ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {86} Aññatitthiyapubbavatthusmiṃ yo tāva ayaṃ pasuro so
titthiyapakkantakattā na upasampādetabbo. Yo pana aññopi
nayidha pabbajitapubbo āgacchati tasmiṃ yaṃ kattabbaṃ taṃ dassetuṃ
yo bhikkhave aññopītiādimāha. Tattha tassa cattāro māse
parivāso dātabboti ayaṃ titthiyaparivāso nāma appaṭicchannapari-
vāsotipi vuccati. Ayampana naggaparibbājakasseva ājīvakassa vā
acelakassa vā dātabbo. Sace sopi sāṭakaṃ vā vāḷakambalādīnaṃ
aññataraṃ titthiyaddhajaṃ vā nivāsetvā āgacchati nāssa parivāso

--------------------------------------------------------------------------------------------- page54.

Dātabbo. Aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbova. Paṭhamaṃ kesamassuntiādinā tassa āditova sāmaṇerapabbajjaṃ dasseti. Evaṃ pabbājentehi pana tasmiṃ saṅghamajjhe nisinneyeva tvaṃ pabbājehi tvaṃ ācariyo hohi tvaṃ upajjhāyo hohīti bhikkhū na vattabbā. Evaṃ vuttā hi sace tassa ācariyupajjhāyā- bhāvena jigucchantā na sampaṭicchanti atha nayime mayhaṃ saddahantīti kujjhitvāpi gaccheyya tasmā taṃ ekamantaṃ netvā tassa ācariyupajjhāyā pariyesitabbā. {87} Evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti evaṃ anārādhakoti ayamassa parivāsa- vattadassanatthaṃ mātikā ṭhapitā. Kathañca bhikkhavetiādi tassā vibhaṅgo. Tattha titthiyaparivāso niganthajātikānaṃyeva dātabbo na aññesaṃ. Atikāle gāmaṃ pavisatīti bhikkhūnaṃ vattakaraṇavelāyameva gāmaṃ piṇḍāya pavisati. Atidivā paṭikkamatīti kulagharesu itthī- purisadārikadārakādīhi saddhiṃ gehasitakathaṃ kathento tattheva bhuñjitvā bhikkhūsu pattacīvaraṃ paṭisāmetvā uddesaparipucchādīni vā karontesu paṭisallīnesu vā āgacchati na upajjhāyavattaṃ nācariyavattaṃ karoti aññadatthuṃ vasanaṭṭhānaṃ pavisitvā niddāyati. Evampi bhikkhave aññatitthiyapubbo anārādhako hotīti evampi karonto parivāsavattassa sampādako pūrako na hoti. Vesiyagocaro vātiādīsu vesiyāti āmisakiñcikkhasampadānādinā sulabhajjhācārā rūpajīvikā itthiyo. Vidhavāti matapatikā vā vippavutthapatikā vā

--------------------------------------------------------------------------------------------- page55.

Itthiyo. Tā yenakenaci saddhiṃ mittabhāvaṃ patthenti. Thullakumārikāti yobbanappattā vā yobbanātītā vā kumāriyo. Tā purisādhippāyāva vicaranti yenakenaci saddhiṃ mittabhāvaṃ patthenti. Paṇḍakāti ussannakilesā avūpasantapariḷāhā napuṃsakā. Te pariḷāhavegābhibhūtā yenakenaci saddhiṃ mittabhāvaṃ patthenti. Bhikkhuniyoti samānapabbajjā itthiyo. Tāhi saddhiṃ khippameva vissāso hoti tato sīlaṃ bhijjati. Tattha vesiyānaṃ kulesu kulupako hutvā piṇḍapātacariyādīni vā apadisitvā sinehasanthavajātena hadayena abhiṇhadassanasallāpakāmatāya tāsaṃ santikaṃ upasaṅkamanto vesiyagocaroti vuccati. So na cirasseva amukavesiyā saddhiṃ gatoti vattabbaṃ pāpuṇāti. Esa nayo sabbattha. Sace pana vesiyādayo salākabhattādīni denti bhikkhūhi saddhiṃ gantvā saddhiṃyeva bhuñjitvā vā gahetvā vā āgantuṃ vaṭṭati. Gilānā bhikkhuniyo ovadituṃ vā dhammaṃ vā desetuṃ uddesaparipucchādīni vā dātuṃ gacchantehi bhikkhūhi saddhiṃ gantuṃ vaṭṭati. Yo pana tathā agantvā mittasanthavavasena gacchati ayaṃ anārādhako hoti. Uccāvacāni kiṃkaraṇīyānīti mahantakhuddakāni kammāni. Tattha gaṇḍiṃ paharitvā samaggena saṅghena sannipatitvā kattabbāni cetiyamahāpāsāda- paṭisaṅkharaṇādikammāni uccāni nāma. Cīvaradhovanarajanādīni khandhakapariyāpannāni ca aggisālavattādīni abhisamācārikāni avacāni nāma. Tattha na dakkho hotīti tesu kammesu cheko susikkhito na hoti.

--------------------------------------------------------------------------------------------- page56.

Alasoti uṭṭhānaviriyasampanno na hoti. Bhikkhusaṅghassa kammaṃ atthīti sutvā pageva bhattakiccaṃ katvā gabbhantaraṃ pavisitvā yāvadatthaṃ supitvā sāyaṃ nikkhamati. Tatrupāyāyāti tesu kammesu upāyabhūtāya. Vīmaṃsāyāti ṭhānuppattikāya vīmaṃsāya idameva kattabbaṃ idameva na kattabbanti tasmiṃyeva khaṇe uppannapaññāya samannāgato na hoti. Na alaṃ kātuṃ na alaṃ saṃvidhātunti sahatthāpi kātuṃ samattho na hoti gaṇhatha bhante gaṇha dahara gaṇha sāmaṇera sace tumhe vā na karissatha amhe vā na karissāma kodāni idaṃ karissatīti evaṃ ussāhaṃ janetvā saṃvidhātuṃ aññamaññaṃ kāretuṃpi samattho na hoti. Bhikkhūhi kammaṃ karissāmāti vutte kiñci rogaṃ apadisati bhikkhūnaṃ kammaṃ karontānaṃ samīpeneva vicarati sīsameva dasseti ayampi anārādhako hoti. Na tibbacchandoti balavacchando na hoti. Uddeseti pālipariyāpuṇane. Paripucchāyāti atthasaṃvaṇṇane. Adhisīleti pāṭimokkhasīle. Adhicitteti lokiyasamādhibhāvanāya. Adhipaññāyāti lokuttaramaggabhāvanāya. Saṅkanto hotīti idhāgato hoti. Tassa satthunoti tassa titthāyatanasāmikassa. Tassa diṭṭhiyāti tassa santakāya laddhiyā. Idāni sāyeva laddhi yasmā tassa titthakarassa khamati ceva ruccati ca idameva saccanti ca daḷhagāhena gahitā tasmā tassa khanti ruci ādāyoti vuccati tena vuttaṃ tassa khantiyā tassa ruciyā tassa ādāyassāti. Avaṇṇe

--------------------------------------------------------------------------------------------- page57.

Bhaññamāneti garahāya bhaññamānāya. Anabhiraddhoti aparipuṇṇa- saṅkappo no paggahitacitto. Udaggoti abbhunnatakāyacitto. Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasminti bhikkhave yadidaṃ tassa satthuno tasseva ca laddhiyā avaṇṇe bhaññamāne kiṃ ime paraṃ garahantīti kāyavacīvikāranibbattakaṃ anattamanattaṃ buddhādīnañca avaṇṇe bhaññamāne attamanattaṃ yañca tasseva buddhādīnañca vaṇṇe bhaññamāne attamanattānattamanattaṃ idaṃ aññatitthiyapubbassa anārādhanīyasmiṃ saṅghātanikaṃ. Anārādhake parivāsavattaṃ apūrake kamme idaṃ liṅgaṃ idaṃ lakkhaṇaṃ idamacalaṃ idaṃ balaṃ idaṃ pamāṇanti vuttaṃ hoti. Evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabboti ito ekenapi aṅgena samannāgato na upasampādetabbo. Sukkapakkhe sabbaṃ vuttavipallāsena veditabbaṃ. Evaṃ ārādhako kho bhikkhaveti evaṃ nātikāle gāmappavesanā nātidivāppaṭikkamanaṃ avesiyādi- gocaratā sabrahmacārīnaṃ kiccesu dakkhatā uddesādīsu tibbacchandatā titthiyānaṃ avaṇṇabhaṇane attamanatā buddhādīnaṃ avaṇṇabhaṇane anattamanatā titthiyānaṃ vaṇṇabhaṇane anattamanatā buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ aṭṭhannaṃ titthiyavattānaṃ paripūraṇena ārādhako paritosako bhikkhūnaṃ aññatitthiyapubbo āgato upasampādetabbo. Sace pana upasampadamālakepi ekavattaṃ bhindati puna cattāro māse parivasitabbaṃ. Yathā pana bhinnasikkhāya

--------------------------------------------------------------------------------------------- page58.

Sikkhamānāya puna sikkhāpadāni ca sikkhāsammati ca dīyati evaṃ nayimassa kiñci puna dātabbamatthi. Pubbe dinnaparivāsoyeva hi tassa parivāso tasmā puna cattāro māse parivasitabbaṃ. Sace parivasanto antarā aṭṭhasamāpattiyo nibbatteti lokiyadhammo nāma kuppanasabhāvo neva upasampādetabbo. Cattāro māse pūritavattova upasampādetabbo. Sace pana parivasanto cattāri mahābhūtāni pariggaṇhāti upādārūpāni paricchindati nāmarūpaṃ vavatthapeti tilakkhaṇaṃ āropetvā vipassanaṃ ārabhati lokiyadhammo nāma kuppanasabhāvo neva upasampādetabbo. Sace pana vipassanaṃ vaḍḍhetvā sotāpattimaggaṃ paṭilabhati paripuṇṇaṃyeva hoti vattaṃ samūhatāni sabbadiṭṭhigatāni abbuḷhaṃ vicikicchāsallaṃ taṃdivasameva upasampādetabbo. Sacepi titthiyaliṅge ṭhito sotāpanno hoti parivāsadānakiccaṃ natthi tadaheva pabbājetvā upasampādetabbo. Upajjhāyamūlakaṃ cīvaraṃ pariyesitabbanti upajjhāyaṃ issaraṃ katvā tassa cīvaraṃ pariyesitabbaṃ. Pattampi tatheva. Tasmā yadi upajjhāyassa pattacīvaraṃ atthi imassa dehīti vattabbo. Atha natthi aññe dātukāmā honti tehipi upajjhāyasseva dātabbaṃ imaṃ tumhākaṃ katvā imassa dethāti. Kasmā. Titthiyā nāma vilomā honti saṅghena me pattacīvaraṃ dinnaṃ kiṃ mayhaṃ tumhesu āyatanti vatvā ovādānusāsaniṃ na kareyyuṃ. Upajjhāye pana āyatajīvikattā tassa vacanakaro bhavissati. Tenassa upajjhāyamūlakaṃ cīvaraṃ pariyesitabbanti

--------------------------------------------------------------------------------------------- page59.

Vuttaṃ. Bhaṇḍukammāyāti kesoropanatthaṃ. Bhaṇḍukammakathā parato āgamissati. Aggikāti aggiparicaraṇakā. Jaṭilakāti tāpasā. Ete bhikkhave kiriyavādinoti ete kiriyaṃ nappaṭibāhanti atthi kammaṃ atthi kammavipākoti evaṃ diṭṭhikā. Sabbabuddhā hi nekkhammapāramiṃ pūrayamānā etameva pabbajjaṃ pabbajitvā pāramiṃ pūresuṃ mayāpi tatheva pūritā na etesaṃ sāsane pabbajjā vilomā tasmā upasampādetabbā na tesaṃ parivāso dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti imaṃ ahaṃ tesaṃ pāṭekkaṃ odissakaṃ parihāraṃ dadāmi. Kasmā evamāha. Te hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti amhākaṃ ñātiseṭṭhassa sāsananti vaṇṇavādinova honti tasmā evamāhāti. Aññatitthiyavatthukathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 53-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1107&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1107&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2930              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]