ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Cūḷasaṅgāmavaṇṇanā
                      ----------
     {365} cūḷasaṅgāme. Saṅgāmāvacarena bhikkhunāti saṅgāmo vuccati
adhikaraṇavinicchayatthāya saṅghasannipāto. Tatra hi attapaccatthikā
ceva sāsanapaccatthikā ca uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpentā
samosaranti vesālikā vajjīputtakā viya. Yo bhikkhu nesaṃ
paccatthikānaṃ laddhiṃ madditvā sakavādadīpanatthāya tattha avacarati
ajjhogāhetvā vinicchayaṃ pavatteti so saṅgāmāvacaro nāma
yasatthero viya. Tena saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena
nīcacittena saṅgho upasaṅkamitabbo. Nīcacittenāti mānaddhajaṃ
nipātetvā nīhatamānacittena. Rajoharaṇasamenāti pādapuñchanasamena
yathā rajoharaṇassa saṅkiliṭṭhe vā asaṅkiliṭṭhe vā pāde puñchiyamāne
neva rāgo na doso evaṃ iṭṭhāniṭṭhesu arajantena adussantenāti
attho. Yathāpaṭirūpe āsaneti yathāpaṭirūpaṃ āsanaṃ ñatvā attano
pāpuṇanaṭṭhāne therānaṃ bhikkhūnaṃ piṭṭhiṃ adassetvā nisīditabbaṃ.
Anānākathikenāti nānāvidhaṃ taṃ taṃ anatthakathaṃ akathentena.
Atiracchānakathikenāti diṭṭhaṃ sutaṃ mutaṃpi rājakathādikaṃ tiracchānakathaṃ
akathentena. Sāmaṃ vā dhammo bhāsitabboti saṅghasannipātaṭṭhāne
kappiyākappiyanissitā vā rūpārūpaparicchedasamathacāravipassanā-
cāraṭhānanisajjavattādinissitā
Vā kathā dhammo nāma. Evarūpo dhammo
sayaṃ vā bhāsitabbo paro vā ajjhesitabbo. Yo bhikkhu
tathārūpiṃ kathaṃ kathetuṃ pahoti so vattabbo āvuso saṅghamajjhamhi
pañhe uppanne tvaṃ katheyyāsīti. Ariyo vā tuṇhībhāvo
nātimaññitabboti ariyā tuṇhī nisīdantā na bālaputhujjanā viya
nisīdanti aññataraṃ kammaṭṭhānaṃ gahetvāva nisīdanti. Iti
kammaṭṭhānamanasikāravasena tuṇhībhāvo ariyo tuṇhībhāvo nāma.
So nātimaññitabbo kiṃ kammaṭṭhānānuyogenāti nāvajānitabbo.
Attano paṭirūpaṃ kammaṭṭhānaṃ gahetvā nisīditabbanti attho.
     Na upajjhāyo pucchitabboti konāmo tuyhaṃ upajjhāyoti na
pucchitabbo. Eseva nayo sabbattha. Na jātīti tvaṃ khattiyajātiyo
tvaṃ brāhmaṇajātiyoti evaṃ jāti na pucchitabbā. Na āgamoti
dīghabhāṇako tvaṃ majjhimabhāṇakoti evaṃ āgamo na pucchitabbo.
Kulapadeso khattiyakulādivasena veditabbo. Atrassa pemaṃ vā
doso vāti atra puggale etesaṃ kāraṇānaṃ aññataravasena pemaṃ
vā bhaveyya doso vā. No parisakappiyenāti parisakappikena
parisānuvidhāyakena na bhavitabbaṃ. Yaṃ parisāya ruccati tadeva
cetetvā kappetvā na kathetabbanti attho. Na hatthamuddhā
dassetabbāti kathetabbe ca akathetabbe ca saññājananatthaṃ
hatthavikāro na kātabbo. Atthaṃ anuvidhiyantenāti vinicchayapaṭivedhameva
sallakkhentena idaṃ suttaṃ upalabbhati imasmiṃ vinicchaye idaṃ vakkhāmīti
Evaṃ paritulayantena nisīditabbanti attho. Na ca āsanā
vuṭṭhātabbanti na āsanā vuṭṭhāya sannipātamaṇḍale vicaritabbaṃ.
Vinayadhare vuṭṭhite sabbā parisā vuṭṭhahati. Na vītihātabbanti
na vinicchayo hāpetabbo. Na kummaggo sevitabboti na āpatti
dīpetabbā. Asāhasikena bhavitabbanti na sahasā kārinā bhavitabbaṃ.
Sahasā duruttavacanaṃ na kathetabbanti attho. Vacanakkhamenāti
duruttavācaṃ khamanasīlena. Hitaparisakkināti hitesinā hitagavesinā.
Karuṇā ca karuṇāpubbabhāgo ca upaṭṭhapetabboti ayaṃ padadvayepi
adhippāyo. Anasuruttenāti na asuruttena. Asuruttaṃ vuccati
viggāhikakathāsaṅkhātaṃ asundaravacanaṃ taṃ na kathetabbanti attho.
Attā pariggahetabboti vinicchituṃ vūpasametuṃ sakkhissāmi nu kho
noti evaṃ attā pariggahetabbo. Attano pamāṇaṃ jānitabbanti
attho. Paro pariggahetabboti lajjiyā nu kho ayaṃ parisā
sakkā saññāpetuṃ udāhu noti evaṃ paro pariggahetabbo.
     Codako pariggahetabboti dhammacodako nu kho noti evaṃ codako
pariggahetabbo. Cuditako pariggahetabboti dhammacuditako nu kho
noti evaṃ cuditako pariggahetabbo. Adhammacodako pariggahetabboti
tassa pamāṇaṃ jānitabbaṃ. Sesesupi eseva nayo.
Vuttaṃ ahāpentenāti codakacuditakehi vuttavacanaṃ ahāpentena.
Avuttaṃ appakāsentenāti anosaṭaṃ vatthuṃ appakāsentena. Vepo 1-
@Footnote: 1. idaṃ pāliyānuvattanavaseneva sodhitanti veditabbaṃ. purāṇapotthakesu pana vedhoti
@dissati.
Pahāsetabboti mando momūho paggaṇhitabbo. Nanu tvaṃ
kulaputtoti uttejetvā anuyogavattaṃ kathāpetvā tassa anuyogo
gaṇhitabbo. Bhīru assāsetabboti yassa saṅghamajjhaṃ vā gaṇamajjhaṃ
vā anosaṭapubbattā sārajjaṃ uppajjati tādiso mā bhāyi visaṭṭho
kathehi mayante upatthambhā bhavissāmāti vatvāpi anuyogavattaṃ
kathāpetabbo. Caṇḍo nisedhetabboti apasādetabbo tajjetabbo.
Asuci vibhāvetabboti alajjī pakāsetvā āpattiṃ desāpetabbo.
Uju maddavenāti yo bhikkhu uju sīlavā kāyavaṅkādirahito so
maddaveneva upacaritabbo. Dhammesu ca puggalesu cāti ettha
yo dhammagaruko hoti na puggalagaruko ayameva dhammesu ca
puggalesu ca majjhattoti veditabbo.
     {366} Suttaṃ saṃsandanatthāyātiādīsu. Tena ca pana evaṃ
sabrahmacārīnaṃ piyamanāpagarubhāvanīyena anuvijjakena samudāhaṭesu
suttādīsu suttaṃ saṃsandanatthāya āpattānāpattīnaṃ saṃsandanatthāyāti
veditabbaṃ. Opammaṃ nidassanatthāyāti upamaṃ atthadassanatthāya.
Attho viññāpanatthāyāti attho jānāpanatthāya. Paṭipucchā
ṭhapanatthāyāti pucchā puggalassa ṭhapanatthāya. Okāsakammaṃ
codanatthāyāti vatthunā vā āpattiyā vā codanatthāya.
Codanā sāraṇatthāyāti dosādosaṃ sārāpanatthāya. Sāraṇā
savacanīyatthāyāti dosādosasāraṇā savacanīyakaraṇatthāya. Savacanīyaṃ
palibodhatthāyāti savacanīyaṃ imamhā āvāsā ekapadampi mā pakkamīti
Evaṃ palibodhatthāya. Palibodho vinicchayatthāyāti vinicchayaṭhāpanatthāya.
Vinicchayo santīraṇatthāyāti dosādosaṃ santīraṇatthāya tulanatthāya.
Santīraṇaṃ ṭhānāṭhānagamanatthāyāti āpattiṃ anāpattiṃ garukalahukāpattiṃ
jānanatthāya. Saṅgho sampariggahasampaṭicchanatthāyāti vinicchaya-
sampaṭiggahaṇatthāya ca suvinicchitadubbinicchitabhāvajānanatthāya cāti
attho. Paccekaṭṭhāyino avisaṃvādakaṭṭhāyinoti issariyādhipacca-
jeṭṭhakaṭṭhāne avisaṃvādakaṭṭhāne ca ṭhitā na te apasādetabbāti
attho. Idāni ye mandabuddhino evaṃ vadeyyuṃ vinayo nāma
kimatthāyāti tesaṃ vacanokāsapidahanatthaṃ atthaṃ dassetuṃ vinayo
saṃvaratthāyātiādimāha. Tattha vinayo saṃvaratthāyāti sakalāpi
vinayapaññatti kāyavacīdvārasaṃvaratthāya ājīvapārisuddhipariyosānassa
sīlassa upanissayo hoti paccayo hotīti attho. Eseva nayo
sabbattha. Apicettha avippaṭisāroti pāpapuññānaṃ katākatavasena
cittavippaṭisārābhāvo. Pāmujjanti dubbalā taruṇapīti. Pītīti
balavā bahalapīti. Passaddhīti kāyacittadarathapaṭippassaddhi. Sukhanti
kāyikacetasikasukhaṃ. Taṃ hi duvidhaṃpi samādhissa upanissayapaccayo hoti.
Samādhīti cittekaggatā. Yathābhūtañāṇadassananti taruṇavipassanā.
Udayabbayañāṇassetaṃ adhivacanaṃ. Cittekaggatā hi taruṇavipassanāya
upanissayapaccayo hoti. Nibbidāti sikhāppattā vuṭṭhānagāminī
balavavipassanā. Virāgoti ariyamaggo. Vimuttīti arahattaphalaṃ.
Catubbidhopi hi ariyamaggo arahattassa upanissayapaccayo hoti.
Vimuttiñāṇadassananti paccavekkhaṇañāṇaṃ. Vimuttiñāṇadaslanaṃ
anupādāparinibbānatthāyāti apaccayaparinibbānatthāya. Apaccaya-
parinibbānassa hi taṃ paccayo hoti tasmiṃ anuppatte avassaṃ
parinibbāyitabbatoti. Etadatthā kathāti ayaṃ vinayakathā nāma
etadatthā. Mantanāti vinayamantanā eva. Upanisāti ayaṃ vinayo
saṃvaratthāyātiādikā paramparapaccayatāpi etadatthāya. Sotāvadhānanti
imissā paramparapaccayakathāya sotāvadhānaṃ. Imaṃ atthaṃ sutvā yaṃ
uppajjati ñāṇaṃ taṃpi etadatthāya. Yadidaṃ anupādā cittassa
vimokkhoti yo ayaṃ catūhi upādānehi anupādiyitvā cittassa
arahattaphalasaṅkhāto vimokkho sopi etadatthāya apaccaya-
parinibbānatthāyaevāti attho.
     {367} Anuyogavattagāthāsu paṭhamagāthā vuttatthā eva. Vatthuṃ vipattiṃ
āpattiṃ nidānaṃ ākāraakovido pubbāparaṃ na jānātīti
vatthuntiādīnaṃ na jānātipadena sambandho. Akovidoti padassa save
tādisakoti iminā sambandho. Tasmā ayamettha yojanā.
Yo bhikkhu pārājikādīnaṃ vatthuṃ na jānāti catubbidhaṃ vipattiṃ na
jānāti sattavidhaṃ āpattiṃ na jānāti imaṃ sikkhāpadaṃ amukasmiṃ
nāma nagare paññattanti evaṃ nidānaṃ na jānāti. Idaṃ purimavacanaṃ
idaṃ pacchimavacananti pubbāparaṃ na jānāti. Idaṃ kataṃ idaṃ akatanti
katākataṃ na jānāti. Samena cāti teneva pubbāparaṃ ajānantassa
samena aññāṇena katākataṃ na jānātīti vuttaṃ hoti. Evaṃ
Tāva na jānātipadena saddhiṃ sambandho veditabbo. Yaṃ panetaṃ
ākāraakovidoti vuttaṃ. Tattha ākāraakovidoti kāraṇākāraṇe
akovido. Iti yvāyaṃ vatthuādīni ca na jānāti ākārassa ca
akovido save tādisako bhikkhu appaṭikkhoti vuccati. Kammañca
adhikaraṇañcāti imesaṃpi padānaṃ na jānātipadeneva sambandho. Ayaṃ
panettha yojanā. Tatheva yvāyaṃ kammañca na jānāti adhikaraṇañca
na jānāti. Sattappakāre samathe cāpi akovido rāgādīhi
pana ratto duṭṭho ca mūḷho ca bhayena bhayā gacchati sammohena
mohā gacchati rattattā pana duṭṭhattā ca chandā dosā
gacchati. Paraṃ saññāpetuṃ asamatthatāya na ca saññattikusalo.
Kāraṇākāraṇadassane asamatthatāya nijjhattiyā ca akovido.
Attano sadisāya parisāya laddhattā laddhapakkho hiriyā paribāhirattā
ahiriko kāḷakehi kammehi samannāgatattā kaṇhakammo dhammādariya-
puggalādariyānaṃ abhāvato anādaro. Save tādisako bhikkhu
appaṭikkhoti vuccati. Nappaṭikkhitabbo na oloketabbo.
Na sammannitvā issariyādhipaccajeṭṭhakaṭṭhāne ṭhapetabboti attho.
Sukkapakkhagāthānaṃpi yojanānayo vuttanayeneva veditabboti.
                 Cūḷasaṅgāmavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 557-563. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11319              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11319              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]