddhanaṃ viya na sakkā tesaṃ vinibbhujitvā nānākaraṇaṃ
dassetuṃ. Tena vuttaṃ na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti. Esa nayo sabbattha.
     {352} Kiṃnidānoti pucchānaṃ vissajjane. Nidānaṃ nidānamassāti
nidānanidāno. Tattha saṅghasammukhatā dhammasammukhatā vinayasammukhatā
Puggalasammukhatāti idaṃ sammukhāvinayassa nidānaṃ. Sativepullappatto
khīṇāsavo laddhūpavādo sativinayassa nidānaṃ ummattako bhikkhu
amūḷhavinayassa nidānaṃ yo ca deseti yassa ca deseti ubhinnaṃ
sammukhībhāvo paṭiññātakaraṇassa nidānaṃ bhaṇḍanajātānaṃ adhikaraṇaṃ
vūpasametuṃ asakkuṇeyyatā yebhuyyasikāya nidānaṃ pāpussanno puggalo
tassa pāpiyasikāya nidānaṃ bhaṇḍanajātānaṃ bahuassāmaṇakaajjhācāro
tiṇavatthārakassa nidānaṃ. Hetupaccayavārā vuttanayā eva.
     {353} Mūlapucchāya vissajjanaṃ uttānameva. Samuṭṭhānapucchāya kiñcāpi
sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānāti vuttaṃ sammukhāvinayassa
pana kammasaṅgahābhāvena samuṭṭhānābhāvato channaṃyeva samathānaṃ
cha samuṭṭhānāni vibhattāni. Tattha kammassa kiriyāti ñatti
veditabbā. Karaṇanti tassāyeva ñattiyā ṭhapetabbakāle ṭhapanaṃ.
Upagamananti sayaṃ upagamanaṃ attanāyeva tassa kammassa karaṇanti
attho. Ajjhupagamananti ajjhesanupagamanaṃ aññaṃ saddhivihārikādikaṃ
imaṃ kammaṃ karohīti ajjhesananti attho. Adhivāsanāti vuccati
me etaṃ karotu saṅghoti evaṃ adhivāsanā chandadānanti attho.
Appaṭikkosanāti na me taṃ khamati mā evaṃ karothāti appaṭisedhanā.
Iti channaṃ chakkānaṃ vasena chattiṃsa samuṭṭhānā veditabbā.
     {354} Nānatthapucchāvissajjanaṃ uttānameva.
     Adhikaraṇapucchāvissajjane. Ayaṃ vivādo no adhikaraṇanti
ayaṃ mātāputtādīnaṃ vivādo viruddhavādattā vivādo nāma hoti.
Samathehi pana adhikaraṇīyatāyābhāvato adhikaraṇaṃ na hoti. Anuvādādīsupi
eseva nayo. Sesaṃ sabbattha uttānameva.
                 Adhikaraṇabhedavaṇṇanā niṭṭhitā.
                     ------------



             The Pali Atthakatha in Roman Book 3 page 542-550. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]