ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page557.

Cūḷasaṅgāmavaṇṇanā ---------- {365} cūḷasaṅgāme. Saṅgāmāvacarena bhikkhunāti saṅgāmo vuccati adhikaraṇavinicchayatthāya saṅghasannipāto. Tatra hi attapaccatthikā ceva sāsanapaccatthikā ca uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpentā samosaranti vesālikā vajjīputtakā viya. Yo bhikkhu nesaṃ paccatthikānaṃ laddhiṃ madditvā sakavādadīpanatthāya tattha avacarati ajjhogāhetvā vinicchayaṃ pavatteti so saṅgāmāvacaro nāma yasatthero viya. Tena saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo. Nīcacittenāti mānaddhajaṃ nipātetvā nīhatamānacittena. Rajoharaṇasamenāti pādapuñchanasamena yathā rajoharaṇassa saṅkiliṭṭhe vā asaṅkiliṭṭhe vā pāde puñchiyamāne neva rāgo na doso evaṃ iṭṭhāniṭṭhesu arajantena adussantenāti attho. Yathāpaṭirūpe āsaneti yathāpaṭirūpaṃ āsanaṃ ñatvā attano pāpuṇanaṭṭhāne therānaṃ bhikkhūnaṃ piṭṭhiṃ adassetvā nisīditabbaṃ. Anānākathikenāti nānāvidhaṃ taṃ taṃ anatthakathaṃ akathentena. Atiracchānakathikenāti diṭṭhaṃ sutaṃ mutaṃpi rājakathādikaṃ tiracchānakathaṃ akathentena. Sāmaṃ vā dhammo bhāsitabboti saṅghasannipātaṭṭhāne kappiyākappiyanissitā vā rūpārūpaparicchedasamathacāravipassanā- cāraṭhānanisajjavattādinissitā

--------------------------------------------------------------------------------------------- page558.

Vā kathā dhammo nāma. Evarūpo dhammo sayaṃ vā bhāsitabbo paro vā ajjhesitabbo. Yo bhikkhu tathārūpiṃ kathaṃ kathetuṃ pahoti so vattabbo āvuso saṅghamajjhamhi pañhe uppanne tvaṃ katheyyāsīti. Ariyo vā tuṇhībhāvo nātimaññitabboti ariyā tuṇhī nisīdantā na bālaputhujjanā viya nisīdanti aññataraṃ kammaṭṭhānaṃ gahetvāva nisīdanti. Iti kammaṭṭhānamanasikāravasena tuṇhībhāvo ariyo tuṇhībhāvo nāma. So nātimaññitabbo kiṃ kammaṭṭhānānuyogenāti nāvajānitabbo. Attano paṭirūpaṃ kammaṭṭhānaṃ gahetvā nisīditabbanti attho. Na upajjhāyo pucchitabboti konāmo tuyhaṃ upajjhāyoti na pucchitabbo. Eseva nayo sabbattha. Na jātīti tvaṃ khattiyajātiyo tvaṃ brāhmaṇajātiyoti evaṃ jāti na pucchitabbā. Na āgamoti dīghabhāṇako tvaṃ majjhimabhāṇakoti evaṃ āgamo na pucchitabbo. Kulapadeso khattiyakulādivasena veditabbo. Atrassa pemaṃ vā doso vāti atra puggale etesaṃ kāraṇānaṃ aññataravasena pemaṃ vā bhaveyya doso vā. No parisakappiyenāti parisakappikena parisānuvidhāyakena na bhavitabbaṃ. Yaṃ parisāya ruccati tadeva cetetvā kappetvā na kathetabbanti attho. Na hatthamuddhā dassetabbāti kathetabbe ca akathetabbe ca saññājananatthaṃ hatthavikāro na kātabbo. Atthaṃ anuvidhiyantenāti vinicchayapaṭivedhameva sallakkhentena idaṃ suttaṃ upalabbhati imasmiṃ vinicchaye idaṃ vakkhāmīti

--------------------------------------------------------------------------------------------- page559.

Evaṃ paritulayantena nisīditabbanti attho. Na ca āsanā vuṭṭhātabbanti na āsanā vuṭṭhāya sannipātamaṇḍale vicaritabbaṃ. Vinayadhare vuṭṭhite sabbā parisā vuṭṭhahati. Na vītihātabbanti na vinicchayo hāpetabbo. Na kummaggo sevitabboti na āpatti dīpetabbā. Asāhasikena bhavitabbanti na sahasā kārinā bhavitabbaṃ. Sahasā duruttavacanaṃ na kathetabbanti attho. Vacanakkhamenāti duruttavācaṃ khamanasīlena. Hitaparisakkināti hitesinā hitagavesinā. Karuṇā ca karuṇāpubbabhāgo ca upaṭṭhapetabboti ayaṃ padadvayepi adhippāyo. Anasuruttenāti na asuruttena. Asuruttaṃ vuccati viggāhikakathāsaṅkhātaṃ asundaravacanaṃ taṃ na kathetabbanti attho. Attā pariggahetabboti vinicchituṃ vūpasametuṃ sakkhissāmi nu kho noti evaṃ attā pariggahetabbo. Attano pamāṇaṃ jānitabbanti attho. Paro pariggahetabboti lajjiyā nu kho ayaṃ parisā sakkā saññāpetuṃ udāhu noti evaṃ paro pariggahetabbo. Codako pariggahetabboti dhammacodako nu kho noti evaṃ codako pariggahetabbo. Cuditako pariggahetabboti dhammacuditako nu kho noti evaṃ cuditako pariggahetabbo. Adhammacodako pariggahetabboti tassa pamāṇaṃ jānitabbaṃ. Sesesupi eseva nayo. Vuttaṃ ahāpentenāti codakacuditakehi vuttavacanaṃ ahāpentena. Avuttaṃ appakāsentenāti anosaṭaṃ vatthuṃ appakāsentena. Vepo 1- @Footnote: 1. idaṃ pāliyānuvattanavaseneva sodhitanti veditabbaṃ. purāṇapotthakesu pana vedhoti @dissati.

--------------------------------------------------------------------------------------------- page560.

Pahāsetabboti mando momūho paggaṇhitabbo. Nanu tvaṃ kulaputtoti uttejetvā anuyogavattaṃ kathāpetvā tassa anuyogo gaṇhitabbo. Bhīru assāsetabboti yassa saṅghamajjhaṃ vā gaṇamajjhaṃ vā anosaṭapubbattā sārajjaṃ uppajjati tādiso mā bhāyi visaṭṭho kathehi mayante upatthambhā bhavissāmāti vatvāpi anuyogavattaṃ kathāpetabbo. Caṇḍo nisedhetabboti apasādetabbo tajjetabbo. Asuci vibhāvetabboti alajjī pakāsetvā āpattiṃ desāpetabbo. Uju maddavenāti yo bhikkhu uju sīlavā kāyavaṅkādirahito so maddaveneva upacaritabbo. Dhammesu ca puggalesu cāti ettha yo dhammagaruko hoti na puggalagaruko ayameva dhammesu ca puggalesu ca majjhattoti veditabbo. {366} Suttaṃ saṃsandanatthāyātiādīsu. Tena ca pana evaṃ sabrahmacārīnaṃ piyamanāpagarubhāvanīyena anuvijjakena samudāhaṭesu suttādīsu suttaṃ saṃsandanatthāya āpattānāpattīnaṃ saṃsandanatthāyāti veditabbaṃ. Opammaṃ nidassanatthāyāti upamaṃ atthadassanatthāya. Attho viññāpanatthāyāti attho jānāpanatthāya. Paṭipucchā ṭhapanatthāyāti pucchā puggalassa ṭhapanatthāya. Okāsakammaṃ codanatthāyāti vatthunā vā āpattiyā vā codanatthāya. Codanā sāraṇatthāyāti dosādosaṃ sārāpanatthāya. Sāraṇā savacanīyatthāyāti dosādosasāraṇā savacanīyakaraṇatthāya. Savacanīyaṃ palibodhatthāyāti savacanīyaṃ imamhā āvāsā ekapadampi mā pakkamīti

--------------------------------------------------------------------------------------------- page561.

Evaṃ palibodhatthāya. Palibodho vinicchayatthāyāti vinicchayaṭhāpanatthāya. Vinicchayo santīraṇatthāyāti dosādosaṃ santīraṇatthāya tulanatthāya. Santīraṇaṃ ṭhānāṭhānagamanatthāyāti āpattiṃ anāpattiṃ garukalahukāpattiṃ jānanatthāya. Saṅgho sampariggahasampaṭicchanatthāyāti vinicchaya- sampaṭiggahaṇatthāya ca suvinicchitadubbinicchitabhāvajānanatthāya cāti attho. Paccekaṭṭhāyino avisaṃvādakaṭṭhāyinoti issariyādhipacca- jeṭṭhakaṭṭhāne avisaṃvādakaṭṭhāne ca ṭhitā na te apasādetabbāti attho. Idāni ye mandabuddhino evaṃ vadeyyuṃ vinayo nāma kimatthāyāti tesaṃ vacanokāsapidahanatthaṃ atthaṃ dassetuṃ vinayo saṃvaratthāyātiādimāha. Tattha vinayo saṃvaratthāyāti sakalāpi vinayapaññatti kāyavacīdvārasaṃvaratthāya ājīvapārisuddhipariyosānassa sīlassa upanissayo hoti paccayo hotīti attho. Eseva nayo sabbattha. Apicettha avippaṭisāroti pāpapuññānaṃ katākatavasena cittavippaṭisārābhāvo. Pāmujjanti dubbalā taruṇapīti. Pītīti balavā bahalapīti. Passaddhīti kāyacittadarathapaṭippassaddhi. Sukhanti kāyikacetasikasukhaṃ. Taṃ hi duvidhaṃpi samādhissa upanissayapaccayo hoti. Samādhīti cittekaggatā. Yathābhūtañāṇadassananti taruṇavipassanā. Udayabbayañāṇassetaṃ adhivacanaṃ. Cittekaggatā hi taruṇavipassanāya upanissayapaccayo hoti. Nibbidāti sikhāppattā vuṭṭhānagāminī balavavipassanā. Virāgoti ariyamaggo. Vimuttīti arahattaphalaṃ. Catubbidhopi hi ariyamaggo arahattassa upanissayapaccayo hoti.

--------------------------------------------------------------------------------------------- page562.

Vimuttiñāṇadassananti paccavekkhaṇañāṇaṃ. Vimuttiñāṇadaslanaṃ anupādāparinibbānatthāyāti apaccayaparinibbānatthāya. Apaccaya- parinibbānassa hi taṃ paccayo hoti tasmiṃ anuppatte avassaṃ parinibbāyitabbatoti. Etadatthā kathāti ayaṃ vinayakathā nāma etadatthā. Mantanāti vinayamantanā eva. Upanisāti ayaṃ vinayo saṃvaratthāyātiādikā paramparapaccayatāpi etadatthāya. Sotāvadhānanti imissā paramparapaccayakathāya sotāvadhānaṃ. Imaṃ atthaṃ sutvā yaṃ uppajjati ñāṇaṃ taṃpi etadatthāya. Yadidaṃ anupādā cittassa vimokkhoti yo ayaṃ catūhi upādānehi anupādiyitvā cittassa arahattaphalasaṅkhāto vimokkho sopi etadatthāya apaccaya- parinibbānatthāyaevāti attho. {367} Anuyogavattagāthāsu paṭhamagāthā vuttatthā eva. Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāraakovido pubbāparaṃ na jānātīti vatthuntiādīnaṃ na jānātipadena sambandho. Akovidoti padassa save tādisakoti iminā sambandho. Tasmā ayamettha yojanā. Yo bhikkhu pārājikādīnaṃ vatthuṃ na jānāti catubbidhaṃ vipattiṃ na jānāti sattavidhaṃ āpattiṃ na jānāti imaṃ sikkhāpadaṃ amukasmiṃ nāma nagare paññattanti evaṃ nidānaṃ na jānāti. Idaṃ purimavacanaṃ idaṃ pacchimavacananti pubbāparaṃ na jānāti. Idaṃ kataṃ idaṃ akatanti katākataṃ na jānāti. Samena cāti teneva pubbāparaṃ ajānantassa samena aññāṇena katākataṃ na jānātīti vuttaṃ hoti. Evaṃ

--------------------------------------------------------------------------------------------- page563.

Tāva na jānātipadena saddhiṃ sambandho veditabbo. Yaṃ panetaṃ ākāraakovidoti vuttaṃ. Tattha ākāraakovidoti kāraṇākāraṇe akovido. Iti yvāyaṃ vatthuādīni ca na jānāti ākārassa ca akovido save tādisako bhikkhu appaṭikkhoti vuccati. Kammañca adhikaraṇañcāti imesaṃpi padānaṃ na jānātipadeneva sambandho. Ayaṃ panettha yojanā. Tatheva yvāyaṃ kammañca na jānāti adhikaraṇañca na jānāti. Sattappakāre samathe cāpi akovido rāgādīhi pana ratto duṭṭho ca mūḷho ca bhayena bhayā gacchati sammohena mohā gacchati rattattā pana duṭṭhattā ca chandā dosā gacchati. Paraṃ saññāpetuṃ asamatthatāya na ca saññattikusalo. Kāraṇākāraṇadassane asamatthatāya nijjhattiyā ca akovido. Attano sadisāya parisāya laddhattā laddhapakkho hiriyā paribāhirattā ahiriko kāḷakehi kammehi samannāgatattā kaṇhakammo dhammādariya- puggalādariyānaṃ abhāvato anādaro. Save tādisako bhikkhu appaṭikkhoti vuccati. Nappaṭikkhitabbo na oloketabbo. Na sammannitvā issariyādhipaccajeṭṭhakaṭṭhāne ṭhapetabboti attho. Sukkapakkhagāthānaṃpi yojanānayo vuttanayeneva veditabboti. Cūḷasaṅgāmavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 557-563. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11319&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11319&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]