ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {86} Annatitthiyapubbavatthusmim yo tava ayam pasuro so
titthiyapakkantakatta na upasampadetabbo. Yo pana annopi
nayidha pabbajitapubbo agacchati tasmim yam kattabbam tam dassetum
yo bhikkhave annopitiadimaha. Tattha tassa cattaro mase
parivaso databboti ayam titthiyaparivaso nama appaticchannapari-
vasotipi vuccati. Ayampana naggaparibbajakasseva ajivakassa va
acelakassa va databbo. Sace sopi satakam va valakambaladinam
annataram titthiyaddhajam va nivasetva agacchati nassa parivaso
Databbo. Annassa pana tapasapandarangadikassa na databbova.
     Pathamam kesamassuntiadina tassa aditova samanerapabbajjam
dasseti. Evam pabbajentehi pana tasmim sanghamajjhe nisinneyeva
tvam pabbajehi tvam acariyo hohi tvam upajjhayo hohiti
bhikkhu na vattabba. Evam vutta hi sace tassa acariyupajjhaya-
bhavena jigucchanta na sampaticchanti atha nayime mayham
saddahantiti kujjhitvapi gaccheyya tasma tam ekamantam netva tassa
acariyupajjhaya pariyesitabba. {87} Evam kho bhikkhave annatitthiyapubbo
aradhako hoti evam anaradhakoti ayamassa parivasa-
vattadassanattham matika thapita. Kathanca bhikkhavetiadi tassa
vibhango. Tattha titthiyaparivaso niganthajatikanamyeva databbo
na annesam. Atikale gamam pavisatiti bhikkhunam vattakaranavelayameva
gamam pindaya pavisati. Atidiva patikkamatiti kulagharesu itthi-
purisadarikadarakadihi saddhim gehasitakatham kathento tattheva bhunjitva
bhikkhusu pattacivaram patisametva uddesaparipucchadini va karontesu
patisallinesu va agacchati na upajjhayavattam nacariyavattam
karoti annadatthum vasanatthanam pavisitva niddayati. Evampi
bhikkhave annatitthiyapubbo anaradhako hotiti evampi karonto
parivasavattassa sampadako purako na hoti. Vesiyagocaro
vatiadisu vesiyati amisakincikkhasampadanadina sulabhajjhacara
rupajivika itthiyo. Vidhavati matapatika va vippavutthapatika va
Itthiyo. Ta yenakenaci saddhim mittabhavam patthenti.
Thullakumarikati yobbanappatta va yobbanatita va kumariyo. Ta
purisadhippayava vicaranti yenakenaci saddhim mittabhavam patthenti.
Pandakati ussannakilesa avupasantaparilaha napumsaka. Te
parilahavegabhibhuta yenakenaci saddhim mittabhavam patthenti. Bhikkhuniyoti
samanapabbajja itthiyo. Tahi saddhim khippameva vissaso
hoti tato silam bhijjati. Tattha vesiyanam kulesu kulupako hutva
pindapatacariyadini va apadisitva sinehasanthavajatena hadayena
abhinhadassanasallapakamataya tasam santikam upasankamanto vesiyagocaroti
vuccati. So na cirasseva amukavesiya saddhim gatoti
vattabbam papunati. Esa nayo sabbattha. Sace pana vesiyadayo
salakabhattadini denti bhikkhuhi saddhim gantva saddhimyeva bhunjitva
va gahetva va agantum vattati. Gilana bhikkhuniyo ovaditum
va dhammam va desetum uddesaparipucchadini va datum gacchantehi
bhikkhuhi saddhim gantum vattati. Yo pana tatha agantva
mittasanthavavasena gacchati ayam anaradhako hoti. Uccavacani
kimkaraniyaniti mahantakhuddakani kammani. Tattha gandim paharitva
samaggena sanghena sannipatitva kattabbani cetiyamahapasada-
patisankharanadikammani uccani nama. Civaradhovanarajanadini
khandhakapariyapannani ca aggisalavattadini abhisamacarikani avacani nama.
Tattha na dakkho hotiti tesu kammesu cheko susikkhito na hoti.
Alasoti utthanaviriyasampanno na hoti. Bhikkhusanghassa kammam
atthiti sutva pageva bhattakiccam katva gabbhantaram pavisitva
yavadattham supitva sayam nikkhamati. Tatrupayayati tesu kammesu
upayabhutaya. Vimamsayati thanuppattikaya vimamsaya idameva
kattabbam idameva na kattabbanti tasmimyeva khane uppannapannaya
samannagato na hoti. Na alam katum na alam samvidhatunti
sahatthapi katum samattho na hoti ganhatha bhante ganha
dahara ganha samanera sace tumhe va na karissatha amhe
va na karissama kodani idam karissatiti evam ussaham janetva
samvidhatum annamannam karetumpi samattho na hoti. Bhikkhuhi kammam
karissamati vutte kinci rogam apadisati bhikkhunam kammam karontanam
samipeneva vicarati sisameva dasseti ayampi anaradhako
hoti. Na tibbacchandoti balavacchando na hoti. Uddeseti
palipariyapunane. Paripucchayati atthasamvannane. Adhisileti
patimokkhasile. Adhicitteti lokiyasamadhibhavanaya. Adhipannayati
lokuttaramaggabhavanaya. Sankanto hotiti idhagato hoti.
Tassa satthunoti tassa titthayatanasamikassa. Tassa ditthiyati
tassa santakaya laddhiya. Idani sayeva laddhi yasma tassa
titthakarassa khamati ceva ruccati ca idameva saccanti ca dalhagahena
gahita tasma tassa khanti ruci adayoti vuccati tena vuttam
tassa khantiya tassa ruciya tassa adayassati. Avanne
Bhannamaneti garahaya bhannamanaya. Anabhiraddhoti aparipunna-
sankappo no paggahitacitto. Udaggoti abbhunnatakayacitto.
Idam bhikkhave sanghatanikam annatitthiyapubbassa anaradhaniyasminti
bhikkhave yadidam tassa satthuno tasseva ca laddhiya avanne
bhannamane kim ime param garahantiti kayavacivikaranibbattakam
anattamanattam buddhadinanca avanne bhannamane attamanattam yanca
tasseva buddhadinanca vanne bhannamane attamanattanattamanattam
idam annatitthiyapubbassa anaradhaniyasmim sanghatanikam. Anaradhake
parivasavattam apurake kamme idam lingam idam lakkhanam idamacalam
idam balam idam pamananti vuttam hoti. Evam anaradhako kho
bhikkhave annatitthiyapubbo agato na upasampadetabboti ito
ekenapi angena samannagato na upasampadetabbo. Sukkapakkhe
sabbam vuttavipallasena veditabbam. Evam aradhako kho bhikkhaveti
evam natikale gamappavesana natidivappatikkamanam avesiyadi-
gocarata sabrahmacarinam kiccesu dakkhata uddesadisu
tibbacchandata titthiyanam avannabhanane attamanata buddhadinam
avannabhanane anattamanata titthiyanam vannabhanane anattamanata
buddhadinam vannabhanane attamanatati imesam atthannam titthiyavattanam
paripuranena aradhako paritosako bhikkhunam annatitthiyapubbo agato
upasampadetabbo. Sace pana upasampadamalakepi ekavattam
bhindati puna cattaro mase parivasitabbam. Yatha pana bhinnasikkhaya
Sikkhamanaya puna sikkhapadani ca sikkhasammati ca diyati evam
nayimassa kinci puna databbamatthi. Pubbe dinnaparivasoyeva hi
tassa parivaso tasma puna cattaro mase parivasitabbam. Sace
parivasanto antara atthasamapattiyo nibbatteti lokiyadhammo
nama kuppanasabhavo neva upasampadetabbo. Cattaro mase
puritavattova upasampadetabbo. Sace pana parivasanto cattari
mahabhutani parigganhati upadarupani paricchindati namarupam
vavatthapeti tilakkhanam aropetva vipassanam arabhati lokiyadhammo
nama kuppanasabhavo neva upasampadetabbo. Sace pana vipassanam
vaddhetva sotapattimaggam patilabhati paripunnamyeva hoti vattam
samuhatani sabbaditthigatani abbulham vicikicchasallam tamdivasameva
upasampadetabbo. Sacepi titthiyalinge thito sotapanno hoti
parivasadanakiccam natthi tadaheva pabbajetva upasampadetabbo.
     Upajjhayamulakam civaram pariyesitabbanti upajjhayam issaram katva tassa
civaram pariyesitabbam. Pattampi tatheva. Tasma yadi upajjhayassa
pattacivaram atthi imassa dehiti vattabbo. Atha natthi anne
datukama honti tehipi upajjhayasseva databbam imam tumhakam
katva imassa dethati. Kasma. Titthiya nama viloma honti
sanghena me pattacivaram dinnam kim mayham tumhesu ayatanti vatva
ovadanusasanim na kareyyum. Upajjhaye pana ayatajivikatta tassa
vacanakaro bhavissati. Tenassa upajjhayamulakam civaram pariyesitabbanti
Vuttam. Bhandukammayati kesoropanattham. Bhandukammakatha parato
agamissati. Aggikati aggiparicaranaka. Jatilakati tapasa.
Ete bhikkhave kiriyavadinoti ete kiriyam nappatibahanti atthi
kammam atthi kammavipakoti evam ditthika. Sabbabuddha hi
nekkhammaparamim purayamana etameva pabbajjam pabbajitva paramim
puresum mayapi tatheva purita na etesam sasane pabbajja
viloma tasma upasampadetabba na tesam parivaso databbo.
Imaham bhikkhave natinam avenikam pariharam dammiti imam aham tesam
patekkam odissakam pariharam dadami. Kasma evamaha. Te
hi titthayatane pabbajitapi sasanassa avannakama na honti
amhakam natisetthassa sasananti vannavadinova honti tasma
evamahati.
                 Annatitthiyavatthukatha nitthita.



             The Pali Atthakatha in Roman Book 3 page 53-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1107&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1107&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2930              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]